Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 98 - Gaṅgika

gaṅgika iti 98|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho vārāṇasīṃ nagarīmupaniśritya viharati| ṛṣipatane mṛgadāve| vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato na putro na duhitā| sa kare kapolaṃ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṃ me gṛhaṃ na me putro na duhitā| mamātyayātsarvasvāpateyamaputrakamiti kṛtvā rājavidheyaṃ bhaviṣyatīti| sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavairucyate devatārādhanaṃ kuruṣveti| so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṃśca devatāviśeṣānāyācate| tadyathārāmadevatāścatvaradevatāḥ śṛṅgāṭakadevatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate sma| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṃ trayāṇām| mātāpitarau raktau bhavataḥ saṃnipatitau mātā ca kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśceti||

sa caivamāyācanaparastiṣṭhatyanyatamaśca sattvo 'nyatamasmātsattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāttaḥ| pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca| raktaṃ puruṣaṃ jānāti viraktaṃ jānāti| kālaṃ jānāti ṛtuṃ jānāti| garbhabhavakrāttaṃ jānāti| yasya sakāśādgarbho 'vakrāmati taṃ jānāti| dārakaṃ jānāti dārikāṃ jānāti| saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati|| āttamanā svāmina ārocayati| diṣṭāryaputra vardhase āpannasattvāsmi saṃvṛttā yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti| so 'pyāttamanāttamanāḥ pūrvakāyamatyunnamayya dakṣiṇaṃ bāhumabhiprasāryīdānamudānapatyapyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyaṃ jāto me syānnāvajātaḥ kṛtyāni me kurvīta bhṛtaḥ pratibhṛyāddāyādyaṃ ta kulavaṃśo me cirasthitikaḥ syādasmākaṃ cāpyatītakālagatānāmalpaṃ prabhūtaṃ dānāni dattvā puṇyāni kṛtvā mama nāmnā dakṣiṇāmādekṣyate| idaṃ tayoryatratatropapannayorgacchatoranugacchatviti| āpannasattvāṃ caināṃ viditvā upariprāsādatalagatāmayattritāṃ dhārayati śīte śītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairhārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarattīmadharāṃ bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāya|| aṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārako jāto abhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ|| tasya jātau jātimahaṃ kṛtvā gaṅgika iti nāma kṛtam|| gaṅgiko dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||

sa ca nirbhedabhāgīyaiḥ kuśalamūlaiḥ samanvāgato gṛhāvāse nābhiramate| sa mātāpitarau pādayornipatya vijñāpayati| amba tāta anujānītaṃ māṃ bhagavacchāsane pravrajiṣyāmīti| tato 'sya mātāpitarāvekaputraka iti kṛtvā nānujānītaḥ|| tato gaṅgikasya buddhirutpannā| durlabho manuṣyapratilābho durlabhaśca tathāgataprādurbhāvastathendriyasaṃpadapi durlabhā ko me upāyo bhavedyadahaṃ bhagavacchāsane pravrajeyamiti|| tasyaitadabhavat| yannvahaṃ praṇidhānaṃ kṛtvā ātmanā jīvitādyaparopayeyaṃ yathā manuṣyatvamāsādya laghu laghveva pravrajeyamiti| tenaivaṃ vicittya viṣaṃ bhakṣitaṃ na ca kālaṃ karoti agrau patitaḥ parvatādātmānamutsṛṣṭavān nadyāṃ cārakāyāṃ patitastatrāpi kālaṃ na karoti|| tasya buddhirutpannā| ka upāyaḥ syādyena kālaṃ kuryāmiti| tasyaitadabhavat| sarvathāyaṃ rājā ajātaśatruścaṇḍo rabhasaḥ karkaśaḥ sāhasikaśca| yannvahamasya gṛhe rātrau saṃdhi chindyāmiti|| sa rājagṛhaṃ nagaraṃ gatvā rātrau saṃprāptāyāṃ bhagne cakṣuṣpathe saṃdhimārabdhaśchettum| tato rakṣibhirjīvagrāhaṃ gṛhītvā rājño 'jātaśatrorupanītaḥ| ayaṃ deva cauro duṣṭo 'pakārī ca yo rājakule rātrau saṃdhiṃ chindatīti|| tato rājñāparādhika iti kṛtvā vadhya utsṛṣṭaḥ| tato vadhyadhātairnīlāmbaravasanaiḥ karavīramālāsaktakaṇṭheguṇa udyataśastrapāṇibhī rathyāvīthīcatvaraśṛṅgāṭakeṣu śrāvaṇāmukheṣvanuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya śītavanaṃ śmaśānaṃ nīyate|| sa nīyamānastānvadhyaghātānāha| śīghraṃ śīghraṃ bhavatto gacchattu kadācidrājñaścittasyānyathātvaṃ syāditi|| tato vadhyadhātaireṣā pravṛttī rājño niveditā| tato rājñā pratinivartya pṛṣṭaḥ| ko heturyamiṣṭaṃ jīvitaṃ parityaktumicchasīti| tena sa vṛttātto vistareṇa rājñe samākhyātaḥ|| tato rājā ajātaśatruḥ kadambapuṣpavadāhṛṣṭaromakūpaḥ sāśrukaṇṭho rudanmukha udānamudānayati| aho suparipakkāsya buddhisaṃtatiḥ svavagataḥ saṃsāradoṣaḥ supratilabdhā śraddhāsaṃpat yatra nāmāyaṃ pravrajyāhetoridamiṣṭaṃ jīvitaṃ parityaktuṃ vyavasitaḥ|| tato rājñā samāśvāsyoktaḥ| putraka ahaṃ prabhuste jīvitasya gacchedānīṃ bhagavacchāsane pravrajeti| sa rājñotsṛṣṭo bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||

tatra bhagavānbhikṣūnāmantrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ śraddhāpravrajitānāṃ yaduta gaṅgiko vārāṇaseyaḥ śreṣṭhiputra iti||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta gaṅgikena karmāṇi kṛtāni yeṣāṃ vipākānnāgniḥ kāye 'vakāśati na viṣaṃ na ca śastraṃ nodakena kālaṃ karoti arhattvaṃ cānena prāptam|| bhagavānāha| gaṅgikenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| gaṅgikena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāmanyatamaḥ śmaśānamoṣako mātaṅgaḥ| yāvattena pānthānhatvā bhāṇḍamāsāditam| tatastasya pṛṣṭhatastaskarāḥ pradhāvitāḥ| danyatamasmin śmaśāne pratyekabuddho nirodhasamāpattiṃ samāpannaḥ| tato 'sau śmaśānamoṣako mātaṅgastasya purastādbhāṇḍamapasṛjya tatraiva nilīnaḥ| tataste taskarāḥ pratyekabuddhaṃ dṛṣṭvāsyārabdhāḥ kṣeptuṃ śastramagniṃ ca na cāsya cīvarakarṇakamapi śakruvatti cālayituṃ yasmādasau nirodhasamādhiṃ samāpannaḥ|| yadā te taskarāḥ śrāttāḥ prakrāttāstadā sa pratyekabuddhaḥ krameṇa samādhivyutthitaḥ| tatastena śmaśānamoṣakeṇa mātaṅgena taṃ pratyekabuddhaṃ piṇḍakena pratipādya praṇidhānaṃ kṛtam| ahamapyevaṃvidhānāṃ guṇānāṃ lābhī syāṃ yathā cāyamaparopakrama evamahamapi yatra yatra jāyeya tatra tatrāparokramaḥ syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ virāgayeyamiti||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śmaśānamoṣako mātaṅgo 'yaṃ sa gaṅgikaḥ| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena brahmacaryavāsaḥ paripālitaḥ| tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāṃ karmaṇāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: