Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| dvitīyo'dhyāyaḥ ||

śrīruvāca-
jagatkāraṇa padmākṣa śaṅkhacakragadādhara|
brahmarudrādideveḍyaḥ sṛṣṭisthityanta(1)kāraka|| 2.1 ||
(1.gra. kāraṇa|)
anādimadhyanidhana bhaktavatsala nirguṇa|
pṛcchāmi saṃśayaṃ kiṃcit tanme vyākhyātumarhasi|| 2.2 ||
karmāṇi jantūn viśveśa na tyajanti kadācana|
jantavo'pi ca karmāṇi prakṛtiṃ prāpya nityaśaḥ|| 2.3 ||
māyā tu prakṛtirnāma tvayā sṛṣṭā jagatpate|
brahmādiprāṇinaḥ sarve vicitragatimaiśvarīm|| 2.4 ||
māyāṃ prāpya bahūn kleśān sukhamityāmananti hi|
māyayāpahṛtatajñānāḥ sukhaduḥkhavibhedanam|| 2.5 ||
na jānanti jagatsvāmiṃstvanmāyā hīdṛśī kila|
vidyayā tapasā vāpi vedādhyayanato'pi || 2.6 ||
dharmaśāstrādipāṭhena purāṇapaṭhanena |
yajñādikarmabhirvāpi nityakarmādibhirhare|| 2.7 ||
māyāṃ tvadīyāṃ jitvā yaḥ kaścinno (2)mokṣameṣyati|
parivṛttāvanekānāṃ yugānāmapi vallabha|| 2.8 ||
(2.gra. mokṣamāpnuyāt|)
kaścit prāṇī samāyāti māyayā mohiteṣu vai|
jñāto bhavadbhistaddheturna jāne bhagavannaham|| 2.9 ||
vinā bhavantaṃ kṣaṇikaṃ na yāmyanyatra pūruṣa|
tathāpi na mayā jñātaṃ mokṣadaṃ vedaśāstrakam|| 2.10 ||
kāryaṃ vāpi samuddhiṣṭaṃ bhavatā na prakāśitam|
na rahasyaṃ yadi bhaved bhaktāyā mama vatsala|| 2.11 ||
sarvalokahitārthāya (3)dayāsindho jagatpate|
upādiśa jagatsvāmin (4)amī muktimavāpnuyuḥ|| 2.12 ||
(3.gra. mama ca prītaye bhavān|)
(4.gra. tena)
bhagavānuvāca-
padme tvatto'pi me gopyaṃ trailokye nāsti vallabhe|
avatārādiṣu mayā saha tiṣṭhasi suvrate|| 2.13 ||
itthaṃ sthite mayā gopyaṃ (5)kiṃ vāsti jagadīśvari|
sarvajñā hyasi māṃ devi tvamajñeva mama priye|| 2.14 ||
(5.gra. trailokye nāsti vallabhe)
lokasya hitamicchantī māṃ pṛcchasi varānane|
lokamāturayaṃ praśnastavaivaupayikaṃ hi saḥ|| 2.15 ||
ādito devī vakṣyāmi brahmādīnāmahaṃ purā|
nopādiśaṃ muktiśāstraṃ jagato vṛddhaye rame|| 2.16 ||
brahmakalpe purā prāpte sarvaṃ salilamāvṛtam|
yogalakṣmīsvarūpeṇa (6)śrīvatse'ntarhitā hyasi|| 2.17 ||
(6.gra. śrīvatsā)
tamasā sarvalokeṣu vyāpteṣu sacarācaram|
lokaṃ madudaraṃ prāpya sthitaṃ brahmasamanvitam|| 2.18 ||
tadā bālaṃ samāsthāya rūpaṃ jalanidhāvapi|
vaṭapatre śayāno'haṃ taṃ kālamanayaṃ rame|| 2.19 ||
brahmaratātryāṃ vyatītāyāṃ matsaṃkalpādayaṃ priye|
mannābhikamalodbhūto brahmā lokapitāmahaḥ|| 2.20 ||
karṇikāyāṃ kvacitkālaṃ tiṣṭhannantarhitaṃ jale|
ajānaṃścintayanneva kaṃcitkālamavasthitaḥ|| 2.21 ||
tatastasya matirjātā paṅkajoparyahaṃ sthitaḥ|
paṅkajasya kvacidbandhamantarā (na)sthitirbhavet|| 2.22 ||
kasmin baddhaḥ paṅkajo'yaṃ taṃ jñāsyāmīti niścitaḥ|
padmasya nālarandhreṇa gantumantarabhitvaran|| 2.23 ||
mārgamanviṣyamāṇasya nādānmārgaṃ tadā hyaham|
cintāmāsthāya sa vidhistapa ātiṣṭhadavyayam|| 2.24 ||
tato varṣasahasrānte haṃsarūpaṃ samāśritaḥ|
sthitvākāśe trayīrūpaṃ karmakāṇḍamayaṃ śubham|| 2.25 ||
jagatsṛṣṭerādikandamupādikṣaṃ vidheḥ purā|
tataḥ saṃtuṣṭahṛdayastrayīṃ karmapravartinīm|| 2.26 ||
prāpya brahmā tadā māṃ tu mānasairarcayatsumaiḥ|
anujñayā mama vidhiḥ satyalokamupeyivān|| 2.27 ||
marīcyādīn purā sṛṣṭvā tebhyo vedānupādiśat|
te'pi prāpya trayīṃ tadvadasṛjan prāṇino bahūn|| 2.28 ||
sthāvarāṇi ca sarvāṇi vṛkṣagulmalatā rame|
itthaṃ sṛṣṭvā karmakāṇḍamadhīyānāśca nityaśaḥ|| 2.29 ||
kurvāṇāḥ karmaṇo bhedāṃsteṣu tṛptāśca devatāḥ|
prāvartayaṃśca bhūloke karmakāṇḍānanekadhā|| 2.30 ||
dharmārthakāmarūpāṇāmarthānāmupadeśataḥ|
mānavāsteṣu viśvāsamanuprāptāḥ sumadhyame|| 2.31 ||
nivṛttiśāstramaparaṃ vedaṃ vāpi tadarthakam|
nāpṛcchanmāṃ vidhimukhā nāvocaṃścāpyahaṃ rame|| 2.32 ||
saṃvatsaraṃ tadardhaṃ guruśuśrūṣayā tataḥ|
sacchiṣyāyopadeṣṭavyamiti śāstreṣu vartate|| 2.33 ||
tadvidhiṃ samatikramya rahasyaṃ śāstramuttamam|
padmamālini nāvocaṃ vedaṃ tadbodhakaṃ ca tam|| 2.34 ||
śrīḥ-
namāmi guṇḍarīkākṣa jagadāde dayānidhe|
tava śaktirvicitrā hi guṇamāyāvimohitā|| 2.35 ||
kathaṃ jñātuṃ pravartante tacchāstraṃ tadarthakam|
vedaṃ vāpi mahodārasaṃsārapatitā ime|| 2.36 ||
mayi prītistava yadi vedaṃ tacchāstramāditaḥ|
upādiśa hare sarvaṃ lokānugrahakāmyayā|| 2.37 ||
bhagavān-
vedamekāyanaṃ nāma vedānāṃ śirasi sthitam|
tadarthakaṃ pāñcarātraṃ mokṣadaṃ tatkriyāvatām|| 2.38 ||
yasminneko mokṣamārgaḥ vede proktaḥ sanātanaḥ|
madārādhanarūpeṇa tasmādekāyanaṃ bhavet|| 2.39 ||
rātrirajñānamityuktaṃ pañcetyajñānanāśakam|
tacchāstraṃ pañcarātraṃ syādanvarthasyānurodhataḥ|| 2.40 ||
sārdhakoṭipramāṇenānuṣṭubhā chandasā rame|
vedavannityametacca malloke nityasūrayaḥ|| 2.41 ||
āmananti sadā bhaktyā manasā pūjayanti ca|
antaraitadvedaśāstrajñānaṃ mokṣapradaṃ na hi|| 2.42 ||
yasmin jñānena sahitaṃ (7)yogaścāpi viśeṣataḥ|
ālayānāṃ ca nirmāṇaṃ bimbanirmāṇameva ca|| 2.43 ||
(7.gra. yogaṃ cāpi)
eteṣāṃ lakṣaṇaṃ cāpi saviśeṣamudāhṛtam|
pratiṣṭhā cāgnikāryaṃ ca prāyaścittamaśeṣataḥ|| 2.44 ||
pūjakānāṃ ca dīkṣā ca siddhāntāḥ samudīritāḥ|
madyāgā vividhāḥ proktā utsavā bahubhedavat|| 2.45 ||
mantroddhārādikāryāṇi bahūnyasmin sthitāni hi|
śrīḥ-
kathaṃ mahati śāśtre'smin saṃsāre patitā janāḥ|| 2.46 ||
pravartante devadeva jñānaṃ vāpi kathaṃ bhavet|
śraddhā vāpi kathaṃ teṣāṃ saṃsāreṣu nimajjatām|| 2.47 ||
vāsanāvivaśāḥ kecijjagadāhuranīśvaram|
nityaṃ śarīraṃ kecicca saṃsṛternāsti saukhyadam|| 2.48 ||
evaṃ bahuvidhā bhedā jantūnāṃ matayo'nyathā|
bhramanti tannivṛttistu kathaṃ syājjagatīpate|| 2.49 ||
mahānto hyupadeṣṭāro na santi jagatītale|
upadiṣṭaṃ na gṛhṇanti janāḥ kāmavimohitāḥ|| 2.50 ||
tathāpi kṛpayā me'dya śāstraṃ saṃgṛhya sāravat|
ādāya sāttvikaṃ bhāgaṃ pañcarātramupādiśa|| 2.51 ||
bhagavānu-
tvayoktamucitaṃ devi vidhiprabhṛtidevatāḥ|
bhramante saṃsṛtiṃ prāpya kiṃ punarmanujā bhuvi|| 2.52 ||
tvayāhaṃ prārthito devi pīyūṣamudadheryathā|
sāttvikaṃ bhāgamuddhṛtya lokasya hitakāmyayā|| 2.53 ||
vadāmi kamale tubhyaṃ śṛṇu lokahitaṃkari|
manmūrtayaḥ pañcavidhā vadantyupaniṣatsu ca|| 2.54 ||
paravyūho hārda iti vibhavo'rceti bhedataḥ|
vaikuṇṭhe'smin (8)paravyūho sadā paśyanti sūrayaḥ|| 2.55 ||
(8.paravyūhau iti sādhu|)
yogatattvena munayaḥ sadā māṃ dhyānagocaram|
paśyanti devi hṛnmadhye tasmānmāṃ hārda ucyate|| 2.56 ||
avatāreṣu tatkāle paśyanto'pi janā bhuvi|
avajānanti munayo jānanti jñānino rame|| 2.57 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ dvitīyo'dhyāyaḥ ||

Like what you read? Consider supporting this website: