Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 52 - Candra

candra iti 52

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ karṣako brāhmaṇaḥ| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvajanamanonayanaprahlādanakaraḥ| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya jātau sarvalokānāṃ nayanaprahlādanaṃ tasmādbhavatu asya dārakasya candra iti nāmeti| sa ca tena brāhmaṇena kṛcchreṇa labdho na cāsyānyaḥ putro na duhitā||

sa unnīto vardhito mahānsaṃvṛttaḥ| sa sarvalokaprahlādanakaratvādbāhmaṇagṛhapatibhiḥ kṛtsnaṃ nagaramanvāhiṇḍyata iti sa brāhmaṇastasminbhūyasyā mātrayā 'dhyavasito nityameva kramasthānaśayyāsu saṃrakṣaṇaparo 'vatiṣṭhate|| tasya ca brāhmaṇasyānāthapiṇḍadasamīpe gṛham| atha sa brāhmaṇadārako 'nāthapiṇḍadasaṃsargājjetavanaṃ gatvā buddhavacanaṃ śṛṇoti| tena bhagavacchāsane prasādaḥ pratilabdhaḥ|| sa cālpāyuṣkaḥ kālaṃ kṛtvā praṇīteṣu deveṣu trayastriṃśeṣūpapannaḥ||

dharmatā khalu devaputrasya devakanyāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaśca kena karmaṇeti| paśyati manuṣyebhyaścyutaḥ praṇīteṣu deveṣu trayastriṃśeṣūpapanno bhagavato 'ttike cittamabhiprasādyeti| atha brāhmaṇapūrviṇo devaputrasyaitadabhavat| na mama pratinūpaṃ syādyadahaṃ paryuṣitaparivāso bhagavattaṃ darśanāyopasaṃkrāmeyaṃ yannvahamaparyuṣitaparivāsa eva bhagavattaṃ darśanāyopasaṃkrāmeyamiti| atha brāhmaṇapūrvako devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrastasyāmeva rātrau divyānāmutpalakumudapuṇḍarīkamandārakāṇāṃ puṣpāṇāmutsaṅgaṃ pūrayitvā sarvajetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| atha bhagavānbrāhmaṇapūrvakasya devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā brāhmaṇapūrvakeṇa devaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ prāptam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṃ bhadatta na mātrā kṛtaṃ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|

tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ|
prāptaṃ ca śāttaṃ padamāryakāttaṃ tīrṇaśca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanamiti||
avanamya tataḥ pralambahāraścaraṇau dvāvabhivandya jātaharṣaḥ|
parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma||

atha brāhmaṇapūrvako devaputro vaṇigiva labdhalābhaḥ sasyasaṃpanna iva karṣakaḥ śūra iva jitasaṃgrāmaḥ sarvarogaparimukta ivāturo yayā hi vibhūtyā bhagavatsakāśamāgatastayaiva vibhūtyā svabhavanaṃ gataḥ||

bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṃ dṛṣṭvā saṃdigdhā bhagavattaṃ papracchuḥ| kiṃ bhagavannasyāṃ rātryāṃ bhagavattaṃ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṃkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāttā api yo 'sāvekaputrako 'sya brāhmaṇasya putro 'lpāyuṣkaḥ kālagataḥ mamāttike cittamabhiprasādya praṇīteṣu deveṣu trayastriṃśeṣūpapannaḥ| so 'syāṃ rātrau matsakāśamupasaṃkrāttastasya mayā dharmo deśito dṛṣṭasatyaśca svabhavanaṃ gataḥ||

atra cāttare sa brāhmaṇastamekaputrakamiṣṭaṃ kāttaṃ priyaṃ manāpaṃ kṣāttamapratikūlaṃ śmaśāne nirhṛtyotsaṅge kṛtvā karuṇakaruṇaṃ vilapankathayati putraka ekaputraketi| jñātayaḥ subahvapi śokavinodanaṃ kurvāṇā na śakruvattyutthāpayitum| sa kākakuraraśvasṛgālagṛdhraparivṛtaḥ prakīrṇakeśībhiḥ strībhiranugato mahājanakāyena codvīkṣyamāṇastiṣṭhati|| tato 'sya putro devabhūtaḥ pitaraṃ paridevamānaṃ dṛṣṭvā kāruṇyādākampitahṛdayaḥ pituḥ śokavinodanārthamṛṣiveṣadhāriṇamātmānamabhinirmāya śmaśānasamīpe pañcatapāvasthitaḥ|| atha sa brāhmaṇastamṛṣiṃ papraccha| bho maharṣe anena tapasā kiṃ prārthayasa iti|| ṛṣirāha| rājyaṃ prārthaye sauvarṇaśca me rathaḥ syānnānāratnavicitraḥ sūryacandramasau rathacakre syātāṃ catvāraśca lokapālāḥ purastānnayeyuḥ so 'haṃ taṃ rathamabhiruhyemāṃ mahāpṛthivīmanvāhiṇḍeyeti|| brāhmaṇaḥ kathayati|

yadi varṣaśataṃ pūrṇa tapiṣyasi nirattaram|
na lapsyase 'pi tatsthānaṃ paramatapasāpi hīti||
ṛṣiḥ kathayati| tvaṃ ca punena mṛtakuṇapenāśucinā paramadurgandhena śavena kāṣṭhabhūtena kiṃ prārthayasa iti|| brāhmaṇaḥ prāha| priyo me ekaputrakaḥ kālagatastaṃ prārthaya iti|| ṛṣirāha|
yadi varṣaśataṃ pūrṇaṃ rodiṣyasi nirattaram|
na lapsyase 'pi taṃ putraṃ ruditena hi kiṃ taveti||

tatastasya brāhmaṇasya bhūtamṛṣivacanamavagatya prasādo jātaḥ prasādajātaścāha| kastvamiti|| tata ṛṣistaṃ veṣamattardhāpya svaveṣeṇa sthitvā pitaramāha| ahaṃ te sa ekaputrako bhagavato 'ttike cittaṃ prasādya kālagataḥ praṇīteṣu deveṣu trayastriṃśeṣūpapannastava śokavinodanārthamihāgata ehi tvaṃ tāta buddhaṃ bhagavattaṃ śaraṇaṃ gaccha apyeva tvamapi saṃsārasamatikrāmaṃ kuryā iti||

atha sa brāhmaṇo mṛtaśarīramapahāya yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tena brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srota āpattiphalaṃ prāptam| sa labdhodayo labdhalābho bhagavataḥ pādauśirasā vanditvā bhagavattaṃ triḥ pradakṣiṇīkṛtya prakrāttaḥ||

tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| paśya bhagavanyāvadanena devaputreṇāyaṃ pitā śokaṃ vinodya satyadarśane pratiṣṭhāpita iti|| bhagavānāha| kimatra bhikṣava āścaryaṃ yadanenaitarhi dṛṣṭasatyena pitā paritrātaḥ| yattvanenātīte 'dhvani pṛthagjanena satā yāvattrirapi pitā jīvitādyavaropyamāṇaḥ paritrātaḥ tacchṛṇu suṣṭhu ca manasi kuruta bhāṣiṣye|

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāmanyatamaḥ pāradārikaḥ| tasya putro bhadraḥ kalyāṇāśayo 'tīva lokasyābhimataḥ|| yāvadasya pitrā cauryaṃ kṛtam| tato rājñā vadhyatāmityājñaptam| tataḥ putreṇa yāvatrirapi rājānaṃ vijñāpya iṣṭena jīvitenācchāditaḥ||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena pāradārika āsīdayaṃ sa brāhmaṇaḥ pāradārikaputro 'yameva brāhmaṇadārakaḥ||

bhikṣava ūcuḥ| kiṃ karma kṛtaṃ yena pitāputrābhyāṃ satyadarśanaṃ kṛtamiti|| bhagavānāha| kāśyape samyaksaṃbuddhe upāsakabhūtābhyāṃ śaraṇagamanaśikṣāpadagrahaṇaṃ kṛtaṃ tenedānīṃ satyadarśanaṃ kṛtam| tasmāttarhi bhikṣavassarvasaṃskārā anityāḥ sarvadharmā anātmānaḥ śāttaṃ nirvāṇamiti nirvāṇe yatnaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsurakinnaragaruḍamahoragādayo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: