Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

gati mṛgānāṃ pavanaṃ ākāśaṃ pakṣiṇāṃ gatiḥ |
dharmo gatir vibhāgīyānāṃ nirvāṇam arhatāṃ gatir iti || 1 ||
[Analyze grammar]

lokottarasya loke aparimitayaśasya lokanāthasya |
pūrvacaritaṃ bhagavato + + + guṇavato pravakṣyāmi || 2 ||
[Analyze grammar]

na hi bodhisatvacaritaṃ sadevagandharvamānuṣe loke |
śakyam abhibhavituṃ kenaci tena daśabalo anabhibhūto || 3 ||
[Analyze grammar]

yaṃ yaṃ tathāgatānāṃ smṛtiye balaṃ tāsu tāsu jātīṣu |
maitrāya ca karuṇāya ca lokaṃ anukampamānānāṃ || 4 ||
[Analyze grammar]

taṃ sucaritaṃ bhagavato kalpaśatasahasrasaṃcitaśubhasya |
aham abhyudāhariṣyaṃ avadhānaṃ detha satkṛtya || 5 ||
[Analyze grammar]

tena samayena bhagavāṃ vānaprasthāna tāpasakulasmiṃ |
atyantaśuddhe satvaṃ upapadyitha buddhisampanno || 6 ||
[Analyze grammar]

tasya mātāpitarau jīrṇā ca abhūnsuś cakṣuvihīnā |
eteṣām utpadye hitāya lokottaro + + + || 7 ||
[Analyze grammar]

sarvamanavadyagātro ṛddhīmāṃ saumyako viśālākṣo |
tad eva tasya nāmaṃ abhūṣi śyāmo ti taṃ kālaṃ || 8 ||
[Analyze grammar]

āścaryaṃ ṛṣikumāraṃ yo paśyati mānuṣo vā devo vā |
rūpaguṇapāramigataṃ nidhyāyanto sa na tṛpyati || 9 ||
[Analyze grammar]

svayam eva bodhisatvo kiṃ kuśalaṃ gaveṣayaṃ samādiyati |
śuklaṃ kuśalaṃ dharmaṃ taṃ ca samādāya varteti || 10 ||
[Analyze grammar]

akhaṇḍakam akalmāṣaṃ pariśuddhaṃ duṣkṛtaṃ kuśīdehi |
svayaṃ carati brahmacaryaṃ paraṃ ca tatra niyojayati || 11 ||
[Analyze grammar]

mātāpitṝṣu vīro upasthapetvā tīvraṃ paricarati |
brahmacaryaṃ brahmacāri svayaṃ brahmacārivrataṃ carati || 12 ||
[Analyze grammar]

tasyāsi samādānaṃ priyeṣu mātāpitṝṣu dayiteṣu |
na khu me prapañcayitavyaṃ andheṣu parapraṇeyyeṣu || 13 ||
[Analyze grammar]

mūlaphalam āharanto gilānakā jīrṇakā vayovṛddhān |
premnena gauraveṇa ca satkṛtya gurūn upasthāsyaṃ || 14 ||
[Analyze grammar]

annena ca pānena ca gilānabhaiṣajyānupradānena |
vastraiḥ śayyāsanena mātāpitaraṃ upasthāsyaṃ || 15 ||
[Analyze grammar]

api cātra bodhisatvo mātāpitaraṃ bhaṇāsi mā khu bhave |
na khu tāva śocitavyaṃ ahaṃ ca paricārako asmi || 16 ||
[Analyze grammar]

taṃ avaca śyāmasundari cīraṃbhājī ca mā ca tava pāpaṃ |
utpathapanthagatasya ca tuhya mā trāsentu bhūtāni || 17 ||
[Analyze grammar]

mānsarudhirārthino pi mṛgarājā atibalā ca mātaṃgā |
mārgād apakramantu te mā ca te trāsentu bhūtāni || 18 ||
[Analyze grammar]

mṛgapotakehi sārdhaṃ prativasati āśrameṣu ramaṇiyeṣu |
mṛga iva mṛgehi sārdhaṃ vasati araṇye ṛṣikumāro || 19 ||
[Analyze grammar]

tasya tahim āśramapade prativasato kṣamadamaprahāṇasya |
maitrāya ca karuṇāya ca lokaṃ anukaṃpamānasya || 20 ||
[Analyze grammar]

prādur ahu kāśirājā nṛpati mahāvāhano maheśākhyo |
so tasmiṃ āśramapade trāsayati mṛgā ca pakṣī ca || 21 ||
[Analyze grammar]

rājā vanāntareṇa adarśi eṇīmṛgāṇa yūthāni |
dṛṣṭvāna tvaritatvarito vitane dhanu sandahe kṣuraprā || 22 ||
[Analyze grammar]

eṣo aśvāvāhī anilajavaṃ osare mṛgābhimukhaṃ |
sakalaturaṃgaśreṣṭhaṃ prakīrṇaśirajaṃ tvaritagāmiṃ || 23 ||
[Analyze grammar]

saṃprati ca ṛṣikumāro kalaśaṃ ādāya prasthito udakaṃ |
avagāhi tāva girinadiṃ trastā ca mṛgā ca pakṣī ca || 24 ||
[Analyze grammar]

atha paramakopakupito so rājā ābhatena cāpena |
anudhāvanto mṛgān na addaśi kupito ṛṣikumāraṃ || 25 ||
[Analyze grammar]

tena mṛgasya khurapro saṃdahito yena āhato śyāmaḥ |
viṣaliptena aviṣamo śalyena samarpito patito || 26 ||
[Analyze grammar]

so avaca hanyamāno kenāsmi adūṣako pitā mātā |
ekeṣuṇā trayo hatā saṃprajvalito puna adharmo || 27 ||
[Analyze grammar]

dantāna nāma kāraṇā hananti nāgā mṛgā ca mānsārthaṃ |
camarī ca bālahetor dvīpayo cārthāya carmasya || 28 ||
[Analyze grammar]

mahyaṃ punar na dantā na pi carma na śirajā nāpi ca mānsaṃ |
kisya khu nāma kṛtena aheṭhakā hatā bhaviṣyāmaḥ || 29 ||
[Analyze grammar]

so tāṃ girāṃ śruṇitvā rājā adhigamya taṃ ṛṣikumāraṃ |
anuneti kṣamāpeti ca ajānatā āhato bhagavān || 30 ||
[Analyze grammar]

naiṣo kṣurapro saṃdhito tvam āhato si maya ajānantena |
yam ajānantena kṣataṃ etaṃ mayā kṣamyatām eva || 31 ||
[Analyze grammar]

yaṃ ca paridevanto bhaṇesi ekeṣuṇā hatā trīṇi |
viyāhara brahmacārī etaṃ me artham ākhyāhi || 32 ||
[Analyze grammar]

taṃ avaca bodhisatvo priyeṣu mātāpitṝṣu dayiteṣu |
kāraṇam upasaṃjanetva imāṃ girām abhyudīremi || 33 ||
[Analyze grammar]

te me cirabrahmacārī mātā ca pitā ca jīrṇakā vṛddhā |
teṣām acakṣaṣuṣāṇām aham eva gatiś ca nāthaś ca || 34 ||
[Analyze grammar]

teṣām anāthamaraṇaṃ upasthitan tena rāja śocāmi |
te mahyam aparicīrṇā anāthamaraṇaṃ mariṣyanti || 35 ||
[Analyze grammar]

etena hetunā ahaṃ bhaṇāmi hatā trīṇi |
kiṃci tvayi poṣiyanto na hato + + + bhaviṣyāmi || 36 ||
[Analyze grammar]

kāśipatiḥ tīkṣṇabuddhi tenāpi asya saṃbhāvito artho |
taṃ avaca ṛṣikumāraṃ praṇamya śirasā hi pādeṣu || 37 ||
[Analyze grammar]

nirayaṃ ahaṃ patiṣyaṃ adūṣakaṃ ṛṣiputraṃ hanitvāna |
etādṛśā hi hatvā narakeṣu na mucyituṃ śakyā || 38 ||
[Analyze grammar]

ye pi tava aśruvindū patanti atyantaśuddhasatvasya |
lokam api te dahensuḥ kiṃ puna asmādṛśāṃ bālā || 39 ||
[Analyze grammar]

satyaṃ bhaṇāmi yadi me maraṇena jīvitaṃ tava bhaveya |
prāṇam api ahaṃ tyajeyaṃ na vaiṣa saṃvidyate sthānaṃ || 40 ||
[Analyze grammar]

tīkṣṇena viṣakṛtena hṛdayasmiṃ āhato si ṛṣiputra |
jānāmi jīvitaṃ tava nāsti na ca me priyaṃ bhavati || 41 ||
[Analyze grammar]

evaṃ ca te mahāyaśa pratiśruṇiṣyāmi taṃ me pattīya |
satyaṃ hi jīvaloke pratiṣṭhitaṃ eṣa paramārthaṃ || 42 ||
[Analyze grammar]

rājyam apahāya sphītaṃ strīyo ca kāmāṃś ca parityajya |
mūlaphalam āharanto gurū tavāhaṃ paricariṣyaṃ || 43 ||
[Analyze grammar]

taṃ avaca bodhisatvo kharaṃ mama śokaśalyaparidāghaṃ |
vyapanayasi rājakuṃjara imāṃ girām abhyudīrento || 44 ||
[Analyze grammar]

idam eva udakakumbhaṃ ādāya imāhi ekapadikāhi |
asmākam āśramapadaṃ gatvā vacanena me bhaṇesi || 45 ||
[Analyze grammar]

abhivādanaṃ punaḥ puna bhaṇesi tvaṃ mātaraṃ ca pitaraṃ ca |
kālagato vo putro so ca vo abhivādanaṃ āha || 46 ||
[Analyze grammar]

na kathaṃcit śocitavyaṃ nāpi ca ruṇḍena śocitenārtho |
jātena jīvaloke sarveṇa avaśyaṃ martavyaṃ || 47 ||
[Analyze grammar]

eṣā kilānupūrvā na suciraṃ jīvitaṃ manuṣyāṇāṃ |
maraṇaṃ paryavasānaṃ āḍhyānāṃ durgatānāṃ ca || 48 ||
[Analyze grammar]

nāpi ca svayaṃkṛtānāṃ karmāṇāṃ phalaṃ palāyituṃ śakyā |
cakraparivartakasya hi uparipatati sukhaṃ ca duḥkhaṃ ca || 49 ||
[Analyze grammar]

nāpi ca manonvitānāṃ mayā śrutaṃ nāpi cāhaṃ jānāmi |
kṣaṇikasya durbalasya ca saṃskāragatasya adhruvatāṃ || 50 ||
[Analyze grammar]

nāpi + + + maraṇaṃ nāpi ca mama eva edṛśaṃ duḥkhaṃ |
anubhūto eṣa artho na kiṃci loke anāgamyaṃ || 51 ||
[Analyze grammar]

eṣo me śokaśalyo yaṃ jīrṇā cakṣuṣā ca parihīnā |
hohanti śokabahulā tava śruṇitvāna vṛttāntaṃ || 52 ||
[Analyze grammar]

syāme tha paśya dāniṃ kāśivardhana satyapratijño bhavesi |
taṃ me gurūsu pāricaryāye janādhipa bhaviṣyati || 53 ||
[Analyze grammar]

taṃ mahārthaṃ jīrṇeṣu durbaleṣu ca paṇḍitā praśaṃsanti |
paricaryaṃ hi janādhipa trīṇi pi tasyāsti aṃgāni || 54 ||
[Analyze grammar]

puṇyaṃ ca nāma hohati yaśo ca kīrtī ca kaśalamūlaṃ ca |
pṛcchāhi kāśirāja vacanam abhigamanaṃ samupasthāhi || 55 ||
[Analyze grammar]

sādhūti śrutvāna sa vimano aśrūṇi saṃpramārjanto |
prakramati kāśirājā mṛto sti śyāmo ti viditvāna || 56 ||
[Analyze grammar]

samprati ca kāśirājā prakrānto mṛgaśatāni ca bahūni |
parivārensuḥ śyāmaṃ pakṣigaṇā devatā api ca || 57 ||
[Analyze grammar]

taṃ paśyiyāna patitaṃ śayamānaṃ mūrcchitaṃ nadītīre |
rodensuḥ devatā pi mṛgapakṣiśatāni ca bahūni || 58 ||
[Analyze grammar]

so nūnaṃ pāpakarmā tamā tamaṃ durgatīṣu durgatiyaṃ |
gacchati yo tava pāpaṃ cintayati apāpadharmasya || 59 ||
[Analyze grammar]

bhūtānāṃ ca ninādo ākāśe pṛthivīye ca nirghoṣo |
vātā ca vipravānti cintayati ṛṣi aho kaṣṭaṃ || 60 ||
[Analyze grammar]

mā haiva ṛṣikumāro viheṭhito yādṛśāni dṛśyanti |
raudrāṇi kāruṇāni ca rutarutaśabdāni subahūni || 61 ||
[Analyze grammar]

vātā pravānti kaṣṭaṃ śakunā pravyāharanti ca kharāṇi |
hṛdayaṃ ca vyutthasthāno sarvo ca anirvṛto kāyo || 62 ||
[Analyze grammar]

ete manovitarkā vartanti so ca peliyaśo nāma |
prakramati āśramapadaṃ mṛgapakṣigaṇā ca santrastā || 63 ||
[Analyze grammar]

bhītā diśo vrajanti bhayārditā devatā pi saṃjñātvā |
durmanatarā abhūnsuḥ niṣpratyāśā paśyantīyo || 64 ||
[Analyze grammar]

na imāṃ diśāṃ manuṣyo amanuṣyo vāpi kvacid āgamya |
na pi dṛṣṭvā ṛṣikumāraṃ mṛgapakṣigaṇā bhayaṃ enti || 65 ||
[Analyze grammar]

niḥsaṃśayaṃ bhaviṣyati mahadbhayo romaharṣaṇo satvo |
yaṃ paśyiyā mṛgagaṇā santrasyanti pakṣisaṃghā ca || 66 ||
[Analyze grammar]

viditaviditaṃ upagamya mātāpitaraṃ anāgamanena sya |
prāṇaharo pi trasyantaṃ madhurāhi girāhi abhinandi || 67 ||
[Analyze grammar]

te avaca svāgataṃ tava kuto tuvaṃ kasya vāsi tvaṃ dūto |
andhā sma acakṣuṣkā śyāmo ca gato udakahārī || 68 ||
[Analyze grammar]

rājāha ahaṃ mṛgavyaṃ kāśipurā nirgato saha balena |
nāmena peliyakṣo aṇvāmi mṛgā gaveṣanto || 69 ||
[Analyze grammar]

kacci tava rājakuṃjara varṣati devo rohati ca vījaṃ |
antaḥpuraṃ arogaṃ mahya kumārā balāgraṃ ca || 70 ||
[Analyze grammar]

nagareṣu janapadeṣu ca kṣemaṃ me prakṛtayo ca anuraktā |
na ca vardhanti amitrā sarvo ca vivardhati kośo || 71 ||
[Analyze grammar]

śramaṇeṣu brāhmaṇeṣu ca ārakṣo dhārmiko janapadeṣu |
vardhati na caiva hāyati dānāni ca demi satkṛtya || 72 ||
[Analyze grammar]

yuṣmākaṃ pi araṇye taskaravyāghrabahuvyālacaritasmiṃ |
na karonti kecid hiṃsāṃ bhūtāni yathotpathagatāni || 73 ||
[Analyze grammar]

puṣpakalaṃ prabhūtaṃ śyāmākaṃ śākamūlakaṃ pracuraṃ |
alpakisareṇa labhyati alpā vyādhī śarīrasmiṃ || 74 ||
[Analyze grammar]

nacireṇa gato kumāro niṣīda etāhi parṇaśivikāhi |
bhavyasya dhārmikasya atiriva ca manomanāpasya || 75 ||
[Analyze grammar]

atha viṣakṛtām aniṣṭāṃ prāṇaharāṃ tasya tāpasakulasya |
vācāṃ pravyāharati rājā aśrūṇi vartento || 76 ||
[Analyze grammar]

yaṃ bhaṇatha brahmacārī ṛṣiputraḥ dharmacāri samacāri |
so saṃprati kālagato so vo abhivādanaṃ āha || 77 ||
[Analyze grammar]

na kathaṃci śocitavyaṃ na pi ruṇḍaśocitena kocārtho |
jātena jīvaloke sarveṇa avaśyaṃ martavyaṃ || 78 ||
[Analyze grammar]

te tāṃ girāṃ aniṣṭāṃ amanojñāṃ apriyāṃ śruṇitvāna |
avaciṃsu jīvitaṃ khu me uparundhasi evaṃ jalpanto || 79 ||
[Analyze grammar]

so avaca eṣo artho nayena jāto yadā mayā pāpaṃ |
avijānantena kṛtaṃ evaṃ kṣamyantu me devā || 80 ||
[Analyze grammar]

aham api ca etam arthaṃ ihāgato yāṃ dhurām ṛṣikumāro |
vaheti ca tāṃ vahiṣyaṃ ahaṃ ca devā upasthāsyaṃ || 81 ||
[Analyze grammar]

paridevate sya mātā indīvarasuprasūtavarṇasya |
hasitabhaṇitāni pūrvaṃ priyasya putrasya vigaṇentī || 82 ||
[Analyze grammar]

hā dayita syāma sundara tvayā vinābhāvasambhavo pūrvaṃ |
mahyaṃ hṛdayaṃ dahiṣyati śuṣkaṃ tṛṇakāṣṭham iva agni || 83 ||
[Analyze grammar]

śūnyam imam āśramapadaṃ khyāyati bhayabhairavaṃ anabhiramyaṃ |
bhavyena dhārmikena vihīnaṃ ṛṣiṇā udāreṇa || 84 ||
[Analyze grammar]

yaṃ nūnaṃ so sarvā no śakti kāmam ahu tena ca śamaṃ |
taṃ mama asya varataraṃ na jātu etādṛśaṃ duḥkhaṃ || 85 ||
[Analyze grammar]

asmehi nyūnā manye kṛtā vicitrā vividhā tapaścaryā |
tasyaiṣa phalavipāko yaṃ sma vihīnā priyaputreṇa || 86 ||
[Analyze grammar]

ruṇḍena śocitena mahattaraṃ pīḍitā parikilantā |
bahvyasya dhārmikasya anusmarantī guṇaśatāni || 87 ||
[Analyze grammar]

te avaca kāśirājaṃ evaṃ so yācito tahiṃ nehi |
andhā sma acakṣukā sma na sma samarthā tahiṃ gantuṃ || 88 ||
[Analyze grammar]

so avaca tahiṃ khu neṣyaṃ taṃ deśaṃ yatra so ṛṣikumāro |
apy eva nāma jīve yuvā sa nihato mṛgaviṣehi || 89 ||
[Analyze grammar]

sa kāśirājā + + + mārgeṇa yathāgatena gacchanto |
nacirasya taṃ pradeśaṃ agami yahiṃ so ṛṣikumāro || 90 ||
[Analyze grammar]

taṃ paśyiyāna patitaṃ śayamānaṃ mūrchitaṃ nadītīre |
mukharatanam asya mātā kareṇa parimārjati rudantī || 91 ||
[Analyze grammar]

hā dayita ekaputra akiṃcanānāṃ tuvaṃ daridrāṇāṃ |
bandhu abandhūnāṃ tvaṃ kathaṃ asi viheṭhito vatsa || 92 ||
[Analyze grammar]

vanadevatā pi satye na kiṃcid artho yamamanuṣyabhūteṣu |
paśyanti kiṃcit śyāmo stokaṃ pi na vārito vatso || 93 ||
[Analyze grammar]

duḥsoḍhaṃ yātrānnaṃ vidyate + + + bahudalaśatāni |
bhavyena dhārmikena yahiṃ vihīnā priyaputreṇa || 94 ||
[Analyze grammar]

te nūnaṃ karuṇakaruṇaṃ mṛgā ca pakṣī ca āśramapadasmiṃ |
śyāmakaśirim apaśyantā garjanti ratiṃ alabhamānā || 95 ||
[Analyze grammar]

mā śoca pārage tvaṃ na pi ruṇḍaśocitena kocārtho |
jātena jīvaloke sarveṇa avaśyaṃ martavyaṃ || 96 ||
[Analyze grammar]

vayabhapi ca brahmacārī ciraviratā maithunehi yogehi |
kāhāma satyavākyaṃ tenāsya viṣaṃ haniṣyāmaḥ || 97 ||
[Analyze grammar]

yatha tuhya syāma sundara pāpe cittaṃ na sajjati kadācit |
tatha tava hataṃ mṛgaviṣaṃ utthehi ca satyavacanena || 98 ||
[Analyze grammar]

yatha tava mātāpitarau śīlaṃ rakṣanti nityapariśuddhaṃ |
tatha tava hataṃ mṛgaviṣaṃ utthehi ca satyavacanena || 99 ||
[Analyze grammar]

yathā tava bhavanettī māno ca mado ca nāsti mrakṣo vā |
tatha tava hataṃ mṛgaviṣaṃ utthehi ca satyavacanena || 100 ||
[Analyze grammar]

atha so vijṛmbhamāṇo samutthito apagate mṛgaviṣasmiṃ |
mātāpitṛtejena ca sucaritatejena ca svakena || 101 ||
[Analyze grammar]

taṃ paśyiyāna rājā samutthitaṃ tena satyavacanena |
saṃhṛṣṭaromakūpo nipati caraṇeṣu kṣamāpayasi || 102 ||
[Analyze grammar]

taṃ avaca bodhisatvo sayugyabalavāhano sadevīko |
sanagaranigamajanapado sukhī bhavāhi mahārāja || 103 ||
[Analyze grammar]

paśyāhi kāśivardhana mātāpitugāravasya niṣyandaṃ |
yathā samūhataṃ mṛgaviṣaṃ sucaritatejena suvakena || 104 ||
[Analyze grammar]

yeṣāṃ mātāpitarau suśrūṣā aṃjaliṃ praṇāmaḥ ca |
kartavyaṃ kāśivardhana yadi icchanti svagaṃ gantuṃ || 105 ||
[Analyze grammar]

asmiṃ jambudvīpe ratnāni āharitvā sarvāṇi |
pūjaya mātāpitaraṃ mātāpitṝṣu na pratikuryāt || 106 ||
[Analyze grammar]

evaṃ na supratikaraṃ bhaṇāmi mātāpituṃ mahārāja |
anukampāhi ete pūrvācāryā va lokasya || 107 ||
[Analyze grammar]

devānām iva teṣāṃ sannamitavyaṃ manuṣyadevānāṃ |
yeṣāṃ mātāpirau labhanti pūjāṃ na te śocyā || 108 ||
[Analyze grammar]

yā sā abhūṣi mātā taṃ kālaṃ sā abhūt tadā māyā |
śuddhodano sa rājā pitā bhagavato tadā āsi || 109 ||
[Analyze grammar]

yo so mahānubhāvo samutthito tena satyavākyena |
so āsi bodhisatvo bhagavāṃ śyāmo hi taṃ kālaṃ || 110 ||
[Analyze grammar]

yo so abhūṣi rājā taṃ kālaṃ so abhūṣi ānando |
bhagavato jñāti preṣyo bahūni jātīsahasrāṇi || 111 ||
[Analyze grammar]

nāyaṃ kva pi saṃbuddho nāpi ca svayaṃpratibhañjitagrantho |
bhūtaṃ hi tad bhagavato pūrvacaridharmaniṣpattiḥ || 112 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 53

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: