Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 83 - Hiraṇyapāṇi

hiraṇyapāṇiriti 83|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| na cāsya putro na duhitā| sa kare kapolaṃ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṃ me gṛhaṃ na me putro na duhitā| mamātyayātsarvasvāpateyamaputramiti kṛtvā rājavidheyaṃ bhaviṣyatīti| sa śramaṇabrāhmaṇasuhṛtsaṃbandhibāndhavairucyate devatārādhanaṃ kuruṣveti|| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṃ trayāṇām| mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eteṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca|| sa caivamāyācanaparastiṣṭhanyatamaśca sattvo 'nyatamasmāddevanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāttaḥ|| pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca| raktaṃ puruṣaṃ jānāti viraktaṃ jānāti| kālaṃ jānāti ṛtuṃ jānāti| garbhamavakrāttaṃ jānāti| yasya sakāśādrarbho 'vakrāmati taṃ jānāti| dārakaṃ jānāti dārikāṃ jānāti| saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati|| āttamanāḥ svāmina ārocayati| diṣṭyāryaputra vardhase āpannasattvāsmi saṃvṛttā yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti| so 'pyāttamanāḥ pūrvakāyamatyunnamayya dakṣiṇaṃ bāhumabhiprasārya udānamudānayati| apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyaṃ jāto me syānnāvajātaḥ kṛtyāni me kurvīta bhṛtaḥ pratibibhṛyāddāyādyaṃ pratipadyeta kulavaṃśo me cirasthitikaḥ syādasmākaṃ cāpyatītakālagatānāmalpaṃ prabhūtaṃ dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādekṣyate| idaṃ tayoryatratatropapannayorgacchṛtoranugacchatviti| āpannasattvāṃ caināṃ viditvopariprāsādatalagatāmayattritāṃ dhārayati śīte śītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭukairnātikaṣāyaistiktāmlalavaṇamadhura-kaṭukakaṣāyavivarjitairāhārairhārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarattīmadharāṃ bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāya||

sāṣṭānāṃ māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ pāṇidvaye cāsya lakṣaṇāhataṃ karmavipākajaṃ dīnāradvayam| yadā tadapanītaṃ bhavati tadā anyatprādurbhavati|| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārasya nāmeti| jñātaya ūcuḥ| yasmādasya jātamātrasya pāṇidvaye lakṣaṇāhataṃ karmavipākajaṃ dīnāradvayaṃ prādurbhūtaṃ tasmādbhavatu dārakasya hiraṇyapāṇiriti nāmeti|| hiraṇyapāṇirdārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam|| sa śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ| sa yadā vīthīmavatīrṇo bhavati tadā śramaṇabrāhmaṇakṛpaṇavanīpakāndṛṣṭvā pāṇidvayaṃ prasārayati| tato lakṣaṇāhatasya hiraṇyasuvarṇasya rāśiḥ prādurbhavati yena tānsaṃtarpayati| tasya yaśasā sarvā śrāvastī āpūrṇā||

yāvadviraṇyapāṇirdārako 'pareṇa samayena jetavanaṃ nirgataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccānena bhagavato 'ttike cittaṃ prasāditaṃ prasādajātaśca bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tato 'sya bhagavatā dharmo deśitaḥ|| sa āyuṣmattamānandamidamavocat| icchāmyahamācārya bhagavataḥ saśrāvakasaṅghasya bhaktaṃ kartumiti| sthavirānandenokto vatsa kārṣāpaṇaiḥ prayojanamiti| tato hiraṇyapāṇinā buddhapramukhasya bhikṣusaṅghasya purastātsthitvā pāṇidvayaṃ prasārya hiraṇyasuvarṇasya mahānnāśiḥ sthāpito yaṃ dṛṣṭvā saṅghasthaviro 'nye ca bhikṣavaḥ sthavirānandaśca paraṃ vismayamāpannāḥ|| tato hiraṇyapāṇirdārako buddhapramukhaṃ bhikṣusaṅghaṃ bhojayitvā bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā hiraṇyapāṇidārakeṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣātkṛtam| dṛṣṭasatyo jñātīnāṃ bhāgasaṃvibhāgaṃ kṛtvā śramaṇabrāhmaṇakṛpaṇavanīpakānsaṃtarpya mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ|

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta hiraṇyapāṇinā karmāṇi kṛtāni yenāsya pāṇidvaye lakṣaṇāhataṃ dīnāradvayaṃ jātaṃ pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| hiraṇyapāṇinaiva bhikṣavaḥ pūrvamanyāsu jātiṣuḥ karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| hiraṇyapāṇinā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyatīti| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| atha kāśyapaḥ samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvendhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| tasya rājñā kṛkiṇā śarīre śarīrapūjāṃ kṛtvā samattayojanaścatūratnamaya stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena| tatra ca stūpamahe vartamāne dyūtakareṇa dīnāradvayaṃ tasminstūpe yaṣṭyāṃ samāropitam| tataḥ pādayornipatya praṇidhānaṃ kṛtavān| yatra yatra jāyeya tatra tatra hastagatenaiva suvarṇeneti||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena dyūtakara āsīdayaṃ sa hiraṇyapāṇiḥ| yadanena stūpe dīnāradvayaṃ samāropitaṃ tenāsyaivaṃvidho viśeṣaḥ saṃvṛttaḥ| yatpraṇidhānaṃ kṛtaṃ tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: