Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 84 - Tripiṭa

tripiṭa iti 84|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayena śrāvastyāṃ rājā prasenajitkauśalo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ priyamivaikaputrakaṃ rājyaṃ pālayati| yāvadasau devyā saha krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārako jātaḥ kāṣāyavastraṃ prāvṛtya śramaṇaveṣadhārī jātismaraśca| sa jātamātraḥ pṛcchati kiṃ bhagavānihaiva śrāvastyāṃ śāriputramaudgalyāyanakāśyapānandaprabhṛtayo mahāśrāvakā iti| tato 'sya mātā vismayaharṣapūrṇā kathayati| putraka bhagavānihaiva śrāvastyāṃ mahāśrāvakāśceti|| yāvadeṣo 'rtho rājñaḥ prasenajito niveditaḥ| kāṣāyavastraṃ prāvṛtya śramaṇaveṣadhārī jātismaraśca| sa bhagavato mahāśrāvakāṇāṃ ca pravṛttimanveṣata iti|| tato rājñā prasenajitā tasyānugrahārthaṃ bhagavānsaśrāvakasaṅgho bhaktenopanimantritaḥ|| atha bhagavānbhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto yena rājñaḥ prasenajito bhaktābhisārastenopasaṃkrātta upasaṃkramya purastādbhikṣusaṅghasya prajñapta evāsane niṣaṇaḥ| tato rājā prasenajitkauśalaḥ putramutsaṅghe kṛtvā bhagavato darśayati| ayaṃ me bhagavanputro jātamātra eva bhagavattaṃ smarati mahāśrāvakāṃśceti|| tato bhagavāṃstaṃ kumāramāmantrayate| ārogyaṃ te tripiṭeti|| sa kathayati| vande tathāgatamarhattaṃ samyaksabuddhamiti|| tato rājā prasenajitparaṃ vismayamāpannaḥ||

yadā saptavarṣo jātastadā bhagavacchāsane pravrajitastaireva kāṣāyaiḥ prāvṛtaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta tripiṭena karmāṇi kṛtāni yena kāṣāyavastraprāvṛto jātaḥ śramaṇaveṣadhārī jātismaraḥ pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| tripiṭenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| tripiṭena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| yāvadrājñaḥ kṛkiṇaḥ putra ṛṣipatanaṃ gataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccāsya prasādo jātaḥ| sa prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ saṃsāravairāgyikī dharmadeśanā kṛtā yāṃ śrutvā saṃsāre doṣadarśī nirvāṇe guṇadarśī bhūtvā rājānaṃ vijñāpayāmāsa| anujānīhi māṃ tāta bhagavacchāsane pravrajiṣyāmīti|| rājovāca| na śakyametanmayā kartuṃ yasmātte yuvarājābhiṣeko nacireṇa bhaviṣyatīti|| kumāraḥ kathayati| alaṃ me rājyena bahudoṣaduṣṭadharmasaṃpannenāvaśyamevāhaṃ bhagavacchāsane pravrajiṣyāmīti|| sa pitrā nānujñātaḥ| tenaiko bhaktacchedaḥ kṛtaḥ| dvau trayo yāvatṣaḍbhaktacchedāḥ kṛtāḥ|| tato 'sya vayasyakai rājā vijñaptaḥ| deva anujānīhi kumāraṃ pravrajituṃ haiva kālaṃ kariṣyatīti|| tato rājñā putraḥ pratijñāṃ kāritastāvatte 'smākaṃ darśanaṃ na deyaṃ yāvattrayaḥ piṭakā adhītā iti|| yāvadasau pitaramanujñāpya bhagavacchāsane pravrajitaḥ||

tena yujyamānena ghaṭamānena vyāyacchamānena nacireṇa trayaḥ piṭakā adhītāḥ| yuktamuktapratibhānī dhārmakathikaḥ saṃvṛttaḥ|| tasyaitadabhavat| yannvahaṃ pūrvikāṃ pratijñāṃ niryātayeyamiti| sa pituḥ sakāśaṃ gataḥ| sa pṛṣṭaśca kiṃ putrāsti kiñcidadhītamiti|| tenoktaṃ trayaḥpiṭakā iti|| tatastena pitustādṛśī dharmadeśanā kṛtā yāṃ śrutvā rājā āttamanāḥ saṃvṛttaḥ| tataḥ prasādajātaḥ kathayati| putra kena te prayojanamiti|| tenoktam| icchāmyahaṃ bhagavattaṃ saśrāvakasaṅghamupanimattrya ṣaḍbhiḥ pariṣkārairācchādayitumiti|| rājā kathayati| yatheṣṭaṃ kuruṣva vistīrṇaṃ rājakulamiti|| tatastripiṭena bhagavānviṃśatisahasraparivāraḥ praṇītenāhāreṇa saṃtarpita ekaikaśca bhikṣuḥ ṣaḍbhiḥ pariṣkārairācchāditaḥ|| tataḥ pādayornipatya praṇidhānaṃ kṛtam| yanmayā idānīṃ kṛcchreṇa pravrajyā pratilabdhā tathāgate ca śrāvakasaṅghe kārāḥ kṛtā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya tatra tatra kāṣāyavastraprāvṛta eva śramaṇaveṣadhārī jātismaraśca syāmiti||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena kṛkiṇaḥ putro 'yaṃ tripiṭaḥ| tenaiva hetunā āḍhye rājakule putro jāto 'bhinūpo darśanīyaḥ prāsādiko jātismaraśca saṃvṛttaḥ| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: