Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 51 - Kṛṣṇāsarpa

ṣaṣṭho vargaḥ|

kṛṣṇāsarpa iti 51|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| rājagṛhe nagaradvāre 'nyataro gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| sa ca matsarī kuṭukuñcaka āgṛhītapariṣkāraḥ kākāyāpi baliṃ na pradātuṃ vyavasyati| sa śramaṇabrāhmaṇavanīpakāndṛṣṭvā cittaṃ pradūṣayati svake codyāne mahānhiraṇyasuvarṇasya rāśiḥ sthāpitaḥ|| sa tatra gṛddho 'dhyavasitaḥ kālagataḥ||

sa kālaṃ kṛtvā tasyaivopari āśīviṣa utpanno mahānkṛṣṇāsarpo dṛṣṭiviṣaḥ| atha ye tadudyānaṃ janakāyāḥ praviśatti tānprekṣitamātreṇa jīvitādyaparopayati| eṣa ca śabdo rājagṛhe nagare samattato visṛtaḥ ye amukamudyānaṃ praviśatti sarve te nidhanamupayāttīti| janakāyena ca rājñe bimbisārāya niveditam|| atha rājño bimbisārasyaitadabhavat| kastaṃ śakyati vinetumanyatra buddhādbhagavata iti||

atha rājā bimbisāro mahājanakāyaparivṛto yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvaikātte niṣaṇaḥ| ekāttaniṣaṇaṃ rājānaṃ bimbisāraṃ bhagavāndharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm| atha rājā bimbisāra utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavattamidamavocat| iha bhagavannājagṛhe nagare 'muṣminnudyāne mahānāśīviṣaḥ kṛṣṇasarpo dṛṣṭiviṣaḥ prativasati mahājanavipraghātaṃ karoti sādhu bhagavāṃstaṃ vinayedanukampāmupādāyeti| adhivāsayati bhagavānnājño bimbisārasya tūṣṇībhāvena| atha rājā bimbisāro bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāttaḥ||

atha bhagavāṃstasyā eva rātreratyayātpūrvāhne nivāsya pātracīvaramādāya yena tadudyānaṃ tenopasaṃkrāttaḥ| upasaṃkramya bhagavatā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcaya utsṛṣṭā yaistadudyānaṃ sarvamavabhāsitaṃ kalpasahasraparibhāvitāśca maitryaṃśava utsṛṣṭā yairasya spṛṣṭamātraṃ śarīraṃ prahlāditam|| atha sa āśīviṣa itaścāmutaśca prekṣitumārabdhaḥ kasya prabhāvānmama śarīraṃ prahlāditamiti| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccānena bhagavato 'ttike cittaṃ prasāditaṃ prasannacittasya ca bhagavatā tanmayyā gatyāstanmayyā yonyā dharmo deśitaḥ| bhadramukha tvayaivaitadravyamupārjitaṃ yena tvamāśīviṣagatimuṣapāditaḥ sādhu mamāttike cittaṃ prasādayāsmācca nidhānāccittaṃ virāgaya haivetaḥ kālaṃ kṛtvā narakeṣūpapatsyasa iti| yadāsya bhagavatā jātiḥ smāritā tadā rodituṃ pravṛttaḥ|| atha bhagavāṃstasyāṃ velāyāṃ gāthe bhāṣate|

idānīṃ kiṃ kariṣyāmi tiryagyonigatasya te|
akṣaṇapratipannasya kiṃ rodiṣi nirarthakam||
sādhu prasādyatāṃ cittaṃ mahākāruṇike jine|
tiryagyoniṃ virāgyeha tataḥ svargaṃ gamiṣyasīti||

yāvadbhagavatā pātre prakṣipya veṇuvanaṃ nītaḥ|| atrāttare rājñā māgadhena janakāyena ca śrutaṃ yathāsāvāśīviṣo bhagavatā vinīta iti||

athāsāvāśīviṣaḥ svāśrayaṃ jugupsamāno 'nāhāratāṃ pratipannaḥ| bhagavato 'ttike cittaṃ prasādya kālagataḥ praṇīteṣu deveṣu trayastriṃśeṣūpapannaḥ|| dharmatā khalu devaputrasya devakanyāyā vāciropasaṃpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| paśyatyāśīviṣebhyaścyutaḥ praṇīteṣu deveṣu trayastriṃśeṣūpapanno bhagavato 'ttike cittaṃ prasādyeti| athāśīviṣapūrvakasya devaputrasyaitadabhavat| na mama pratinūpaṃ syādyadahaṃ paryuṣitaparivāso bhagavattaṃ darśanāyopasaṃkrāmeyaṃ yannvahamaparyuṣitaparivāsa eva bhagavattaṃ darśanāyopasaṃkrāmeyamiti| athāśīviṣapūrvako devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnacitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāṃ puṣpāṇāmutsaṅgaṃ pūrayitvā sarvaveṇuvanaṃ kalandakanivāpamudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| atha bhagavānāśīviṣapūrvakasya devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvāśīviṣapūrvakeṇa devaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā strotaāpattiphalaṃ prāptam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṃ bhadatta na mātrā kṛtaṃ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na parvūpretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|

tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ|
prāptaṃ ca śāttaṃ padamāryakāttaṃ tīrṇaśca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanamiti||
avanamya tataḥ pralambahāraḥ caraṇau dvāvabhivandya jātaharṣaḥ|
parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma||

athāśīviṣapūrvako devaputro vaṇigiva labdhalābhaḥ saṃpannasasya iva karṣakaḥ śūra iva vijitasaṃgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamupagatastayaiva vibhūtyā tasyāmeva rātrau rājño bimbisārasya sakāśamupasaṃkramya sarvaṃ rājakulamudāreṇāvabhāsenāvabhāsya rājānaṃ prabodhya etaduvāca| mahārāja uttiṣṭha 2 kiṃ svapiṣīti|| atha rājā prabuddhaḥ paśyati tamudāramavabhāsaṃ taṃ ca devaputram| dṛṣṭvā prītamanāstaṃ papraccha kastvamiti|| sa kathayatyahaṃ sa dṛṣṭāśīviṣo bhagavatā tatrodyāne vinītaḥ kālaṃ kṛtvā praṇīteṣu deveṣu trayastriṃśeṣūpapannaḥ bhagavattañca me paryupāsya satyadarśanaṃ kṛtam| sa idānīṃ prabodhayāmi| gatvā tadudyānamamukasmātpradeśānmahānidhānamutpāṭya mama nāmnā bhagavattaṃ saśrāvakasaṅghaṃ bhojaya dakṣiṇādeśanāṃ ca kārayeti| adhivāsayati rājā bimbisāro devaputrasya tūṣṇībhāvena| athāśīviṣapūrvako devaputro rājñastūṣṇībhāvenādhivāsanāṃ viditvā tatraivāttarhitaḥ||

atha sa rājā bimbisārastasyāmeva rātrau māgadhānāṃ paurajānapadānāṃ nivedya tadudyānaṃ gatvā nidhānamutpāṭya bhagavattaṃ saśrāvakasaṅghaṃ traimāsyaṃ bhojayitvā bhagavattaṃ papraccha| kāni bhagavannāśīviṣapūrvakeṇa devaputreṇa karmāṇi kṛtāni yenāśīviṣeṣūpapannaḥ kāni karmāṇi kṛtāni yena deveṣūpapannaḥ satyadarśanañca kṛtamiti|| bhagavānāha| yattenātimātro lobha utpāditaḥ śramaṇabrāhmaṇavanīpakānāṃ cāttike cittaṃ pradūṣitaṃ tenāśīviṣeṣūpapannaḥ| yanmamāttike cittaṃ prasāditaṃ tena deveṣūpapannaḥ| kāśyape ca samyaksaṃbuddhe upāsakabhūtena śaraṇagamanaśikṣāpadagrahaṇaṃ kṛtaṃ tena satyadarśanaṃ kṛtamiti| tasmāttarhi mahārāja mātsaryaprahāṇāya vyāyattavyamete doṣā na bhaviṣyatti ye āśīviṣasya eṣa eva guṇagaṇo bhaviṣyati yastasyaiva devaputrasyetyevaṃ te mahārāja śikṣitavyam|| atha rājā bimbisāro bhagavato bhāṣitamānandyānumodya bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāttaḥ||

idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: