Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

saṃvegaṃ janayitvāna udvejetvāna mānasaṃ |
śṛṇotha ekāgramanā suprasannena cetasā || 1 ||
[Analyze grammar]

dharmārthayuktaṃ śrāddhānāṃ romaharṣaṇasaṃjanaṃ |
pūrvaṃ caritaṃ bhagavato śṛṇotha cittaṃ prasādetvā || 2 ||
[Analyze grammar]

atha tasmiṃ kāle aśvarājā babhūva ahaṃ karuṇalābhī |
tāresi vāṇijagaṇāṃ rākṣasidvīpāl lavaṇatoyāt || 3 ||
[Analyze grammar]

tena khu pana samayena samudram upayāto vāṇijakagaṇo |
ūrmītaraṅgamālaṃ bahuratnavantaṃ dhanārthāya || 4 ||
[Analyze grammar]

atha makaramatsyena bhijje taṃ yānapātraṃ lavaṇatoye |
abhidravati vegatūrṇo garuḍo ca pakṣavātena || 5 ||
[Analyze grammar]

tasmiṃ vikīryamāṇe ravanti ārttasvarā udadhimadhye |
devāṃ ca namasyanti yo yādṛśa asti adhimukto || 6 ||
[Analyze grammar]

kecic chivaṃ kecid vaiśravaṇaṃ skandaṃ yamaṃ kuveraṃ ca |
apare sahasranayanaṃ virūḍhakaṃ ca diśāṃ ca pare || 7 ||
[Analyze grammar]

teṣāṃ ca parārthāye upakaraṇāni abhūnsuḥ pātrasmiṃ |
te tāni grahetvāna lavaṇajaladharaṃ samavagāḍhā || 8 ||
[Analyze grammar]

kecid alābuśreṇiyo apare punaḥ simbalīmayāṃ phalakāṃ |
apare vṛtiṃ grahetvā tūlasya ca rāśiyo apare || 9 ||
[Analyze grammar]

aparo paraṃ vadhitvā ālaṃbati jīvitasya arthena |
na hi mṛtakuṇapena saha lavaṇajaladharo vasati rātriṃ || 10 ||
[Analyze grammar]

te tahiṃ pariplavantā tāṃ rātriṃ jaladhare lavaṇatoye |
atha saṃdarśensu tīre tīraruhāṃ pādapapravarāṃ || 11 ||
[Analyze grammar]

yathāyatham upenti tīraṃ atha paśyanti śatāni pramadānāṃ |
divyavadhūsadṛśānāṃ raktāmbaravastravasānāṃ || 12 ||
[Analyze grammar]

kācit kanyāsadṛśā aparā puna navavadhū va śobhanti |
varamālyadāmaśirajā jāmbunadajvalitakuṇḍalamukhīyo |
haripiṃgalasadṛśanayanā śobhanti tā saripatitīre || 13 ||
[Analyze grammar]

tā ca avagāhya salilaṃ sakaruṇamadhurṃ girām udīrensuḥ |
yathāryaputrā capalaṃ bhavathā nāthā anāthānāṃ || 14 ||
[Analyze grammar]

asmākaṃ apatikānāṃ abāndhavānāṃ vane vasantīnāṃ |
dhruvaṃ jaladharo prasanno yena vo tīram ānītā || 15 ||
[Analyze grammar]

aṃsehi tāṃ grahetvā parasparam uddharensuḥ salilāto |
āśvāsenti ca bahuśo ārya viṣādaṃ kartavyaṃ || 16 ||
[Analyze grammar]

asmehi saha pramadāhi āryaputrā vasatha mā viṣīdetha |
priyabāndhavaṃ vā tyajitvā mitrāṃ pitaraṃ ca putrāṇi || 17 ||
[Analyze grammar]

asmehi dāni puruṣā abhiramatha nandanavane marusaṃghāḥ |
madhu āsavaṃ pibantā dvīpavarasukhāni anubhotha || 18 ||
[Analyze grammar]

te aśrupūrṇanayanā tāṃ pramadāṃ avacu sāgaroghasmiṃ |
īṣatkṣaṇaṃ pratīkṣatha yāvat śokaṃ vinodema || 19 ||
[Analyze grammar]

te gatvā nātidūraṃ samāgatā vāṇijā samāśvastā |
rodanti ca krandanti ca duḥkhitā viya viprayogena || 20 ||
[Analyze grammar]

hā ambā hā tātā hā putrā hā svadeśa ramaṇīya |
hā jambudvīpakāho udyānavarāho ramyāho || 21 ||
[Analyze grammar]

sukhitā kho ye kadāci samāgatā jñātibāndhavajanena |
ekāṃ rajanīṃ vasitvā śarīranāśaṃ kariṣyanti || 22 ||
[Analyze grammar]

kiṃ śakya nirālambe madhye samudrasya lavaṇatoyasya |
karmaṃ manasīkarentā aśocamānehi vastavyaṃ || 23 ||
[Analyze grammar]

roditvā ca kranditvā āśvāsetvā ca anyamanyasya |
agamāsu yena tāsāṃ niveśanāni ramaṇīyāni || 24 ||
[Analyze grammar]

hariṇatṛṇasaṃprarūḍhaṃ apagatapāṣāṇasarkarakaṭhallaṃ |
arajaṃ samaṃ aviṣamaṃ ākramya mahiṃ upenti vanaṃ || 25 ||
[Analyze grammar]

nānādrumaṃ aśokātimuktacampakapriyaṃguśālāni |
tilakavakulāṃ kulavakāṃ puṃnāgatālīsagahanāni || 26 ||
[Analyze grammar]

karīra cātra kusumitā kulattha karamarda jīvakalatā ca |
navamālikā mṛdulatā pāṭalakakareṇukāvārā || 27 ||
[Analyze grammar]

varṣakadhātuḥ kārī navamālikamallikāni priyaṃgu vā |
kupyakavārṣikamallikamadagandhikagulma suvicitrā || 28 ||
[Analyze grammar]

sārehi ca tārehi ca alaṃkṛtaṃ campakehi ca upetaṃ |
raktehi pītakehi ca saṃprajvalitaṃ aśokehi || 29 ||
[Analyze grammar]

āmrakarṇikārakuravakatilakavakulaśobhitaṃ suramaṇīyaṃ |
abhyadhikaṃ svaśarīraiḥ vanaṃ varaṃ śobhenti suyāmā || 30 ||
[Analyze grammar]

puṣpā ca nāgavṛkṣā bhavyā pālevatapippalakapitthā |
mrotaka sasaptaparṇā mucilindavanāni ca śubhāni || 31 ||
[Analyze grammar]

campakadrumāntaphullā sahakāravanāni saṃkusumitāni |
nānādrumā kusumitā madhukaribhramareṣu parigītā || 32 ||
[Analyze grammar]

vilvāranārikerā mocā panasā ca tālakharjūrā |
jaṃbīrā ca mātuluṃgā na kaṃci kālaṃ na dṛśyanti || 33 ||
[Analyze grammar]

akṣoḍā ca tamālā ca mocā kiṃśukā mṛdvīkā ca |
bhavyā ca dāḍimā ca na kañci kālaṃ na dṛśyanti || 34 ||
[Analyze grammar]

kecid bhugnakusumāgrā apare punar pakvā mlāpitā pare |
apare kalāpaśākhā na kaṃcit kālaṃ na dṛśyanti || 35 ||
[Analyze grammar]

etāni ca anyāni puṣpāṇi phullitā pādapavareṣu |
sarvotukakālikāni na kaṃci kālaṃ na dṛśyanti || 36 ||
[Analyze grammar]

puṣkariṇīyo vanavare sukhasalilā haṃsasārasābhirutā |
padmotpalasaṃchannā anye ca cakṣuramanīyā || 37 ||
[Analyze grammar]

atha keci kālapaṭakopaśobhitā nīlakaṃcukamanojñā |
salilasmiṃ samudvṛttā nāśenti cirāgataṃ śokaṃ || 38 ||
[Analyze grammar]

tāhi ca vanarājībhiḥ padmasarā kusumitā upaśobhenti |
adhikatarāṃ nāśayanti śokāṃ yānasya ca vināśaṃ || 39 ||
[Analyze grammar]

nirgamya vanavarāto atha paśyanti tuṣārasadṛśāni |
bhavanāni rākṣasīnāṃ sāpsarabhavanā yatha surāṇāṃ || 40 ||
[Analyze grammar]

ghaṭṭaparimṛṣṭaka anto marubhavane vāsavasya vā bhavanaṃ |
bhavanāni rākṣasīnāṃ nabhāgrasaṃsthāni tiṣṭhanti || 41 ||
[Analyze grammar]

niryūhasiṃhapaṃjaragavākṣatārārdhacandrasuvicitraṃ |
adhikataraṃ taṃ puravaram ālokyati rākṣasīnagaraṃ || 42 ||
[Analyze grammar]

atha tatra praviṣṭānāṃ mahati mahā-āsane niṣaṇṇānāṃ |
snānaṃ upanāmenti kalpitanakhakeśaśmaśrūṇāṃ || 43 ||
[Analyze grammar]

snānasamādānānāṃ alaṃkṛtānāṃ varadāmadhāriṇāṃ |
bhojanam upanāmenti anekarasavyaṃjanam upetaṃ || 44 ||
[Analyze grammar]

varāhamatsyā mahiṣā ajeḍakaśāvakakukkuṭamayūrā |
tittiravartakalābaka kapiṃjalasārasa pi prabhūtā || 45 ||
[Analyze grammar]

yā tatra prajānanti mṛdaṅgamāliṃgasaindhavāṃ paṇavāṃ |
ekādaśīṃ ca vīṇāṃ vādenti vallakiguṇakāṃ ca || 46 ||
[Analyze grammar]

vallakitūlāṃ nakulakāṃ parivādinīgomukhīṃ atha pi veṇuṃ |
apare ca pravādayanti madhuraṃ ca pragāyanti apare || 47 ||
[Analyze grammar]

viśvastā ca tāṃ jñātvā udyānavarāṇi saṃpradarśenti |
ratnāṃ ca suprabhūtāṃ śayyāsanabhojanavidhānaṃ || 48 ||
[Analyze grammar]

etaṃ ca vo vayaṃ ca abhiramatha nandane va marutsaṃghāḥ |
api tu pramattakehi dakṣiṇamārgaṃ na gantavyaṃ || 49 ||
[Analyze grammar]

yo teṣāṃ sārthavāho saprajño sakuśalo sabuddhīko |
eko raho niṣaṇṇo kiṃ nu khu paṃthāto vārenti || 50 ||
[Analyze grammar]

yaṃ nūnāhaṃ suptāye sahasopinīye asiṃ gṛhītvāna |
nagarasya dakṣiṇena taṃ panthalikaṃ upanayehaṃ || 51 ||
[Analyze grammar]

so tāye prasuptāye sahasopinīye asiṃ grahetvāna |
nagarasya dakṣiṇena taṃ panthalikaṃ upagamāsi || 52 ||
[Analyze grammar]

yatha yatha upeti panthaṃ atha śṛṇvati dūrato va utkrośaṃ |
so śabdam anusaranto atha saṃpaśyati nagaraṃ tāmramayaṃ || 53 ||
[Analyze grammar]

saṃprāpto ca samantato mārgati dvāraṃ na ca kaṃci paśyati |
niṣkramantaṃ śṛṇvati ca śabdaṃ bahūnāṃ manuṣyāṇāṃ || 54 ||
[Analyze grammar]

hā ambe hā tātā hā putrā hā svadeśa ramaṇīya |
hā jambudvīpakāho udyānavarāho + + + || 55 ||
[Analyze grammar]

sukhitā khu ye + + + samāgatā jñātibāndhavajanena |
ekarajanīṃ vasitvā śarīranāśaṃ kariṣyanti || 56 ||
[Analyze grammar]

kiṃ śakyaṃ nirālaṃbe madhye samudrasya lavaṇatoyasya |
karma manasīkarontā śarīranāśaṃ kariṣyāmaḥ || 57 ||
[Analyze grammar]

so dāni pralapitāni śruṇamāno suprajño subuddhiko |
nagarasya uttareṇa uccaṃ ālokaye śirīṣaṃ || 58 ||
[Analyze grammar]

abhiruhya taṃ śirīṣaṃ paśyati nagare śatāni manujānāṃ |
māsopavāsikānāṃ virūḍhanakhakeśaśmaśrūṇāṃ || 59 ||
[Analyze grammar]

dhamanisantatagātrā vātātapadagdhatvacamānsānāṃ |
pūtikakhaṇḍavasanānāṃ tṛṣṇārttā malinakeśānāṃ || 60 ||
[Analyze grammar]

kecit pānīyārthaṃ + + + bhūbhiṃ nakhehi vilikhanti |
utthehiṣyanti patanti patitā mahīyaṃ viveṣṭanti || 61 ||
[Analyze grammar]

aparāṇi karaṃkāni vikṣiptāni diśo vikīrṇāni |
paśyitva so drumagato rūḍho niṣaṇṇo va samāhito || 62 ||
[Analyze grammar]

tasya śirīṣasya patrā javena avalambitāṃ viditvāna |
paśyitvāna drumavaraṃ prāṃjalikā + + + sarve || 63 ||
[Analyze grammar]

ko tvaṃ āryaputra devo nāgo garuḍo guhyako suvarṇo vā |
atha vā sahasranayano virūḍhako anyo vā yakṣo || 64 ||
[Analyze grammar]

mocehi mo suduḥkhitāṃ bhavatu te kāruṇyaṃ nararṣabha |
imeṣāṃ punarbhavantu svadeśapriyabandhu prāṇīnāṃ || 65 ||
[Analyze grammar]

so aśrupūrṇanayano pratibhaṇati vāṇijo śirīṣagato |
nāhaṃ āryaputra devo nāgo garuḍo guhyako suvarṇo vā || 66 ||
[Analyze grammar]

na cāhaṃ sahasranayano virūḍhako naiva yakṣo vā |
vayam āryā dhanārthāya ogāḍhā salilapatiṃ |
bhinnayānā sma saṃjātā te sma istrīhi uddhṛtā || 67 ||
[Analyze grammar]

tā maṃ samyakprativartanti śuśrūṣūn putrān va mātaro |
yaṃ priyaṃ mo mānuṣīyo na tā icchanti vipriyaṃ || 68 ||
[Analyze grammar]

śrutvā bhayaṃkariṃ vācāṃ idam āhansu vāṇijā |
vayaṃ pi jaṃbudvīpāto ogāḍhā salilapatiṃ || 69 ||
[Analyze grammar]

bhinnayānā sma saṃjātāḥ te sma istrīhi uddhṛtā |
tā mo samyak prativartensu yathā yuṣmākaṃ māriṣa || 70 ||
[Analyze grammar]

vāṇijānāṃ śatā paṃca ye sma etāhi uddhṛtā |
tato aḍḍhātiyā ettha avaśeṣā tu khāyitā || 71 ||
[Analyze grammar]

ye pi maṃ putrakā āsi bālakā maṃjubhāṇino |
te pi khāyitā etāhi rasagṛddhāhi māriṣa || 72 ||
[Analyze grammar]

naitā māriṣa mānuṣīyo rākṣasīyo bhayānikā |
asipaṭṭadharāhṛdayā rākṣasiyo mānuṣīrūpā || 73 ||
[Analyze grammar]

tataḥ bhūyasyā mātrāya saṃvigno āsi vāṇijo |
so tāṃ pṛcchīya medhāvī rākṣasīdvīpāto niḥsaraṃ || 74 ||
[Analyze grammar]

hanta māriṣa ākhyātha kathaṃ mokṣo bhaviṣyati |
jīvitāntakarā ghorā kathaṃ gacchema svastinā || 75 ||
[Analyze grammar]

te ca tasya samākhyensu hiteṣī anukampakā |
yathā dṛṣṭaṃ śrutaṃ caiva rākṣasīdvīpāto niḥsaraṃ || 76 ||
[Analyze grammar]

kārtike māse kaumudīpūrṇamāsyāṃ āgamiṣyati |
valāho turago śīghro maṃjukeśo hayottamo || 77 ||
[Analyze grammar]

anupūrvaṃ surucirāṃgo viśuddhakāyo sugandho dhutabālo |
balavā javen upeto vātajavasamo anilayāyī || 78 ||
[Analyze grammar]

kākaśiro padmanetro vālāhakulena abhinirvṛtto |
himavantaśikharasadṛśo meghasvanitaduṃdubhininādo || 79 ||
[Analyze grammar]

so bhuktvā atuṣam akaṇaṃ svakeruhaṃ taṇḍulaphalaṃ śāliṃ |
sthito sāgarasya tīre rākṣasinagarottare bhāge || 80 ||
[Analyze grammar]

unnāmitauttamāṃgo bhāṣati vācāṃ imāṃ turagarājā |
ko vo gansati pāraṃ samudrasya lavaṇatoyasya || 81 ||
[Analyze grammar]

kaṃ svastinā nayāmi kasya mama ṛdhyatu vacanaṃ nāma |
taṃ vo upetha śaraṇaṃ so neṣyati svastinā pāraṃ || 82 ||
[Analyze grammar]

etha māriṣa yuṣme pi upetha hayasāhvayaṃ |
āyasaṃ nagaraṃ tāmraṃ laṃghetha rākṣasīpuraṃ |
atha khanatha heṣṭhāto tato gaṃsatha svastinā || 83 ||
[Analyze grammar]

hanta mārṣa na jānāsi laṃghayante pi varddhati |
āsīyati khanante pi dṛḍhaṃ tāmramayaṃ puraṃ || 84 ||
[Analyze grammar]

nāsti mokṣo ito smākaṃ karmabaddhāna māriṣa |
svayaṃkṛtehi karmehi jaṃbudvīpāpakarṣitā || 85 ||
[Analyze grammar]

svacittayamadūtehi preṣitā yamaśāsanaṃ |
yuṣme khu dāni gacchetha apramādena svaṃ gṛhaṃ || 86 ||
[Analyze grammar]

jñātayo ca mo vadetha detha dānāni māriṣa |
mā ca vo cittam utpadye samudram avagāhituṃ || 87 ||
[Analyze grammar]

api khaṇḍakapālena bhikṣayato kulātkulaṃ |
svajanena sahavāso na tu etādṛśaṃ duḥkhaṃ || 88 ||
[Analyze grammar]

yācitaṃ na ghaṭentasya vacanaṃ preṣaṇāni ca |
svajanena sahavāso na tu etādṛśaṃ duḥkhaṃ || 89 ||
[Analyze grammar]

hanta māriṣa gaṃsāmi suptā yāva na budhyati |
yogaṃ mā dhūrtā jānāti pauruṣeyaṃ ihāgatā || 90 ||
[Analyze grammar]

tasya ca oruhaṃtasya vikruṣṭā avidhāvidhā |
svadeśaṃ manasīkṛtvā punaḥ śalyena vedhitā || 91 ||
[Analyze grammar]

sārthako oruhitvāna gatvā mārgaṃ yathāgataṃ |
sahasopinī-āsanasmiṃ śayanto abhisaṃviśe || 92 ||
[Analyze grammar]

so ca tatra vicinteti kathaṃ bodheya vāṇijāṃ |
etam arthaṃ yathābhūtaṃ na ca jānensu dhūrtakā || 93 ||
[Analyze grammar]

na ca guhyaṃ praśaṃsanti prakāśiyantaṃ paṇḍitā |
mattā pramattā lapensuḥ kathā ca anutāpikā || 94 ||
[Analyze grammar]

tailasya viya bindu ca vikaśati prakāśitā |
taṃ mantraṃ guhyaṃ + + + + + + + + + + + + || 95 ||
[Analyze grammar]

arthānarthaniyaṃtāro durlabhā santi te narā |
yaṃ nūnāhaṃ svayaṃ guhyaṃ dhāreyaṃ yāvakaumudi || 96 ||
[Analyze grammar]

tato sānaṃ ākhyāmi paścā saṃprāpte hayasāhvaye |
tasmiṃ ca samaye prāpte jñātamāse upasthite || 97 ||
[Analyze grammar]

sahāyā vāṇijā āha pramādo vo na kāriyo |
strīṣu bhojanapāneṣu arthamātro bhaviṣyati || 98 ||
[Analyze grammar]

tasya divasasyatyayena sahasopinībhiḥ tadā osuptābhiḥ |
agamensuḥ taṃ pradeśaṃ pratiguptaṃ vāṇijā sarve || 99 ||
[Analyze grammar]

te ca tatra samāgamya + + + pṛcchanti vāṇijā |
bhaṇatu āryo etam arthaṃ yathā dṛṣṭaṃ śrutaṃ ca te || 100 ||
[Analyze grammar]

so ca teṣāṃ samākhyāsi hiteṣī anukampako |
yathā dṛṣṭaṃ śrutaṃ caiva rākṣasīdvīpāto niḥsaraṃ || 101 ||
[Analyze grammar]

atha vāṇijā bhaṇanti tā sarvā rākṣasīgaṇaṃ etaṃ |
asipaṭṭahṛdayaṃ + + + + + + + + + + + + || 102 ||
[Analyze grammar]

sthito sāgarasya tīre bhāṣati vācāṃ imāṃ turagarājā |
ko gaṃsati vo pāraṃ samudrasya lavaṇatoyasya || 103 ||
[Analyze grammar]

kaṃ svastinā nayāmi kasya mama ṛdhyatu vacanaṃ |
taṃ vayam upema śaraṇaṃ so neṣyati svastinā pāraṃ || 104 ||
[Analyze grammar]

tasya te vacanaṃ śrutvā sārthavāhasya vāṇijā |
samagrā sahitā sarve agamu uttarāṃ diśaṃ || 105 ||
[Analyze grammar]

te gamya nātidūraṃ paśyanti taṃ vāṇijā turagarājaṃ |
sthitaṃ sāgarasya tīre rākṣasinagarottare bhāge || 106 ||
[Analyze grammar]

unnāmitauttamāṃgo bhāṣati vācāṃ imāṃ turagarājā |
ko gaṃsati vo pāraṃ samudrasya lavaṇatoyasya |
kaṃ svastinā nayāmi kasya mama ṛdhyatu vacanaṃ || 107 ||
[Analyze grammar]

tasya te vacanaṃ śrutvā hayarājasya vāṇijā |
aṃjaliṃ pragṛhītvāna idaṃ vacanam abravīt || 108 ||
[Analyze grammar]

śaraṇaṃ te prapadyāma sarve loke hitāvaha |
asmākaṃ ca nehi pāraṃ tava vacanaṃ ṛdhyatu || 109 ||
[Analyze grammar]

āha ca turaṃgarājā idāniṃ bālāgrāṃ grāhetvāna |
tūrṇaṃ prapalāyiṣyaṃ etaṃ vo manasi kartavyaṃ || 110 ||
[Analyze grammar]

yadi yuṣmākam evam asyāt mamaiṣa bhāryā mamaiṣa putro vā |
mamaiṣa dhītaro vā avaśāvaśam eṣyatha bhūyo || 111 ||
[Analyze grammar]

atha yuṣmākam evam asyāt na mamaiṣa bhāryā na mamaiṣa putro vā |
na mamaiṣa dhītaro vā taṃ gaṃsatha svastinā pāraṃ || 112 ||
[Analyze grammar]

evaṃ samanuśāsitvā vāṇijānāṃ hayottamo |
anukampayā kāruṇiko idaṃ vacanam abravīt || 113 ||
[Analyze grammar]

ehi māriṣa bhadraṃ vaḥ vāṇijā bhadram astu vo |
ahaṃ vottārayiṣyāmi dāruṇād bhayabhairavāt || 114 ||
[Analyze grammar]

so vāṇijāṃ grahetvā prakrānto medinīyaṃ khagapathena |
ākāśe nirālambe marupakṣavihaṃgavāyupathe || 115 ||
[Analyze grammar]

devagaṇā dānavagaṇā bhujagagaṇā yakṣarākṣasā bhavane |
vastrāṇi bhrāmayensuḥ sādhu sādhu mahāsatva || 116 ||
[Analyze grammar]

niḥsaṃśayaṃ bhaviṣyasi śāstā nacireṇa lokapradyoto |
tāreṣyasi jagad idaṃ jarāmaraṇasāgarāt pāraṃ || 117 ||
[Analyze grammar]

yeṣāṃ ca evam āsī mamaiṣa bhāryā mamaiṣa putro vā |
dhītā vā hayapṛṣṭhād bhrāntāḥ mahiṃ abhito nuditāḥ || 118 ||
[Analyze grammar]

yeṣāṃ ca tatra āsī na mamaiṣa bhāryā na mamaiṣa putro vā |
na mamaiṣa dhītaro vā te svastinā pāram uttīrṇā || 119 ||
[Analyze grammar]

+ + + + + + + + + + + + + + + |
+ + + evam eva iha jambudvīpe samāgatā || 120 ||
[Analyze grammar]

ye naiva śraddadhiṣyanti vacanaṃ dharmarājino |
vyasanaṃ te nigaṃsyanti rākṣasīhi va vaṇijā || 121 ||
[Analyze grammar]

ye tu punaḥ śraddadhiṣyanti vacanaṃ dharmarājino |
svastinā te gamiṣyaṃti vālāhena iva vāṇijā || 122 ||
[Analyze grammar]

pūrvenivāsaṃ bhagavān pūrvejātim anusmaran |
jātakam idam ākhyāsi śāstā bhikṣūṇam antike || 123 ||
[Analyze grammar]

te skandhāḥ te ca dhātavaḥ tāni āyatanāni ca |
ātmānam adhikṛtya bhagavān etam arthaṃ tu vyākare || 124 ||
[Analyze grammar]

anavarāgrasmiṃ saṃsāre yatra me uṣitaṃ purā |
vālāho haṃ tadā āsī maṃjukeśo hayottamo |
vāṇijānāṃ śatā paṃca āsi saṃjayito tadā || 125 ||
[Analyze grammar]

evam idaṃ aparimitaṃ bahuduḥkhaṃ uccanīcacaritam idaṃ purāṇaṃ |
vigatajvaro vigatabhayo aśoko svajātakaṃ bhāṣati bhikṣusaṃghamadhye || 126 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 75

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: