Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| tṛtīyo'dhyāyaḥ ||

śrīḥ-
bhagavan yogatattvākhyaṃ jñānapūrvaṃ vadasva me|
bhagavān-
sarve (1)devā maharṣayo manuṣyāḥ paśavastathā|| 3.1 ||
(1.gra. devāśca ṛṣayo)
manmāyayā nibaddhāste tannikṛntanamadbhutam|
yogasāraṃ pravakṣyāmi jñānatattvasamanvitam|| 3.2 ||
janmamṛtyujarāvyādhināśanaṃ mṛtyutārakam|
nānāmārgaiśca duṣprāpaṃ kaivalyaṃ paramaṃ padam|| 3.3 ||
anirdeśyamagamyaṃ yat sarvagaṃ sarvasākṣimat|
niṣkalaṃ nirmalaṃ śāntaṃ sarvātītaṃ nirañjanam|| 3.4 ||
paraṃ brahmeti yatproktaṃ tadyogaireva gamyate|
jīvasya guṇasaṅgena kāmakrodhādayo'rayaḥ|| 3.5 ||
badhnanti nityadā muktaṃ pāśaiḥ saṃsārarūpibhiḥ|
tasmātpāśādvinirmukterupāyaṃ kathayāmi te|| 3.6 ||
yogahīnaṃ kathaṃ jñānaṃ mokṣadaṃ syādvarānane|
yogo'pi jñānahīnastu na kṣamaḥ syāt pradarśitum|| 3.7 ||
tasmānmumukṣurjñānena dhārayedyogamadbhutam|
ajñānādeva saṃsāro jñānādeva hi mucyate|| 3.8 ||
jñānaprayojanaṃ kiṃ tat jñeyavastupradarśanam|
sarvākāraṃ nirākāraṃ śuddhasphaṭikasaṃnibham|| 3.9 ||
caturbhujaṃ vāsudevaṃ śaṅkhacakragadādharam|
ānandajaladhiṃ śuddhaṃ nirguṇaṃ pītavāsasam|| 3.10 ||
brahmādisarvadevānāmutpatteḥ kāraṇaṃ param|
kiṃcit smitamukhaṃ devaṃ puṇḍarīkāyatekṣaṇam|| 3.11 ||
gurormukhādadhītena pathā yogena mānavaḥ|
dhyāyan bhagavato rūpaṃ yogaṃ kuryādvicakṣaṇaḥ|| 3.12 ||
etajjñānamiti proktaṃ yogasāramathocyate|
mantrayogo layaścaiva tathā paricayaḥ smṛtaḥ|| 3.13 ||
niṣpattiścetyavasthā ca yogeṣu parikīrtitāḥ|
eteṣāṃ lakṣaṇaṃ vakṣye śṛṇuṣva kamalekṣaṇe|| 3.14 ||
mātṛkādiyutaṃ mantraṃ dvādaśābdaṃ japecchuciḥ|
krameṇa labhate jñāmamaṇimādiguṇānvitam|| 3.15 ||
alpabuddhirimaṃ yogaṃ sevate sādhakādhamaḥ|
layayogaścittalayaḥ koṭiśaḥ parikīrtitaḥ|| 3.16 ||
gacchaṃstiṣṭhan svapan bhuñjan dhyāyanniṣkalamīśvaram|
sa eva layayogākhyo (2)haṭhayogamataḥ śṛṇu|| 3.17 ||
(2.gra. haṃsayoga)
yamaśca niyamaścobhāvāsanaṃ prāṇasaṃyamaḥ|
pratyāhāro dhāraṇā ca dhyānaṃ bhrūmadhyame hareḥ|| 3.18 ||
samādhiḥ samatāvasthā sāṣṭāṅgo yoga ucyate|
mahāmudrā mahābandho mahāvedhaśca khecarī|| 3.19 ||
jālandharoḍḍiyāṇaśca mūlabandhastathaiva ca|
dīrghapraṇavasandhānaṃ siddhāntaśravaṇaṃ (3)tathā|| 3.20 ||
(3.gra. param)
vajrolī cāmarolī ca sahajolī tridhā matā|
eteṣāṃ lakṣaṇaṃ devi pratyekaṃ śṛṇu tattvataḥ|| 3.21 ||
laghvāhāro yameṣveko mukhyo bhavati tattvataḥ|
ahiṃsā niyameṣvekā mukhyā padmasamudbhave|| 3.22 ||
siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ ceti catuṣṭayam|
prathamābhyāsakāle tu vighnaḥ syādbahudhā rame|| 3.23 ||
ālasyaṃ katthanaṃ dhūrtagoṣṭhīmantrādisādhanam|
dhātustrī laulyakādīni mṛgatṛṣṇāmayāni vai|| 3.24 ||
jñātvā sudhīstyajetsarvān vighnān puṇyaprabhāvataḥ|
prāṇāyāmaṃ tataḥ kurvan padmasanagataḥ svayam|| 3.25 ||
suśobhanaṃ maṭhaṃ kuryāt sūkṣmadvāraṃ tu nirvraṇam|
suṣṭhu liptaṃ gomayena sudhayā prayatnataḥ|| 3.26 ||
dine dine ca saṃmṛṣṭaṃ saṃmārjanyā viśeṣataḥ|
vāsitaṃ ca sugandhena dhūpitaṃ guggulādibhiḥ|| 3.27 ||
tatropaviśya medhāvī padmāsanamathāsthitaḥ|
ṛjukāyaḥ prāñjaliśca praṇamediṣṭadevatām|| 3.28 ||
tato dakṣiṇahastasya tvaṅguṣṭhenaiva piṅgalām|
nirudhya pūrayedvāyumiḍayā tu śanaiḥ śanaiḥ|| 3.29 ||
yathāśaktyanurodhena tataḥ kuryācca kumbhakam|
punastyajet piṅgalayā śanaireva na vegataḥ|| 3.30 ||
punaḥ piṅgalayāpūrya pūrayedudaraṃ śanaiḥ|
dhārayitvā yathāśakti recayediḍayā śanaiḥ|| 3.31 ||
yayā tyajettayāpūrya dhārayedavirodhataḥ|
jānū pradakṣiṇīkṛtya na drutaṃ na vilambitam|| 3.32 ||
aṅguliśphoṭanaṃ kuryāt mātrā parikīrtitā|
iḍayā vāyumāpūrya śanaiḥ ṣoḍaśamātrayā|| 3.33 ||
kumbhayet pūritaṃ paścāccatuḥṣaṣṭyā tu mātrayā|
recayet piṅgalānāḍyā dvātriṃśanmātrayā punaḥ|| 3.34 ||
punaḥ piṅgalayā''pūrya pūrvavatsusamāhitaḥ|
prātarmadhyandine sāyamardharātre ca kumbhakān|| 3.35 ||
śanairaśītiparyantaṃ caturvāraṃ samabhyaset|
evaṃ māsatrayābhyāsānnāḍīśuddhirbhaviṣyati|| 3.36 ||
yadā tu nāḍīśuddhiḥ syāt tadā cihnāni bāhyataḥ|
jāyante yogino dehe tāni vakṣyāmyaśeṣataḥ|| 3.37 ||
śarīralaghutā dīptirjāṭharāgnivivardhanam|
kṛśatvaṃ ca śarīrasya tadā jāyeta niścalam|| 3.38 ||
yogavighnakarāhāraṃ varjayedyogisattamaḥ|
lavaṇaṃ sarṣapaṃ cāmlamuṣṇaṃ tīkṣṇaṃ ca rūkṣakam|| 3.39 ||
śākajātaṃ rāmaṭhādi vahni(4)strīpathasevanam|
prātaḥsnānopavāsādikāyakleśāṃśca varjayet|| 3.40 ||
(4.gra. stri)
abhyāsakāle prathamaṃ śastaṃ (5)kṣīrājyabhojanam|
godhūmamudgaśālyannaṃ yogavṛddhikaraṃ viduḥ|| 3.41 ||
(5.gra. kṣīrānna)
tataḥ paraṃ yatheṣṭaṃ tu śaktaḥ syādvāyudhāraṇe|
yatheṣṭadhāraṇādvāyoḥ sidhyet kevalakumbhakam|| 3.42 ||
kevale kumbhake siddhe recapūravivarjite|
na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate|| 3.43 ||
prasvedo jāyate pūrvaṃ mardaṃ tena ca kārayet|
tato'tidhāraṇādvāyoḥ krameṇaiva śanaiḥ śanaiḥ|| 3.44 ||
kapho bhavati dehasya āsanasthasya yoginaḥ|
tato'dhikatarābhyāsād dāruṇātsveda udbhavet|| 3.45 ||
tadā ca dārduro bhāva utplutyotplutya gacchati|
padmāsanasthito yogī tadā gacchati bhūtalam|| 3.46 ||
tato'dhikatarābhyāsād bhūmityāgaśca jāyate|
padmāsanastha evāsau bhūmimutsṛjya vartate|| 3.47 ||
atimānuṣaceṣṭādi tadā sāmarthyamudbhavet|
na darśayecca sāmarthyaṃ yadi kuryāttapovyayaḥ|| 3.48 ||
sukhaṃ yadi duḥkhaṃ prāptaṃ na vyathayettadā|
alpamūtrapurīṣaśca svalpanidrā ca jāyate|| 3.49 ||
kīlavo dūṣikā lālā svedadurgandhatānane|
etāni (6)sarvathā tasya na jāyante tataḥ param|| 3.50 ||
(6.sarvadhā)
tato'dhikatarābhyāsād balamutpadyate bahu|
yena bhūcarasiddhaḥ syād bhūcarāṇāṃ (7)jale kṣamaḥ|| 3.51 ||
(7.gra. jaye)
vyāghrādisaṃhaśarabhān bāhubhyāṃ hanti yogavit|
abhyaset plutamoṃkāraṃ tena pāpo vinaśyati|| 3.52 ||
sarvavighnaharo mantraḥ praṇavaḥ sarvadoṣahā|
evamabhyāsayogena ghaṭāvasthā samudbhavet|| 3.53 ||
prāṇo'pāno mano buddhirjīvātmaparamātmanoḥ|
anyonyasyāvirodhena ghaṭate jñānamadbhutam|| 3.54 ||
ghaṭāvastheti proktā taccihnāni vadāmi te|
pūrvaṃ yaḥ kathito'bhyāsaścaturthāṃśaṃ parityajet|| 3.55 ||
divā yadi kuryāt sāyaṃ yāmamātrakam|
ekavāraṃ pratidinaṃ kuryāt kevalamumbhakam|| 3.56 ||
indriyāṇindriyārthebhyo yat pratyāharaṇaṃ sphuṭam|
yogī kumbhakamāsthāya pratyāhāraḥ sa ucyate|| 3.57 ||
yadyatpaśyati cakṣurbhyāṃ tattadātmeti bhāvayet|
[yadyacchṛṇoti karṇābhyāṃ tattadātmeti bhāvayet]|| 3.58 ||
labhate nāsayā yadyattattadātmeti bhāvayet|
jihvayā yadrasaṃ hyatti tattadātmeti bhāvayet|| 3.59 ||
tvacā yadyat spṛśedyogī tattadātmeti bhāvayet|
evaṃ bhāvayatastasya sāmarthyamatimānuṣam|| 3.60 ||
dūraśrutirdūradṛṣṭiḥ kṣaṇād dūragatistathā|
vāksiddhiḥ kāmarūpatvamadṛśyatvaṃ tato bhavet|| 3.61 ||
malamūtravilepena lohādeḥ svarṇatā bhavet|
khe gatistasya jāyeta pañcatābhyāsayogataḥ|| 3.62 ||
tadā buddhimatā bhāvyaṃ yogino yogasiddhaye|
ete vighnā mahāsiddherna rametteṣu buddhimān|| 3.63 ||
na darśayet svasāmarthyaṃ yasya kasyāpi yogirāṭ|
yathā mūḍho yathā mūrkho yathā badhira eva ca|| 3.64 ||
tathā varteta lokasya svasāmarthyasya guptaye|
śiṣyāśca svasvakāryeṣu prārthayanti na saṃśayaḥ|| 3.65 ||
tattatkāryeṣu saktaḥ syādabhyāso vismṛto bhavet|
avismṛtya gurorvākyamabhyasettadaharniśam|| 3.66 ||
evaṃ bhaved ghaṭāvasthā saṃtatābhyāsayogataḥ|
anabhyāsavatastasya vṛthā goṣṭhyā na sidhyati|| 3.67 ||
tasmāt sarvaprayatnena yogameva sadābhyaset|
tataḥ paricayāvasthā jāyate'bhyāsayogataḥ|| 3.68 ||
vāyuḥ paricito yatnādbhāvayitvā tu kuṇḍalīm|
agninā ca suṣumnāyāṃ praviśedanirodhataḥ|| 3.69 ||
vāyunā saha cittaṃ ca praviśecca mahāpadam|
yasya cittaṃ svapavanaḥ suṣumnāṃ praviśediha|| 3.70 ||
bhūmirāpo'nalo vāyurākāśaṃ ceti pañcakam|
eṣu pañcasu dehānāṃ dhāraṇaṃ pañcadhocyate|| 3.71 ||
ā pādājjānuparyantaṃ pṛthivīsthānamucyate|
pṛthivī caturaśraṃ ca pītavarṇaṃ lavarṇakam|| 3.72 ||
pārthive vāyumāropya lakāreṇa samanvitam|
dhyāyaṃścaturmukhākāraṃ caturvaktraṃ hiraṇmayam|| 3.73 ||
dhārayet pañca ghaṭikāḥ pṛthivījayamāpnuyāt|
pṛthivīyogato mṛtyurna bhavettasya yoginaḥ|| 3.74 ||
ā jānoḥ pāyuparyantamapāṃ sthānamudāhṛtam|
[āpo'rdhacandraṃ śuklaṃ ca vaṃ bījaṃ parikīrtitam|| 3.75 ||]
vāruṇe vāyumāropya vakāreṇa samanvitam|
smarannārāyaṇaṃ devaṃ caturbāhuṃ kirīṭinam|| 3.76 ||
nīlameghanibhaṃ śāntaṃ pītavāsasamacyutam|
dhārayet pañca ghaṭikāḥ sarvapāpaiḥ pramucyate|| 3.77 ||
tato jalād bhayaṃ nāsti jale mṛtyurna vidyate|
ā pāyorhṛdayāntaṃ ca vahnisthānaṃ prakīrtitam|| 3.78 ||
vahnistrikoṇaṃ raktaṃ ca rephākṣarasamanvitam|
saṃkarṣaṇaṃ caturbāhuṃ balajñānaguṇānavitam|| 3.79 ||
śaṅkhacakragadāpāṇiṃ suprasannamanusmaran|
dhārayet pañca ghaṭikāḥ vahnināsau na dahyate|| 3.80 ||
tanmaṇḍalaṃ praviṣṭasya nāgnirdahati vai tanum|
hṛdayādābhruvormadhyaṃ vāyusthānaṃ prakīrtitam|| 3.81 ||
vāyuḥ ṣaṭkoṇakaṃ kṛṣṇaṃ yakārākṣarabhāsuram|
vāyoḥ sthāne brahmarūpamaniruddhaṃ caturbhujam|| 3.82 ||
dhārayet pañca ghaṭikā vāyuvad vyomago bhavet|
vāyorbhayaṃ tathā mṛtyurna bhavedyogino rame|| 3.83 ||
ā bhrūmadhyāttu mūrdhāntamākāśasthānamucyate|
vyomavṛttaṃ ca dhūmraṃ ca hakārākṣaradīptimt|| 3.84 ||
ākāśe vāyumāropya vāsudevaṃ caturbhujam|
śuddhasphaṭikasaṃkāśaṃ śaṅkhacakragadādharam|| 3.85 ||
ramāpatiṃ caturbāhuṃ ṣāḍguṇyaparikarmitam|
ākāśe dhāraṇāttasya khecaratvaṃ bhaved dhruvam|| 3.86 ||
yatra kutra sthito vāpi sukhamatyantamaśnute|
evaṃ ca dhāraṇāḥ pañca kuryādyogī vicakṣaṇaḥ|| 3.87 ||
tato dṛḍhaśarīraḥ syānmṛtyustasya na vidyate|
brahmaṇaḥ pralaye cāpi na naśyati sa yogirāṭ|| 3.88 ||
samabhyased tathā yogaṃ ghaṭikāḥ (8)ṣaṣṭhimeva ca|
vāyuṃ nirudhya cākāśe devatāmiṣṭadāmiti|| 3.89 ||
(8.gra. ṣaṣṭhīṃ)
evaṃ pratidinaṃ kurvan kāmakrodhavivarjitaḥ|
bhagavantaṃ vāsudevaṃ toṣayed yogisattamaḥ|| 3.90 ||
abhikāṅkṣati devādiśarīraṃ sukhalipsayā|
taccharīramavāpnoti tatra tatrāpi modate|| 3.91 ||
aṇimādiguṇecchā cet smaraṇenaiva jāyate|
evaṃ bahuvidhā yogā yoginaśceṣṭa(9)sādhanam|| 3.92 ||
(9.gra. sādhanāḥ)
yoge pravartamānasya śarīrakleśasaṃbhavāḥ|
buddhikleśaśca bahudhā jāyate nātra saṃśayaḥ|| 3.93 ||
mokṣaṃ yadā prārthayate tadā māṃ manasā smaran|
(10)mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām|| 3.94 ||
(10.bhagavadgītā, 8.12)
brahmarandhreṇa visṛjet dīrtvā ca virajāṃ nadīm|
mallokaṃ samanuprāpya madrūpaṃ pratipadyate|| 3.95 ||
sūribhiḥ saha modena nityaṃ maddarśanād budhaḥ|

|| iti śrīśrīpraśnasaṃhitāyāṃ tṛtīyo'dhyāyaḥ ||

Like what you read? Consider supporting this website: