Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 5 - Stutibrāhmaṇa-avadāna

[045.001]. stutibrāhmaṇāvadānam/
[045.002]. atha bhagavān hastināpuramanuprāptaḥ/
[045.002]. anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhah--
[045.004]. suvarṇavarṇo nayanābhirāmaḥ prītyākaraḥ sarvaguṇairupetaḥ/
[045.006]. devātidevo naradamyasārathis tīrṇo'si pāraṃ bhavasāgarasya//1// iti//
[045.009]. tato bhagavatā smitamupadarśitam/
[045.009]. dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, pūrvavad yāvad bhagavata ūrṇāyāmantarhitāḥ/
[045.010]. athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha--
[045.012]. nānāvidho raṅgasahasracitro vaktrāntarānnṣkramitaḥ kalāpaḥ/
[045.014]. avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva//2//
[045.016]. gāthāṃ ca bhāṣate--
[045.017]. vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ/
[045.019]. nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ//3//
[045.021]. tatkālaṃ svayamadhigamya dhīra buddhyā śrotṛrṇāṃ śramaṇa jinendra kāṅkṣitānām/
[045.023]. dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ//4//
[045.025]. nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ/
[045.027]. yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ//5// iti//
[045.029]. bhagavānāha--evametadānanda, evametat/
[045.029]. nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti/
[045.030]. dṛṣṭaste ānanda brāhmaṇo yena tathāgato gāthayā abhiṣṭutah?[46] dṛṣṭo bhadanta/

[046.001]. asau anena kuśalamūlena viṃśatikalpaṃ vinipātaṃ na gamiṣyati/
[046.002]. kiṃ tu devāṃśca manuṣyāṃśca gatvā saṃsṛtya paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe stavārho nāma pratyekabuddho bhaviṣyati/
[046.003]. bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti--paśya bhadanta anena brāhmaṇena bhagavānekayā gāthayā stuto bhagavatā ca pratyekāyāṃ bodhau vyākṛta iti/
[046.005]. bhagavānāha--na bhikṣava etarhi, yathā atīte'dhvani anenāhamekayā gāthayā stutaḥ, mayā ca pañcasu grāmavareṣu pratiṣṭhāpitaḥ/
[046.006]. tacchṛṇu{ta}, sādhu ca suṣṭhu ca manasi kuru{ta}, bhāṣiṣye//
[046.008]. bhūtapūrvaṃ bhikṣavo'tīte'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
[046.009]. sa cātīva kavipriyaḥ/
[046.009]. vārāṇasyāmanyatamo brāhmaṇaḥ kaviḥ/
[046.010]. sa brāhmaṇyocyate--brāhmaṇa śītakālo vartate/
[046.010]. gaccha, asya rājñaḥ kaccidanukūlaṃ bhāṣitaṃ kṛtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti/
[046.011]. sa saṃprasthitaḥ/
[046.012]. yāvadrājā hastiskandhārūḍho nirgacchati/
[046.012]. sa brāhmaṇaḥ saṃlakṣayati--kiṃ tāvadrājānaṃ stunomi āhosvid hastināgamiti/
[046.013]. tasyaitadabhavat--ayaṃ hastināgaḥ sarvalokasya priyo manāpaśca/
[046.014]. tiṣṭhatu tāvadrājā, hastināgaṃ tāvadabhiṣṭaumīti/
[046.014]. gāthāṃ ca bhāṣate--
[046.015]. erāvaṇasyākṛtitulyadeho rūpopapanno varalakṣaṇaiśca/
[046.017]. lakṣe praśasto'si mahāgajendra varṇapramāṇena surūparūpa//6// iti//
[046.019]. tato rājā abhiprasanno gāthāṃ bhāṣate--
[046.020]. yo me gajendro dayito manāpaḥ prītiprado dṛṣṭiharo narāṇām/
[046.022]. taṃ bhāṣase varṇapadāni tasya dadāmi te grāmavarāṇi pañca//7// iti//
[046.024]. kiṃ manyadhve bhikṣavo yo'sau hastināgaḥ, ahameva tena kālena tena samayena/
[046.025]. tadāpyahamanenaikayā gāthayā stutaḥ, mayā cāyaṃ pañcagrāmavareṣu pratiṣṭhāpitaḥ/
[046.025]. etarhi anenaikagāthayā stutaḥ, mayāpi cāyaṃ pratyekabodhau vyākṛta iti//
[046.027]. idamavocadbhagavān/
[046.027]. āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan//

[046.028]. iti śrīdivyāvadāne stutibrāhmaṇāvadānaṃ pañcamam//

Like what you read? Consider supporting this website: