Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 6 - Vaḍika

vaḍika iti 6||

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo gṛhapatiḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ gṛhapateḥ patnī āpannasattvā saṃvṛttā| navānāṃ māsānāmatyayātprasūtā| dārako jāto abhinūpo darśanīyaḥ prāsādikaḥ|| tasya jātau jātimahaṃ kṛtvā vaḍika iti nāmadheyaṃ kṛtavānpitā| vaḍiko dārako 'ṣṭābhyo dhātrībhyo dattaḥ| aṃsadhātrībhyāṃ kṣīradhātrībhyāṃ maladhātrībhyāṃ krīḍanikā dhātrībhyām| so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena<ānyaiśca>ottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yadā mahānsaṃvṛttaḥ pañcavarṣo ṣaḍvarṣo tadā gurau bhaktiṃ kṛtvā sarvaśāstrāṇi adhītāni| tīkṣṇabuddhitayā śīghraṃ sarvaśāstrasya pāraṃ gataḥ||

tadanattaraṃ tasya vaḍikasya kiñcitpūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam| iti duḥkhī bhūtaścittāparaḥ sthitaḥ| kiṃ pāpaṃ kṛtaṃ mayādidaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam|| tasya pitāpi putrasyedaṃ kāyikaṃ duḥkhabhāvaṃ dṛṣṭvā mahaḍudvignaḥ putrātyayaśaṅkayā dīnamānasaḥ śokāśruvyāptavadanastvaritaṃ vaidyamāhūya tasya putrasya rogaṃ darśayati| ko rogaḥ kena hetunā mama putrasya dehe jāta iti| tataḥ sa vaidyastasya rogacihnaṃ dṛṣṭvā cikitsāṃ kartumārabdhaḥ|| tathāpi tasya rogaśattirna bhavati punarvṛddhirbhavati|| pitā putrasya rogaṃ bṛddhaṃ jātaṃ dṛṣṭvā avaśyaṃ putro mariṣyati yadvaidyenāpi cāsya rogasya cikitsituṃ na śakyata iti mūrcchayā bhūmau patitaḥ|| taṃ dṛṣṭvā bhūyo'pi putrasya cittā jātā bhūyo 'pi cittayā mānasī vyathā jātā|| sa dārako rogo bhūto 'śakyo 'pi vadituṃ kathañcitpitaraṃ vabhāṣe| tāta sāhasaṃ| dhairyamavalambyottiṣṭha mamātyapāśaṅkayā bhūstvamapi mādṛśaḥ| mama nāmnā devānāṃ pūjāṃ kuru dānaṃ dehi tato mama svasthā bhaviṣyati|| sa gṛhapatiriti putrasya vaca ākarṇya sarvadevebhyaḥ pūjāṃ kṛtavānsarvabrāhmaṇatīrthikaparivrājakebhyo dānaṃ dattavān| tathāpi tasya rogaśattirna bhavati|| tadā tasya mahānmānaso duḥkho'bhūt| sarvadeveṣu pūjā kṛtā dāno 'pi dattaḥ pitrā mama tathāpi svasthā na bhavati|| tatastathāgataguṇānusmṛtya buddhaṃ namaskāraṃ kartumārabdhaḥ||

atrāttare nāsti kiñcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyavihāriṇāṃ tridamathavastukuśalānāṃ caturodhottīrṇānāṃ caturṛddhipādacaraṇatalamupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakumumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasya kāmapaṅkanimagrasya hastoddhāramanupradadyāṃ kamāryadhanavirahitamāryadhanaiścaryādhipatye pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyaṃ kasya paripakkāni vimocayeyam| āha ca|

apyevātikramedvelāṃ sāgaro makarālayaḥ|
na tu vaineyavatsānāṃ buddho velāmatikramet||

tato bhagavatā vaḍikasya gṛhapateḥ putrasya tāmavasthāṃ dṛṣṭvā sūryasahasrātirekaprabhāḥ kanakavarṇā marocayaḥ sṛṣṭāḥ yaistadgṛhaṃ samattādavabhāsitaṃ kalpasahasraparibhāvitāśca maitryaṃśava utsṛṣṭāḥ yairasya spṛṣṭamātraṃ śarīraṃ prahlāditam| tato bhagavāṃstasya dvārakoṣṭhakamanuprāptaḥ| dauvārikapuruṣeṇāsya niveditaṃ bhagavāndvāre tiṣṭhatīti|| aya vaḍikaḥ śreṣṭhiputro labdhaprasādo 'dhigatasamāśvāsa āha| praviśatu bhagavān svāgataṃ bhagavate ākāṅkṣāmi bhagavato darśanamiti|| atha bhagavānpraviśya prajñapta evāsane niṣaṇaḥ| niṣadya bhagavānvaḍikamuvāca| kiṃ te vaḍika vādhata iti|| vaḍika uvāca|| kāyikañca me duḥkhaṃ cetasikaṃ ceti|| tato 'sya bhagavatā sarvasattveṣu maitryupadiṣṭā ayaṃ te cetasikasya pratipakṣa iti| laukikaṃ ca cittamutpādayāmāsa| aho bata śakro devendro gandhamādanātparvatātkṣīrikāmoṣadhīmānayediti|| sahacittotpādādbhagavataḥ śakro devendro gandhamādanātparvatātkṣīrikāmoṣadhīmānīya bhagavate dattavānbhagavatā ca svapāṇinā gṛhītvā vaḍikāya dattā iyatte kāyikasya duḥkhasya paridāhaśamanīti||

sa kāyikaṃ prasrabdhisukhaṃ labdhā bhagavato 'ttike cittaṃ prasādayāmāsa prasannacittaśca rājñaḥ prasenajito nivedya bhagavattaṃ saśrāvakasaṅghaṃ bhojayitvā śatasahasreṇa vastreṇācchādya sarvapuṣpamālyairabhyarcitavān|| tataścetanāṃ puṣṇāti sma praṇidhiṃ cakāra| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsita evamahamapyanāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti||

atha bhagavānvaḍikasya dhātuparamparāṃ karmaparamparāṃ ca jñātvā smitaṃ prāvirakārṣīt|| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣomukhānniścārya kāścidadhastādgacchatti kāścidupariṣṭhādgacchatti| adhastādgacchati tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| te nirmitte cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gahṇatti yatra satyānāṃ bhājanabhūtā bhavatti| upariṣṭhādgacchati tāścāturmahārājikāṃsrayastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇyaprasavānbṛhatphalānavṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|

ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyatti||

atha arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavattamaṃva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṃ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṃ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||

atha arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|

nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṃ svayamadhigamya dhīra buddhyā
śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|
dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||
nākasmālāvaṇajalādrirājadhairyāḥ
saṃbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṃ śrotuṃ samabhilaṣatti te janaughā iti||

bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasyānena vaḍikena gṛhapatiputreṇa mamaivaṃvidhaṃ satkāraṃ kṛtam|| evaṃ bhadatta|| eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpodana deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunirnāma samyaksaṃbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasyadeyadharmo yo mamāttike cittaprasāda iti||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: