Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| caturtho'dhyāyaḥ ||

śrīḥ-
tvayā prokto yogasāro durlabhārthasya sādhakaḥ|
tathāpyeteṣu yogeṣu vighnān bahuvidhān hare|| 4.1 ||
anekakālasādhyāśca teṣu ko pravartate|
prāyeṇa jantavo loke kāmakrodhaparāyaṇāḥ|| 4.2 ||
tasmādimaṃ parityajya mārgaṃ lokehitāya vai|
siddhidaṃ cātiśīghreṇa vighnaiścāpi na cālyate|| 4.3 ||
tanmārgaṃ vada deveśa lokasya hitakāmyayā|
bhagavān-
padmasthite padmahaste tvatpraśnasadṛśottaram|| 4.4 ||
yaddarśanaṃ hi jantūnāṃ sarvasiddhipradaṃ bhavet|
etāvatkālaparyantaṃ jñānino yogino'pi || 4.5 ||
itare nābhyajānan arcārūpaṃ varānane|
devo mānuṣo vāpi pumartheṣu caturṣvapi|| 4.6 ||
ekaṃ caturo vāpi prārthayenmāṃ varānane|
niṣkāmo sakāmo vaikuṇṭhopamamandiram|| 4.7 ||
puṇyakṣetre purā kṛtvā tvayā saha samudhyame|
arcārūpaṃ pāñcarātravidhinā sarvakāmadam|| 4.8 ||
mantramūrtiṃ pratiṣṭhāpya mandirāntargataṃ harim|
tacchāstroktāṃ purā dīkṣāṃ kṛtvā deśikasattamaḥ|| 4.9 ||
pūjayedyadi madbimbaṃ vedavedāṅgapāragaḥ|
gṛhe vāpi pratiṣṭhāpya nityaṃ pūjayate yadi|| 4.10 ||
ahaṃ tadbimbamāviśaaya bhaktānāmiṣṭasādhakaḥ|
tvayā saha bhaviṣyāmi nātra saṃdeha astu te|| 4.11 ||
śrīḥ-
bhagavan keṣu deśeṣu kena dravyeṇa punaḥ|
yajamānaḥ kīdṛśaḥ syādācāryaḥ kairguṇairyutaḥ|| 4.12 ||
kīdṛglakṣaṇasaṃyuktamālayaṃ te priyaṃ bhavet|
bhagavān-
āstikaḥ karmakāṇḍoktakarmānuṣṭhānatatparaḥ|| 4.13 ||
śraddhāvānanasūyuśca (1)dātā dhānyanairyutaḥ|
madbhakto devapūjādau prītimānaparairguṇaiḥ|| 4.14 ||
(1.gra. dhanadhānyadhanairyutaḥ|)
(2)saṃyukto brāhmaṇo vaiśyaḥ kṣatriyaḥ śūdra eva |
anulomo bhavedvāpi yajamāno bhavedrame|| 4.15 ||
(2.[ī.15] brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro bhagavanmayaḥ|)
sarvavidyāsu kuśalaḥ śānto brāhmaṇapuṃgavaḥ|
jitendriyo jitakrodhaḥ karmaṭhastapasi sthitaḥ|| 4.16 ||
viṣṇubhakto vāstuśāstre niṣṇātaḥ śilpavittamaḥ|
pāñcarātroktavidhinā dīkṣito dīkṣitottamaiḥ|| 4.17 ||
pāñcarātrārthatattvajño madaṃśo gururīdṛśaḥ|
evaṃvidhaṃ guruṃ jñātvā gṛhaṃ tasya vrajet sudhīḥ|| 4.18 ||
natvā taṃ śirasā pūrvaṃ prārthayetsaudhakarmaṇi|
ahaṃ bhagavato viṣṇormandiraṃ kartumudyataḥ|| 4.19 ||
lakṣaṇajño bhavān saudhaṃ kartumarhati śilpibhiḥ|
iti saṃprārthya viprendraṃ nālikeraphalaṃ tataḥ|| 4.20 ||
dadyāt tasmai sarvakāryabhāraṃ tasmin niveśayet|
prārthito yajamānena tatphalāvāptaye guruḥ|| 4.21 ||
śubhe divasanakṣatre śubhe lagne svayaṃ guruḥ|
kṣmāparigrahapūrvādi kuryāt kārtāntikaiḥ saha|| 4.22 ||
(3)kṣmāparigrahapūrvāṇāmārambhe sarvakarmaṇām|
(4)dvādaśākṣarapūrvaistu (5)sarvaiḥ (mantraiḥ)mantre(sarve)śvaraḥ purā|| 4.23 ||
(3.[ī.15]SL. 23a, b is the same as sl.14-a-6.)
(4.ī. dvādaśākṣarapūrvaistu mantraiḥ sarveśvaraḥ purā|)
(5.gra. maṃtraiḥ sarveśvaraḥ)
(6)ārādhyo bhagavān bhaktyā cakrābje galaśe'nale|
(7)saṃtarpyā(8)rghyādikairbhaktyā mantraiḥ śrutyuktakarmabhiḥ|| 4.24 ||
(6.ī. ārādhyo bhagavān bhaktyā vedyāṃ ca kalaśe sthale|)
(7.ī. santarpyājyādikairbhaktyā mantraiḥ śrutimayaistataḥ|)
(8.gra. jyādikaiḥ)
(9)viśvakarmasvarūpeṇa bhagavantamadhokṣajam|
(10)vividhairupacāraiśca dhūpadīpānulepanaiḥ|| 4.25 ||
(9.ī. bhagavān viśvakarmātmā sagaṇeśaṃ tu yājayet|)
(10.ī.vividhairupacāraistu puṣpadhūpānulepanaiḥ|)
[hutvā ca pāyasānnaṃ ca sagaṇaṃ yājayed guruḥ|]
(11)visarjane kṛte viṣṇau sānake kamalāsane|| 4.26 ||
(11.ī. visarjane kṛte viṣṇoḥ sānale kamalodbhava|)
sumuhūrte gṛhāddhīmān yajamānena saṃmitaḥ|
anujñāṃ brāhmaṇebhyaśca prāpya śilpigaṇaiḥ saha|| 4.27 ||
brāhmaṇaiḥ sādhakaiścāpi rathakāravaraistathā|
bhadraṃ karṇeti vai mantraṃ ghoṣayan vedapāragaiḥ|| 4.28 ||
ādāya pūrṇakalaśamācāryo mantravittamaḥ|
dhvajacchatrapatākābhirvādyaiśca vividhairapi|| 4.29 ||
tāmbūlapatrakramukapuṣpāṇi phalavanti ca|
candanaṃ ca svarṇapātre balidravyāṇi vai rame|| 4.30 ||
snātānāṃ paricārāṇāṃ mūrdhasu sthāpya deśikaḥ|
harerālayanirmāṇe bhūparigrahasiddhaye|| 4.31 ||
gacchet prācīmudīcīṃ dhyātvā sarvārthadaṃ harim|
paśupakṣimanuṣyāṇāṃ śakunāni nirīkṣayan|| 4.32 ||
(12)puṇyakṣetre'nukūle ca manojñe munisevite|
(13)phalavṛkṣasamākīrṇe kuśakāśaiśca saṃyute|| 4.33 ||
(12.[ī.15]puṇye deśe'nukūle ca manojñe sādhusevite|)
(13.ī. mṛdvāriphalapuṣpāḍhye kuśendhanasamanvite||)
(14)gosasyaśālisubhage kṣudraprāṇivivarjite|
(15)parvatāgre nadītīre samudrapulinādiṣu|| 4.34 ||
(14.ī. Sl.34 a, b same as sl.9a, b.)
(15.ī. parvatāgre ca tanmadhye sānudeśe dvijocite|)
grāmamadhye pattane vipravāsasthaleṣu |
parīkṣya śakunaṃ pūrvaṃ bhuvaṃ saṃśodhayet tataḥ|| 4.35 ||
(16)uddiṣṭāṃ bhuvamāsādya manasā harimavyayam|
dhyātvā prācīśayoḥ koṇe sthaṇḍilaṃ kalpayet purā|| 4.36 ||
(16.ī. sthānamāsādya sarveṣāṃ vāsudevaṃ hṛdi smaran||)
pañcagavyaiḥ prokṣayitvā puṇyāhena ca vāriṇā|
nārāyaṇamapāṃ mūrtiṃ sarittīrthābhipūritam|| 4.37 ||
hemādikalaśe dhyātvā hetīśaṃ cāntike ghaṭe|
bhogairarghyādibhirdevaṃ hetīśaṃ ca tato'rcayet|| 4.38 ||
sthaṇḍile sthāpite vahnau vāsudevaṃ huned guruḥ|
tato visarjite deve sānale kamalodbhave|| 4.39 ||
(17)viśvakarmakulodbhūtā vāstuśāstraviśāradāḥ|
rathakāravarā ye ca tairapyārādhyatāṃ hariḥ|| 4.40 ||
(17.ī [ī.15]viśvakarmakulodbhutānāhūyāgre niveśya ca|)
(18)yajamānaścandanādyairmalyavastrādikaṅkaṇaiḥ|
śilpino rathakārāṃśca toṣayedyatnamāsthitaḥ|| 4.41 ||
(18.ī. mālyacandanasūṣṇīṣaiḥ bhūṣitānaṅgulīyakaiḥ|)
(19)kārpāsaṃ sudṛḍhaṃ sūtraṃ sahasrārābhimantritam|
(20)teṣāṃ haste gururdadyāt sahānekaśalākayā|| 4.42 ||
(19.ī. Sl.42 a-b is the same sl.49 a-b.)
(20.ī. sthapatīnāṃ kare dadyātsaha caikaśalākayā|)
yajamāno guruścaiva sarvavāditrasaṃyutaḥ|
aindrātsthānādupakramya brāhmaṇairvedapāṭhakaiḥ|| 4.43 ||
bhūsūktaṃ cāpyadhīyānaiḥ sādhakairmantravittamaiḥ|
prādakṣiṇyena gacchan sa bhūtānāṃ rakṣasāmapi|| 4.44 ||
piśācānāṃ grahāṇāṃ ca nāgānāṃ ca suradviṣām|
īśānasthānaparyantaṃ baliṃ datvā tato guruḥ|| 4.45 ||
bhūmermadhyamamāsādya gāthāmetāmudīrayan|
(21)bhūtāḥ piśācā (22)yakṣāśca asurā rākṣasā grahāḥ|| 4.46 ||
(21.ī. bhūtāni rākṣasā vāpi yatra tiṣṭhanti kecana|)
(22.. nāgāśca.)
(23)vyapagacchantu te sarve sthānādasmādyathāyatham|
vāsudevasya devasya sarvabhūtātmakasya ca|| 4.47 ||
(23.. sarve te'pyapagacchantu balituṣṭāḥ yathāyatham|
   ī. te sarve'dyāpagacchantu sthānaṃ kuryāmimaṃ hareḥ|)
ālayaṃ kartumicchāmi bhūmyāmatra śriyaḥ pateḥ|
iti mantraṃ samuccārya pāyasānnaṃ baliṃ kṣipet|| 4.48 ||
astramantreṇa vikiret siddhārthān (24)sarvato guruḥ|
(25)evaṃ baliṃ yathāśāstraṃ datvā sūtrāṇi pātayet|| 4.49 ||
(24.. sarvataḥ kṣipet|)
(25.. kṛtvā baliṃ yatāśāstraṃ sūtrāṇyapi ca pātayet|)
(26)kṣīravṛkṣotthitān śaṅkūnaṣṭadikṣu ca lāñchayet|
tasyā īśānakoṇe tu pratīcyāṃ mastakaṃ rame|| 4.50 ||
(26.[ī.15] śaṅkubhiryajñadārūtthairmudrayecca diśāṣṭakam|)
adhomukhaṃ pāṇiyugmaṃ pādau cāpi prasāritam|
prasāritatile pūrvaṃ vilikhedvāstudaivatam|| 4.51 ||
tasya cāṅge vāsavādīnāvāhyā(27)rcayet tataḥ|
tasya dakṣiṇapārśve tu pratiṣṭhāpya hutāśanam|| 4.52 ||
(27.gra. bhya)
ghṛtaṃ pañcopaniṣadā sahasraṃ śatameva |
juhuyādvāstuśāntyarthamaṣṭāviṃśatimeva || 4.53 ||
annaṃ puruṣasūktena juhuyāt ṣoḍaśāhutīḥ|
yakṣarakṣaḥpiśācānāṃ nāgānāṃ dānavaiḥ saha|| 4.54 ||
apāmārgasya śamyāśca (28)khādirasya yathākramam|
śatamaṣṭottaraṃ kuryāt pratyekaṃ samidāhutīḥ|| 4.55 ||
(28.gra. khadirasya)
vāstunāthasya mantreṇa caruṇā juhuyācchatam|
pūrṇāhutiṃ tato hutvā tvindrādīnāṃ baliṃ kṣipet|| 4.56 ||
dikṣvaṣṭasu kramāddevi tathā grāmādiṣu kramaḥ|

|| iti śrīśrīpraśnasaṃhitāyāṃ caturtho'dhyāyaḥ ||

Like what you read? Consider supporting this website: