Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 53 - Sāla

sāla iti 53|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu punaḥ samayena śrāvastyāṃ sālabhañjikā nāma parva pratyupasthitam| tatrānekāni prāṇiśatasahasrāṇi saṃnipatya sālapuṣpāṇyādāya krīḍatti ramatte paricāyatti|| yāvadanyatarā śreṣṭhidārikā puṣpāṇyādāya śrāvastīṃ praviśati bhagavāṃścabhikṣugaṇaparivṛtaḥ śrāvastīṃ piṇḍāya caritvā nirgacchati| dadarśa dārikā buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ dṛṣṭvā ca punaḥ prasādajātayā bhagavānsālapuṣpairavakīrṇaḥ| tataḥ pradakṣiṇīkṛtya pratinivṛttā bhūyo 'nyāni gṛhasyārthe āneṣyāmīti|| yāvadasau sālavṛkṣamadhinūḍhā patitā bhagavataḥ kṛtopasthānā kālagatā praṇīteṣu deveṣu trayastriṃśeṣūpapannā||

yāvatsālapuṣpavimānālaṅkṛtā devasamitimupasaṃkrāttā tasmiṃśca kāle śakro devendrassudharmāyāṃ devasabhāyāṃ devagaṇasya madhye buddhasya varṇaṃ bhāṣate dharmasya saṅghasya ca varṇaṃ bhāṣate| dadarśa śakro devendrastāṃ devakanyāṃ sālapuṣpavimānālaṅkṛtāmuttaptakuśalamūlāṃ dṛṣṭvā ca gāthayā pratyabhāṣata|

gātraṃ kena vimṛṣṭakāñcananibhaṃ padmotpalābhaṃ tava|
gātraśrīratulā kṛteyamiha te dehātprabhā niḥsṛtā|
vaktaṃ kena vibuddhapadmasadṛśaṃ cāmīkarābhaṃ tava|
brūhi tvaṃ mama devate phalamidaṃ yatkarmajaṃ bhujyate||

devatā prāha|
saśrāvako narāditya ākīrṇo varalakṣaṇaiḥ|
tatkarma kuśalaṃ kṛtvā rājate 'bhyadhikaṃ mama|
jalajenduviśuddhābhaṃ vadanaṃ kāttadarśanam||

śakraḥ prāha|
aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam|
yatra nyastaṃ tvayā bījamiṣṭaṃ svargopapattaye||
ko nārcayetpravarakāñcanarāśigauram|
buddhaṃ viśuddhakamalāyatapatranetram|
yatrādhikārajanitāni varāṅganānām|
rejurmukhāni kamalāyatalocanāni||

dharmatā khalu devaputrasya devakanyāyā 'ciropasaṃpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| paśyati manuṣyebhyaścyutā praṇīteṣu deveṣu trayastriṃśeṣūpapannā bhagavato 'ttike cittaṃ prasādyeti| atha tasyā devakanyāyā etadabhavat| na mama pratinūpaṃ syādyadahaṃ paryuṣitaparivāsā bhagavattaṃ darśanāyopasaṃkrāmeyaṃ yannvahamaparyuṣitaparivāsā eva bhagavattaṃ darśanāyopasaṃkrāmeyamiti|| atha devakanyā calavimalakuṇḍaladharā hārārdhahāravirājitagātrī maṇiratnavicitracūḍā kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrī anekadevatāśatasahasraparivṛtā tenaiva sālapuṣpavimānena saha bhagavatsakāśamupasaṃkrāttā| bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya| atha bhagavāṃstasyā devatāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā tayā devakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam| dṛṣṭasatyā trirudānamudānayati| idamasmākaṃ bhadatta na mātrā kṛtaṃ na pitrā na devatābhirna rājñā neṣṭhena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|

tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ|
prāptaṃ ca śāttaṃ padamāryakāttaṃ tīrṇāṃ ca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanamiti||
avanamya tataḥ pralambahārā caraṇau dvāvabhivandya jātaharṣā|
parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukhī divaṃ jagāma||

athāsau devakanyā vaṇigiva labdhalābhaḥ sasyasaṃpanna iva karṣakaḥ śūra iva vijitasaṃgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatā tayaiva vibhūtyā svabhavanaṃ gatā||

bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāso yaṃ dṛṣṭvā saṃdigdhā bhagavattaṃ papracchuḥ| kiṃ bhadatta imāṃ rātriṃ brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā bhagavattaṃ darśanāyopasaṃkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāttā api tu dṛṣṭā yuṣmābhiḥ dārikā yayā ahattarmārge sālapuṣpairavakīrṇaḥ|| evaṃ bhadatta|| saiṣā mamāttike cittamabhiprasādya kālagatā praṇīteṣu deveṣu trayastriṃśeṣūpapannā| imāṃ rātriṃ matsakāśamupasaṃkrāttā tasyā mayā dharmo deśito dṛṣṭasatyā ca svabhavanaṃ gatā| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: