Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 97 - Vinūpa

vinūpa iti 97|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| * * * anyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārako jātaḥ| jātamātrasya sarvaśarīraṃ vikṛtisphuṭaṃ pravṛttam| durvarṇo durdarśano 'ṣṭādaśabhirdoṣavarṇakaiḥ samanvāgataḥ sa dārako bhūtaḥ| tasya mātāpitarau sarvāṅgaṃ durvarṇaṃ durdarśanaṃ vikṛtanūpaṃ dṛṣṭvā cittāparau sthitau|| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ nāma bhavatu dārakasya| jñātaya ūcuḥ| yasmādayaṃ jātamātra evaṃ vikṛtanūpastasmādbhavatu dārasya vinūpa iti nāma||

yadā mahānsaṃvṛttastadā tasya lajjayā mahānsaṃkoco jātaḥ| kutrānyatra gamiṣyāmi kka tiṣṭhāmi| iti vicārya sujīrṇodyānaṃ jagāma|| atha bhagavānmahāśrāvakaparivṛtaḥ sujīrṇodyānaṃ gataḥ| sa bhagavattaṃ dṛṣṭvā jehrīyamāṇa itaścāmutaśca palāyitumārabdhaḥ| tato bhagavatā ṛdyā tathādhiṣṭhito yanna śaknoti palāyitum| tato bhagavānsaha śrāvakairnirodhasamāpattiṃ samāpannaḥ| tato nirodhādyutthāya vinūpamātmānaṃ nirmitavān nirmāya śarāvaṃ bhojanapūrṇamādāya vinūpamāgataṃ dṛṣṭvā harṣajāta āmantritavān| ehi sahāyaka kuta āgamiṣyate tiṣṭha ubhāvapi sahitau vatsyāva iti| tato 'sya bhagavatā bhojanaṃ dattaṃ prīṇitendriyaśca saṃvṛttaḥ|| tato bhagavatā ātmā svaveṣeṇa sthāpitaḥ| tato vinūpo buddhaṃ bhagavattaṃ dṛṣṭvā kathayati| abhinūpatarastvamidānīṃ saṃvṛttaḥ kasya karmaṇaḥ prabhāvāditi|| bhagavānāha| vidyā me asti cittaprasādajananī nāmnā tasyā eṣa prabhāva iti|| tatastena bhagavato 'ttike cittaṃ prasāditaṃ teṣāṃ ca mahāśrāvakāṇāmālayasamāpannānām| tato 'sya lakṣmīḥ prādurbhūtā pravrajya cārhattvaṃ sākṣātkṛtamiti||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta vinūpeṇa karmāṇi kṛtāni yenaivaṃ durvarṇo durdarśano 'ṣṭādaśabhirdaurvarṇikadoṣaiḥ samanvāgataḥ pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| vinūpeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| vinūpeṇaiva karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani puṣyo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| so 'pareṇa samayenānyatamāṃ rājadhānīmupaniśritya viharati| atha puṣyaḥ samyaksaṃbuddhaḥ samanvāhartuṃ pravṛttaḥ| paśyati tasminkāle dvau bodhisattvau saṃnikṛṣṭau bhagavāñchākyamunimaitreyaśca| maitreyasya saṃtatiḥ paripakkā śāsturvaineyā paripakkāḥ śākyamunestu svasaṃtatiraparipakkā vaineyāḥ paripakkāḥ|| atha puṣyaḥ samyaksaṃbuddhaḥ śākyamunerbodhisattvasya saṃtatiparipācanārthaṃ himavattaṃ parvatamabhiruhya ratnaguhāṃ praviśya paryaṅkaṃ baddhvā tejodhātuṃ samāpannaḥ| tasmiṃśca śākyamunirbodhisattvaḥ phalamūlānāmarthe himavattaṃ parvatamabhinūḍhaḥ| sa itastataścañcūryamāṇo dadarśa puṣyaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| sahadarśanāccānena tathāvidhaṃ cittasamādhānaṃ samāsāditaṃ yadekapādena sapta rātriṃdivāni ekayā gāthayā stutavān|

na divi bhuvi nāsmiṃlloke na vaiśravaṇālaye|
na marubhavane divye sthāne na dikṣu vidikṣu |
caratu vasudhāṃ sphītāṃ kṛtsnāṃ saparvatakānanāma|
puruṣavṛṣabhāstyanyastulyo mahāśramaṇastava||

atha puṣyaḥ samyaksaṃbuddhaḥ paripakkasaṃtatiṃ śākyamuniṃ bodhisattvaṃ dṛṣṭvā sādhukāramadāt| sādhu sādhu satpuruṣa|
anena balavīryeṇa saṃpannena dvijottama|
nava kalpāḥ parāvṛttāḥ saṃstutyādya tathāgatam||

tato bhagavānmaheśākhyābhiḥ parivṛtastasyāṃ guhāyāṃ sthitaḥ| tatra guhānivāsinī devatā alpeśākhyatvānna śaknoti tāṃ guhāṃ samabhiroḍhum| tato vikṛtanayanā bhūtvā bhagavattaṃ bhīṣayate| yadā suciramapi bhīṣayamāṇā na śaknoti bhagavato 'pakāraṃ kartuṃ tadā tayā prasādo labdhaḥ śobhano 'yamṛṣiḥ siddhavrataśceti| tataḥ udāraṃ nūpamabhinirmāya bhagavataḥ pādayornipatya kṣamāpayitvā piṇḍakena pratipāditavatī||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena guhānivāsinī devatā babhūvāyaṃ vinūpaḥ saḥ| tasya karmaṇo vipākena saṃsāre 'nattaṃ duḥkhamanubhūtavān| idānīmapi tenaiva hetunā vinūpaḥ saṃvṛttaḥ| yadanena paścāccittaṃ prasāditaṃ tenāsyāpagatārlakṣmīḥ prādurbhūtā pravrajya cārhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: