Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

candro yathā paṃcadaśīṃ nakṣatraparivārito |
obhāseti diśāṃ sarvāṃ tārakā vigatā nabhā || 1 ||
[Analyze grammar]

tathopamam idaṃ veśma divyaṃ devapure tava |
prajvālyamāno varṇena ādityo va virocasi || 2 ||
[Analyze grammar]

musāragalvamuktāhi maṇilohitakāhi ca |
citrā susaṃskṛtā bhūmi na cātrodvāyate rajaḥ || 3 ||
[Analyze grammar]

vaiḍūryasya suvarṇasya sphāṭikarūpiyasya ca |
kūṭāgāraśubhāsthānā prāsādā te manoramā || 4 ||
[Analyze grammar]

prāsādānāṃ ca avidūre puṣkariṇyo sunirmitā |
vaiḍūryaphalakasopānā suvarṇavālikasaṃstṛtā || 5 ||
[Analyze grammar]

tāsāṃ ca tīreṣu drumā sujātā mahā mahāntaṃ viṭapaṃ samudgatā |
abhyudgatā brahmapuraṃ ca ambarād vāteritā sarvadiśā pravānti || 6 ||
[Analyze grammar]

teṣāṃ ca tīreṣu drumā sujātā mahā mahāntaṃ viṭapaṃ samudgatā |
saṃpuṣpitā bhānti diśā catasro dvijehi ghuṣṭā rucirasvarehi || 7 ||
[Analyze grammar]

saṃchannā puṇḍarīkehi padumehi utpalehi ca |
nānāvarṇehi puṣpehi vānti sarvadīśo diśo || 8 ||
[Analyze grammar]

ekamekasmiṃ tūryasmiṃ ṣaṣṭi nṛtyanti apsarā |
tāsāṃ ca nṛtyamānānāṃ divyakanyā kānane || 9 ||
[Analyze grammar]

divyo niścarate sabdo dvijakanyāgaṇe yathā |
suvarṇapāde paryaṃke nirmite ratanāmaye || 10 ||
[Analyze grammar]

saṃskṛte suvisṛṣṭe svargakāyasmi modasi |
suvarṇapāde paryaṃke nirmite ratanāmaye || 11 ||
[Analyze grammar]

prekṣamāṇo diśā sarvāṃ brahmā ca upaśobhasi |
tasmiṃ + + + paryaṃke tūlikāstṛte || 12 ||
[Analyze grammar]

alaṃkṛtā devakanyā vījanti cāmarehi te |
tavam ete apsarasaṃghā hemajālā alaṃkṛtā || 13 ||
[Analyze grammar]

bāhāṃ vikīrya nṛtyanti gāyanti ca suvāditaṃ |
kācit tatra upagāyanti upavādenti apsarā || 14 ||
[Analyze grammar]

kācic ca upanṛtyanti saṃgītasmiṃ suvādite |
kācit te ruciraṃ śabdaṃ muṃcanty aṃgehi sarvaśo || 15 ||
[Analyze grammar]

kāsāṃcit sarvaromehi vānti gandhā amānuṣā |
taṃ devakanyāhi upetarūpaṃ niveśanaṃ te padumuttarāhi |
suvarṇakaṃcukakṛtabhūtim etaṃ bhavanamaho laṃkṛtam apsarohi || 16 ||
[Analyze grammar]

kiṃ tvaṃ karma karitvāna pūrva anyāsu jātiṣu |
kena kuśalamūlena trāyastriṃśopapadyatha || 17 ||
[Analyze grammar]

kiṃ tvaṃ karma karitvāna pūrve mānuṣyake bhave |
kena kuśalamūlena vipākam anubhosimaṃ || 18 ||
[Analyze grammar]

kena tvayā ayaṃ labdho āyurvaśo yaśo balaṃ |
ṛddhiṃ ca parivāraṃ ca anubhosi amānuṣaṃ || 19 ||
[Analyze grammar]

kiṃ tvayā kalyāṇaṃ karma karitvā anyāsu jātiṣu |
kena kuśalakarmeṇa vipākam anubhosimaṃ || 20 ||
[Analyze grammar]

kena te brahmacaryeṇa saṃyamena damena ca |
kena kuśalakarmeṇa svargakāyasmi modasi || 21 ||
[Analyze grammar]

kenāpi evaṃ jvalito anubhāvo varṇo ca te |
kena kuśalakarmeṇa sarvāṃ diśāṃ prabhāsasi |
pṛcchito devaputra brūhi kasya karmasyidaṃ phalaṃ || 22 ||
[Analyze grammar]

so devaputro ātmanā maudgalyāyanena pṛcchito |
praśnaṃ pṛṣṭo viyākarṣi sthavirasyeti me śrutaṃ || 23 ||
[Analyze grammar]

ahaṃ kapilavastusmiṃ śākyānāṃ nagarottame |
aṭṭālakoṭṭaracite dṛḍhaprākāratoraṇe || 24 ||
[Analyze grammar]

godhāmukhaniryūhadṛḍhārgalakapāṭatoraṇe |
hayagajarathācīrṇe āvāse śākyaśreṣṭhino || 25 ||
[Analyze grammar]

ākīrṇajanamanuṣye nagare sādhunirmite |
śuddhodanasya putrasya sahajo āsi kaṇṭhako || 26 ||
[Analyze grammar]

yadā cābhiniṣkramesi pravrajyāye narottamo |
tadā sa vacanam āha bahusamyaggirāṃ bravīt || 27 ||
[Analyze grammar]

tāṃ saha girāṃ śruṇitvā harṣajātena cetasā |
vegajāto namasyanto vahed ahaṃ puruṣottamaṃ || 28 ||
[Analyze grammar]

pareṣāṃ viṣayaṃ gatvā udgatasmiṃ divākare |
mama cchandakaṃ ca vihāya anavekṣo sa prakrame || 29 ||
[Analyze grammar]

tasya tāmranakhā caraṇāṃ jihvāyā parilehiya |
rodamāno udvīkṣeyaṃ gacchantaṃ puruṣottamaṃ || 30 ||
[Analyze grammar]

tasyaiva adarśanena śākyaputrasya śrīmato |
khura-ābādha utpadyet tato kālaṃ karomy ahaṃ || 31 ||
[Analyze grammar]

tasyaivam anubhāvena vimānam āvasāmy ahaṃ |
nārīvaragaṇākīrṇaṃ kūṭāgāraṃ varuttamaṃ || 32 ||
[Analyze grammar]

saced bhadante gacchāsi śākyasiṃhasya santike |
kaṇṭhako vacanaṃ āha vadesi puruṣottamaṃ || 33 ||
[Analyze grammar]

eṣo cāham api āmaṃsye vandituṃ puruṣottamaṃ |
sādhu khu darśanaṃ bhoti tādṛśānāṃ maharṣiṇāṃ || 34 ||
[Analyze grammar]

tena mayā idaṃ labdhaṃ āyuvarṇayaśobalaṃ |
ṛddhiṃ ca parivāraṃ ca anubhomi amānuṣaṃ || 35 ||
[Analyze grammar]

tena me brahmacaryeṇa saṃyamena damena ca |
ayaṃ me tādṛśī ṛddhī apratikrāntā amānuṣī || 36 ||
[Analyze grammar]

taṃ karmaṃ kuśalaṃ kṛtvā yat taṃ upacitaṃ purā |
tena kuśalakarmeṇa vipākam anubhavāmy ahaṃ || 37 ||
[Analyze grammar]

bhogā ca me utpadyensu ye kecit manasi priyā |
devā ca me namasyanti teṣāṃ ca upacito ahaṃ || 38 ||
[Analyze grammar]

tasmiṃ cittaṃ prasādetha dakṣiṇīyeṣu tādṛśaṃ |
paśyati rakṣabhūtena karmaṃ upacitaṃ śubhaṃ || 39 ||
[Analyze grammar]

tatrādrākṣīd araṇyasmiṃ lubdhakaṃ kāṣāyaprāvṛtaṃ |
so tatra upasaṃkramya idaṃ vacanam abravīt || 40 ||
[Analyze grammar]

imau kāśikau gṛhṇitvā dehi kāṣāyaṃ tvaṃ mama |
so tau kāśikau gṛhītvā deti kāṣāyaṃ lubdhako || 41 ||
[Analyze grammar]

tataḥ kāṣāyau gṛhṇitvā tuṣṭo āttamano abhūt |
so patho me varo dhīro uttamārthasya prāptaye ti || 42 ||
[Analyze grammar]

tatra vṛddhaṃ mahāprājñaṃ tāpasantapatāṃ varaṃ |
vaśiṣṭhaṃ nāma gotreṇa dadarśa ca jagāma ca || 43 ||
[Analyze grammar]

tāmradhūmāruṇajaṭaṃ jvālam iva adarśi taṃ |
āsīnaṃ munim avyagraṃ nirvātam iva sāgaraṃ || 44 ||
[Analyze grammar]

abhigamya ca dharmātmā naṃ muniṃ śākyapuṃgavo |
anujñāto praviṣṭāya bhūmiyāṃ upaviśya sa || 45 ||
[Analyze grammar]

samudra iva gambhīro vīryavā himavān iva |
śākyarājasutaṃ dṛṣṭvā maharṣi vismito abhūt || 46 ||
[Analyze grammar]

ko nvayaṃ vapuṣā śrīmān jvalaty anupamadyuti |
suvarṇo dhūmāpagataḥ jotimāno yathānalaḥ || 47 ||
[Analyze grammar]

vyūḍhoraskyo mahābāhuḥ supraśastakarāṃguli |
samantakukṣiś ca ślakṣṇo eṇavṛtti kaṭīmahān || 48 ||
[Analyze grammar]

kāṃcanastambhasadṛśo govṛṣākṣo mahādyutiḥ |
śārdūlavṛṣabhaskandhaḥ padmapādakaro naghaḥ || 49 ||
[Analyze grammar]

śarīralakṣaṇair asya jātiśataguṇācitaiḥ |
śobhato śarīraṃ tasya nakṣatrair iva candramāḥ || 50 ||
[Analyze grammar]

vibhūṣaṇā naiva gātreṣu racitā anurūpikā |
śarīraṃ bhūṣayanty asya lakṣaṇāni mahātmanaḥ || 51 ||
[Analyze grammar]

merumaṇḍalasāreṇa gacchatā gajagāminā |
ākrāntā sahasā padbhyāṃ raṇatīva vasundharā || 52 ||
[Analyze grammar]

snigdhagambhīraśabdena svareṇa anunādinā |
trilokam arhate kṛtsnam ājñāpayitum ojasā || 53 ||
[Analyze grammar]

vyaṃjanāni hi yā yasya lakṣaṇāni ca lakṣaye |
yukto yaṃ sarvabhūtānāṃ trilokapatir īśvaraḥ || 54 ||
[Analyze grammar]

prabhayā pūrayaty eṣa svaśarīrasamucchrayā |
tapovanam idaṃ sarvaṃ udayann iva bhāskaro || 55 ||
[Analyze grammar]

aśītivyaṃjanopeto dvātriṃśadvaralakṣaṇaḥ |
sanatkumārapratimo kumāro dyutimān ayaṃ || 56 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannaṃ sarvabhūtamanoharaṃ |
kumāraṃ paripṛccheyaṃ maharṣi upagamya taṃ || 57 ||
[Analyze grammar]

gandharvaśaśisaṃkāśa devagarbhopama yuvā |
kasya tvaṃ kinnimittaṃ vā tapovanam upāgato || 58 ||
[Analyze grammar]

satyānuparivartinyā sarvabhūtātmayā girā |
ślakṣṇayā priyavādinyā babhāṣe sa nṛpātmajaḥ || 59 ||
[Analyze grammar]

ikṣvākuvaṃśaprabhavaḥ śuddhodananṛpātmajaḥ |
vihāya pṛthivīṃ rājyaṃ ujjhitvā mokṣam āsthitaḥ || 60 ||
[Analyze grammar]

lokan tu bahubhir duḥkhair dṛṣṭvaivaṃ samabhidrutaṃ |
mokṣārtham abhiniṣkrānto jātivyādhijarādibhiḥ || 61 ||
[Analyze grammar]

yatra sarvaṃ na bhavate yatra sarvaṃ nirudhyate |
yatropaśāmyate sarvaṃ tat padaṃ prārthayāmy ahaṃ || 62 ||
[Analyze grammar]

evam ukte mahāprājño mahātmā satyavāgṛṣiḥ |
uvāca vadatāṃ śreṣṭhaṃ śākyarājakuloditaṃ || 63 ||
[Analyze grammar]

īdṛśena hi vṛttena vṛttyā lakṣaṇasaṃpadā |
prajñayā ca mahābhāga na kiṃcid yaṃ na prāpaye || 64 ||
[Analyze grammar]

gatvā ca so rājagṛhaṃ māgadhānāṃ girigahvare |
piṇḍāye abhisaresi ākīrṇavaralakṣaṇaḥ || 65 ||
[Analyze grammar]

tam adṛśāsi prāsādāt śreṇiyo magadhādhipaḥ |
prasannacitto dṛṣṭvā ca amātyāṃ idam abravīt || 66 ||
[Analyze grammar]

imaṃ bhavanto paśyantu ākīrṇavaralakṣaṇaṃ |
āroheṇa ca sampannaṃ yugamātraṃ ca prekṣati || 67 ||
[Analyze grammar]

utkṣiptacakṣur medhāvī nāyam ūnakulodito |
rājadūtānubandhantu kahiṃ vāsam upeṣyati || 68 ||
[Analyze grammar]

tato taṃ saṃdiśitā dūtā pṛṣṭhato anubandhiṣu |
gamiṣyati kahiṃ bhikṣuḥ kahiṃ vāsam upeṣyati || 69 ||
[Analyze grammar]

piṇḍāye cāraṃ caritvāna niṣkramye nagarān muniḥ |
pāṇḍavaṃ abhisaresi atra vāso bhaviṣyati || 70 ||
[Analyze grammar]

jñātvā ca bāsopagataṃ eko dūto upāviśat |
aparo kṣipram āgamya rājño ārocaye tadā || 71 ||
[Analyze grammar]

eṣa bhikṣuḥ mahārāja pāṇḍavasmiṃ puras tataḥ |
niṣaṇṇo vṛkṣamūlasmiṃ ekāgro susamāhitaḥ || 72 ||
[Analyze grammar]

dvīpīva sutanuṃ vittaṃ vyāghraṃ vā girisānugaṃ |
siṃhaṃ vā giridurgasmiṃ mahāsiṃho mṛgādhipaḥ || 73 ||
[Analyze grammar]

tato ca rājā tvaramāno amātyāṃ adhyabhāṣati |
kṣipraṃ panthaṃ viśodhetha drakṣyāma puruṣottamaṃ || 74 ||
[Analyze grammar]

tato ca te rājadūtā mahāmātrā yaśasvino |
kṣipraṃ panthaṃ viśodhensuḥ svayaṃ rājā iheṣyati || 75 ||
[Analyze grammar]

tato ca te rājadhūtā mahāmātrā yaśasvino |
gatvā rājño nivedensuḥ śuddho te deva pāṇḍavo || 76 ||
[Analyze grammar]

tato ca niryāti rājā senā ca caturaṃginī |
mitrāmātyaparivṛtto jñātisaṃghapuraskṛto || 77 ||
[Analyze grammar]

yānāto otaritvāna padasā upasaṃkrame |
sārāyaṇīṃ kathāṃ kṛtvā ekamante upāviśi || 78 ||
[Analyze grammar]

niṣadya pramukho rājā bodhisatvam adhyabhāṣati |
udagro tvamasi rājñaḥ aśvāroho va selako || 79 ||
[Analyze grammar]

nijajanapado rāja himavantasya pārśvataḥ |
dhanavīryeṇa sampanno kośaleṣu nivāsito |
ādityo nāma gotreṇa śākiyo nāma jātiye || 80 ||
[Analyze grammar]

tato kulā pravrajito haṃ na kāmāṃ abhiprārthaye |
prahāṇāya gamiṣyāmi veśmaṃ muktā ratanāmayaṃ || 81 ||
[Analyze grammar]

taṃ kho tathā bhotu spṛśāhi nirvṛtiṃ |
bodhiṃ ca prāpto punar āgamesi |
mahyaṃ pi dharmaṃ kathayesi gautama |
yam ahaṃ śrutvāna vrajeya svargatiṃ || 82 ||
[Analyze grammar]

taṃ kho mahārāja tathā bhaviṣyati |
bodhiṃ spṛśiṣyāmi na me tra saṃśayo |
prāpto ca bodhiṃ punar āgamiṣyaṃ |
dharmaṃ ca te deśayiṣyaṃ pratiśṛṇomīti || 83 ||
[Analyze grammar]

nīvaraṇaṃ vijahitvā śṛṇotha ekāgramānasā sarve |
yathā purimajinasaṃgamo yaśasvino bodhisatvasya || 84 ||
[Analyze grammar]

pravrajyāyabhyupetvā arāḍa-udrakaṃ vane aparituṣṭo |
prakrami diśaṃ pradakṣiṇāṃ purimajinanisevitaṃ deśaṃ || 85 ||
[Analyze grammar]

piṇḍāye praticaranto uruvilvāṃ prāpto kanakaniṣkanibho |
grāmikagharaṃ āgami naranārisamākulaṃ kāle || 86 ||
[Analyze grammar]

atha grāmikasya dhītā nāmena sujātā paṇḍitā kulīnā |
taṃ dṛṣṭvā rājaputraṃ prakampitā prītivegena || 87 ||
[Analyze grammar]

aśrūṇi pravartayanti purato sthitā hi sapatis sagauravā |
ālapati rājaputraṃ mā tvaṃ nivartayasya naravara || 88 ||
[Analyze grammar]

candrapratipūrṇavadana mā gā nityan tu sarvato nigamā |
atṛpṭā hi mama nayanā tava vīra nirīkṣamāṇāye || 89 ||
[Analyze grammar]

kiṃ tu khu sucāruvikrama surūpalakṣaṇa varābharaṇadhāri |
prakramasi atṛptāyā sarvāndhakṛto yaṃ me hṛdayaṃ || 90 ||
[Analyze grammar]

sā śruṇati devatānāṃ girāṃ nabhagatānāṃ ca bhāṣantāṃ |
eṣa khalu kapilavastuto śuddhodanarājavaraputro || 91 ||
[Analyze grammar]

sā tasya darśanatṛṣā nirdhāvitā guṇaśatā kīrtayati |
varapuruṣa viprahīno svabandhujanasya kathaṃ āsī || 92 ||
[Analyze grammar]

pramadāgaṇasaṃparivṛtā rudanti anugacchanti kanakavarṇaṃ |
paridevate ca karaṇaṃ aṭavivanamukhe prapadyantaṃ || 93 ||
[Analyze grammar]

sukhitā vaneṣu sakulā mṛgā ca vanadevā vanarājā ca |
ye rājahaṃsagatikaṃ vīkṣanti vanevaraṃ vīraṃ || 94 ||
[Analyze grammar]

sukumāraphullagātraṃ kamaladalanibhehi pādaratanehi |
katham ākramasi vasudhāṃ tṛṇakuśaśarasaṃstṛtavidurgāṃ || 95 ||
[Analyze grammar]

mṛṣṭānnarasasamudito nānārasapravaravṛṃhitaśarīro |
mūlaphalapatrabhakṣo bheṣyasi kathaṃ nirjharavanānte || 96 ||
[Analyze grammar]

kanakagajadantapāde varāstare kusumasaṃkule śayane |
supiyāna kathaṃ śayiṣyasi tṛṇakuśaśarasaṃstṛtataleṣu || 97 ||
[Analyze grammar]

śruṇiyāna varendra bhavane paṭahatripuṣkaraninādasaṃgītiṃ |
śroṣyasi kharāṃ bhayakarāṃ saṃruṣitagajagarjitaninādāṃ || 98 ||
[Analyze grammar]

mūlaphalapatrasaphalā te bhavatu diśā anugramṛgasaṃghā |
mā tṛṣitabhukṣitasya te śilā tape vanecara śarīraṃ || 99 ||
[Analyze grammar]

grīṣmaparitāpitasya te bhavatu salilagarbhamaṇḍapopavanaṃ |
śiśire ca vigatajalado divākaro bhātu giridarīṣu || 100 ||
[Analyze grammar]

rākṣasayakṣabhujaṃgaparivāraṃ tava devagarbhasukumāraṃ |
nakṣatracandrapravaraṃ hṛdayanayananandanaśarīraṃ || 101 ||
[Analyze grammar]

so vindhyapādapārśve gajavara iva padminīm abhilaṣanto |
praviśati tapovanantaṃ śṛṇotha vividhaṃ vanavarasya || 102 ||
[Analyze grammar]

kvaci raktapallavalatā taruṇatarukusumamaṃjalike raṇye |
kvaci vanadevopataptā kvacit kramatkuṃjaravibhagnā || 103 ||
[Analyze grammar]

kvacid vipulaghanapalāśapralambaphalaiḥ taru alaṃkṛta agamyaiḥ |
kvaci jīrṇo koṭarataru vanapādapagulmavṛtamūlo || 104 ||
[Analyze grammar]

kvaci padmasaro surūpo kvaci girisaritālābho vanaḥ vīrāḥ |
tāpasakulāśramā kvaci kokilaśukamoraparigītā || 105 ||
[Analyze grammar]

kvacid vivaratṛṇajāṃgalā kvacit + + + + + + śarapallavaraktā |
kvacit rurucamaramahiṣā kvacit kvacid vyāghrasiṃhamaṇāḥ || 106 ||
[Analyze grammar]

kvaci raktapallavalatā taruṇatarupralambitā nānā |
udyānagamanaśrāntā pramadāyo viya nidrāyantyo || 107 ||
[Analyze grammar]

kvaci kuravakataruśikharo prakusumito vyaktapuṣpasuvibuddho |
nidrāgalitanayanānāṃ nārīṇām iva vibuddhānāṃ || 108 ||
[Analyze grammar]

madhurapavaneritā kvaci nānādrumakusumacitravanaśākhā |
ālambanti parasparaṃ pramadā salīlā viyānyonyaṃ || 109 ||
[Analyze grammar]

kvaci kupyakavanaśākhā prakusumitā bhāramaprasahamānā |
anuvellitā + + + sahodaram iva vatsalā pramadā || 110 ||
[Analyze grammar]

kvaci kiṃśukā kusumitā vanarājivanāntare gurukule vā |
raktāmbarottarīyā pramadā vipulākṣiyo vanitā || 111 ||
[Analyze grammar]

kvacit vasumatipradeśo navasaṃpuṣpitapuṣpaiḥ saṃchanno |
ābharaṇabharitavasanā salalitaśayanā navavadhū va || 112 ||
[Analyze grammar]

kvaci kaṭhinakaṇṭakalatā mṛgamahiṣavarāhāṇa padaniketā |
śabaraśara-āhatānāṃ mṛgāna rudhireṇa siktāni || 113 ||
[Analyze grammar]

kvaci gajakaraṃkanikaro kṣitiṃ gale paṭapāṇḍarāstaraṇakalpo |
kvaci vyāghrakeśarihatā viṣādi naravāraṇavarāhā || 114 ||
[Analyze grammar]

kvaci rākṣasapralāpā piśācakumbhāṇḍabheravarutāni |
kvaci guhyakabhaṇitāni niśāsu pavaneṣu pracaranti || 115 ||
[Analyze grammar]

kvacit niśāsu jaladharā garjanti pratinandati vyālagaṇā |
+ + + bhairavakarā karonti rūpāṇi ca bahūni || 116 ||
[Analyze grammar]

pādapavanasmiṃ tasmiṃ viharati so sarvalokahitakāmo |
caṇḍamṛgarākṣasānāṃ hṛtabahumānena yo ramyo || 117 ||
[Analyze grammar]

yatha ātmano mṛgapatiḥ sarvajagahitaṃ tato viśeṣeṇa |
prārthayati satvasāro satvāna tad api damāścaryaṃ || 118 ||
[Analyze grammar]

ekekasatvamokṣaṇe yadi kalpam asaṃkhyaṃ sarvasatvānāṃ |
duḥkham anubhomi tāreṣyaṃ sarvasatvānāṃ vyavasitam idaṃ || 119 ||
[Analyze grammar]

satvasārasya ṣaḍvarṣā duṣkaraṃ vane caritvā karmakṣaye |
smṛti labdhā yatra pathāsmi gato nāyaṃ mārgo mokṣāye || 120 ||
[Analyze grammar]

asti tasmiṃ mati pūrve jaṃbudrume śākyarājam udyāne |
prathamaṃ dhyānaṃ samādayi sa bhaviṣyati bodhiye mārgo || 121 ||
[Analyze grammar]

na ca śākyaṃ durbalena kṛśena pariśuṣkarudhiramānsena |
bodhim abhigantuṃ yad ahaṃ punar āhāram abhyavahareyaṃ || 122 ||
[Analyze grammar]

devatā avoca mā tvaṃ āharayahi mā te yaśo parihāye |
vayam ojaṃ gātreṣu tuhyaṃ upasaṃhariṣyāmatha || 123 ||
[Analyze grammar]

tasyāsi ahaṃ sarvaśo satatam anāhāra ity abhijñāto |
ojaś ce mahya tehi upasaṃhāritaṃ mṛṣā asyā || 124 ||
[Analyze grammar]

so anṛtavacanabhīto alam iti tāṃ devatāṃ pratikṣipiya |
mudrakulacchahareṇḍā phāṇikṛtaṃ yūṣam upabhuṃje || 125 ||
[Analyze grammar]

anupūrvaṃ ca śarīre sthāmaṃ ca balaṃ ca saṃjanetvāna |
āhāraṃ samagaveṣi uruvilvam upāgami sa sādhu || 126 ||
[Analyze grammar]

atha sā pūrvajanetrī sujātā nāmena paṇḍitakulīnā |
nyagrodhapādapamūle tiṣṭhati madhupāyasaṃ gṛhya || 127 ||
[Analyze grammar]

kiṃ brahmacāri avacā karśitam āyāsitaṃ tava śarīraṃ |
sā pāyasaṃ dadatvā parikīrtaya rājaputrasya || 128 ||
[Analyze grammar]

rāja-ṛṣisya ca tasya āsi madhupāyasaṃ tatra sujātaṃ |
tāṃ avaci pārthivasuto kimartham etaṃ dadasi dānaṃ || 129 ||
[Analyze grammar]

jātiśatāni janetrī abhūṣi yā tasya śuddhasatvasya |
sā pratibhaṇesi madhuraṃ prārthemi samṛdhyatu mahyaṃ || 130 ||
[Analyze grammar]

himavantapādapārśve nagaraṃ kapilāhvayanti vikhyātaṃ |
diśavidiśaviśrutayaśaṃ pramuditanaranārisaṃkīrṇaṃ || 131 ||
[Analyze grammar]

tasmiṃ nagare kumāro putro śuddhodanasya śākyasya |
avahāya bāndhavajanaṃ vanaṃ gato rājyam utsṛjya || 132 ||
[Analyze grammar]

ṣaḍvarṣa tasya vrajato tapovane ugre bhairave vane |
dānena me tasya bhavati praṇidhī paripūriyā || 133 ||
[Analyze grammar]

tena tapena varo yaṃ mārgeti me sa samṛdhyatu artho |
aham api tena pathena gaccheya mahānaravareṇa || 134 ||
[Analyze grammar]

tato prādurāsi vācā antarīkṣādamānuṣī |
sujāte eṣo so dhīro śākyarājakulodito || 135 ||
[Analyze grammar]

etena tapā ācīrṇā duṣkarā romaharṣaṇā |
śuṣkaśoṇitamānsena nānārūpā tapovane || 136 ||
[Analyze grammar]

te nirarthāni utsṛjya prakrame varapādapaṃ |
atra atītā saṃbuddhā prāptā saṃbodhim uttamaṃ || 137 ||
[Analyze grammar]

tato aśrūṇi vartenti saumanasyasamarpitā |
kaṃpamānā naravyāghraṃ kṛtāṃjali uvāca sā || 138 ||
[Analyze grammar]

dṛṣṭo si bhairavavane ugratapābhyutthito kamalanetra |
dṛṣṭvā me śokamathitaṃ hṛdayaṃ prītiṃ samanubhoti || 139 ||
[Analyze grammar]

ṣaḍvarṣāṇi mamāgre na suptapūrvā sukhāya śayyāni |
śokaśarātāpena tava tapam anucintayantīye || 140 ||
[Analyze grammar]

taṃ kho rājyaṃ jano ca pitā ca abhivatsalā ca mātusvasā |
tava śrutvā tapaso ntaṃ prītisumanaso bhaviṣyanti || 141 ||
[Analyze grammar]

hohinti kapilanagare tūryaśatanināditāni bhavanāni |
ānandapramuditāni prahasitanaranārisaṃghāni || 142 ||
[Analyze grammar]

madhupāyasam upabhuktvā purimabhavanetriye bhava nirghātī |
drumarājapṛthivīṣaṇḍe amṛtam adhigato padam aśokaṃ || 143 ||
[Analyze grammar]

vyākari narapradīpo jātiśatā paṃca jananī mahyāsi |
bheṣyasi anāgate dhvani pratyekajino jinavrato ti || 144 ||
[Analyze grammar]

praskandako balākalpo ujjaṃgalo ca jaṃgalo |
etehi pāpagrāmehi ekāpi bhikṣā na labhyati || 145 ||
[Analyze grammar]

praskandako balākalpo ujjaṃgalo ca jaṃgalo |
etehi bhadragrāmehi paśya pātraṃ bharitaṃ abhū || 146 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 52

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: