Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

manojña tantrīsvaragītaghoṣā tripuṣkarasphoṭikasāryamāṇāḥ |
śruyanti śabdā madhurā manojñā raṃge bhavāṃ kiṃ paridīnavaktro || 1 ||
[Analyze grammar]

hṛṣṭasya kālo na hi śocitasya ramitasya kālo aratiṃ jahāhi |
śṛṇohi saṃgītim ivāpsarāṇāṃ hṛṣṭānano asmiṃ manuṣyanandane || 2 ||
[Analyze grammar]

ete viṣayasaṃraktā viṣayāś ca calācalā |
bhaveṣu ca dravyeṣu ca kā ratir bālabuddhināṃ || 3 ||
[Analyze grammar]

aciraṃ munisā sarve atṛptā kāmalolupāḥ |
vyastagātrā gamiṣyanti mṛtā bhasmaparāyaṇāḥ || 4 ||
[Analyze grammar]

tan me saṃjñā na rameti maudgalyāyana na me ratī |
vipulā pratimā caiva bhāvitā matiyā ratiḥ || 5 ||
[Analyze grammar]

samayo khu dharmaṃ carituṃ narakinnarā surāsurasucarā pi |
kāmaratībhir lolitā atṛptamanasā gatā vilayaṃ || 6 ||
[Analyze grammar]

yo vane kāyavivekaṃ rato adhigacche madakālopagato |
spṛhayanti tasya devā pi marucīrṇaṃ hi duṣkaraṃ caritaṃ || 7 ||
[Analyze grammar]

samānaṃ sukhaduḥkheṣu ratīṣu aratīṣu ca |
yaṃ naimittā praśaṃsanti so haṃ śārisuto bhave || 8 ||
[Analyze grammar]

yā gatī bhavato iṣṭā asmākam api rocati |
tvayā sārdhaṃ mṛtaṃ śreyaṃ na ca jīvitaṃ tvayā vinā || 9 ||
[Analyze grammar]

arthena mahyaṃ kāriyaṃ kiṃ bhoti vyaṃjanaṃ bahu |
arthaguruko hy arthavijño arthenārthaṃ cikīrṣati || 10 ||
[Analyze grammar]

vayam api ettasaṃbhāra ṃ vācāgranthaṃ nirarthakaṃ |
āgṛhya bahubhir divasaiḥ vañcitāḥ pūrvaṃ vañcitā || 11 ||
[Analyze grammar]

yo so śruyyati śāstre puṣpam iva udumbaraṃ vane buddhā |
utpadyanti śirighanā utpanno lokapradyoto || 12 ||
[Analyze grammar]

ye dharmā hetuprabhāvā hetun teṣāṃ tathāgato āha |
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ || 13 ||
[Analyze grammar]

uṣitaṃ sāgarasalile uṣitaṃ girigahanakānanavaneṣu |
adarśanāt tuhyaṃ mune uṣitā sma ciraṃ kutīrtheṣu || 14 ||
[Analyze grammar]

kumārgā nivṛttā pathe te prasannā mahāsārthavāha pratīrṇā |
taṃ saṃsārakāntāram uttīrya dhīrāḥ viraktā na rajyanti bhūyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 74

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: