Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| aṣṭādaśo'dhyāyaḥ ||

atha pratiṣṭhāṃ vakṣyāmi bimbarūpasya me vibhoḥ|
mānuṣāṇāmiṣṭasiddhyai bhūyaḥ sāṃnidhyakāraṇāt|| 18.1 ||
mantrasya gauravāddevi tapasā deśikasya ca|
tena saṃprārthitaścāhamarcāyāmiṣṭasiddhidaḥ|| 18.2 ||
śrīḥ-
bhaviṣyāmi tadarthīyāṃ kriyāṃ vakṣyāmi vai kramāt|
bhūmāvarcāṃ lohajanyāṃ śailīṃ dārvādinirmitām|| 18.3 ||
loharatnajasaṃbhūtāṃ sarvalakṣaṇalakṣitām|
nirmāya cālaye martyairgṛhe dravya(1)saṃcitaiḥ|| 18.4 ||
(1.gra. saṃcayaiḥ)
kṛtvā pratiṣṭhāṃ pījādikarma kurvanti sādhavaḥ|
phalaṃ ca teṣāmatulaṃ bhavatīti tvayoditam|| 18.5 ||
kadācidapi devānāmadṛṣṭiviṣayaṃ gataḥ|
yadi syāt pūjane teṣāmarcārūpasya te matiḥ|| 18.6 ||
lohādidravyajātau pratyakṣeṇāthavā bhavān|
teṣu lokeṣu bahudhā sthāsyate kiṃ jaganmaya|| 18.7 ||
bhagavān-
parameṣṭhyādayo devā bhūmāvālayanirmitam|
madrūpaṃ ca samālocya(2) śāstraṃ sāratamaṃ tvidam|| 18.8 ||
(2.gra.kya)
martyānāṃ nidhivatprāptamamartyānāṃ ca durlabham|
cintāmabhisamāviṣṭāḥ svayaṃ prāptuṃ divaukasaḥ|| 18.9 ||
niścitya manasā śvetaṃ dvīpamāsādya nirmamāḥ|
tapsyanti tapa ugraṃ te sahasraṃ mānuṣaṃ samāḥ|| 18.10 ||
teṣāṃ manorathaṃ jñātvā prākārādisamanvitam|
darśayiṣyāmyātmarūpaṃ vimānāntargataṃ śubham|| 18.11 ||
śaṅkhacakrādisahitamarcārūpiṇamavyayam|
stoṣyanti vividhaiḥ stautrairjitaṃtādyādibhi rame|| 18.12 ||
teṣāṃ stutyā ca natyā ca prasanno bhavitāsmyaham|
vadiṣyāmi bruvantvadya kariṣyāmi ca vāṃ vacaḥ|| 18.13 ||
iti madvacanaṃ śrutvā brahmādyāḥ devatāstadā|
yadi prītistava vibho tvadīyeṣu janārdana|| 18.14 ||
yuṣmaddatteṣu lokeṣu madīyeṣu jagadguro|
evameva vimānena bimbarūpeṇa nityaśaḥ|| 18.15 ||
sthātavyaṃ tvāṃ vayaṃ nityaṃ pūjanīyaṃ viśeṣataḥ|
śāstraṃ cāpyupadeṣṭavyaṃ yena pūjādikarmasu|| 18.16 ||
sāvadhānā bhaviṣyāma iti saṃprārthayiṣyate|
tato bhaktajanākampī brahmādīn bodhayāmyaham|| 18.17 ||
yuṣmākaṃ prītaye'haṃ vai bimbarūpaṃ samāsthitaḥ|
tatra tatra vasiṣyāmi pūjayiṣyantu nityaśaḥ|| 18.18 ||
yuṣmākamiṣṭasiddhiṃ ca dāsyāmyatra na saṃśayaḥ|
etacchāstraṃ vistareṇa upadekṣyāmi vai vidheḥ|| 18.19 ||
upadekṣyati yuṣmākaṃ śāstrametaccaturmukhaḥ|
iti tānucyamāno'hamātmānaṃ savimānakam|| 18.20 ||
darśayiṣyāmi bahudhā taṃ namaskṛtya vismitāḥ|
yasya yasya vimānaṃ yadrocate tviṣṭasiddhidam|| 18.21 ||
brahmādayo devavarāḥ sarvavāditraniḥsvanaiḥ|
svaṃ svaṃ lokaṃ ca neṣyanti pūjayiṣyanti nityaśaḥ|| 18.22 ||
etacchāstraṃ brahmaṇe ca tadanyebhyo'pi vai rame|
upadekṣyāmi vistārāt saṃgrehaṇa ca sarvataḥ|| 18.23 ||
prasariṣyanti satyādāvetacchāstroktavartmanā|
pūjayiṣyanti satyādāvaprākṛtasamudbhavam|| 18.24 ||
devā māṃ teṣu lokeṣu svayaṃvyaktaṃ (3)tathāparam|
(4)divyamityanyalokeṣu saiddhamārṣaṃ tu mānuṣam|| 18.25 ||
(3.gra. ca daivikam|)
(4.gra. pravadantya)
(5)atasteṣāṃ pratiṣṭhāpi na kartavyā kadācana|
bhūmau tu prākṛtairdravyairnirmitasya ca śilpibhiḥ|| 18.26 ||
(5.gra. atastayoḥ)
dravyaśuddhyai kṣetraśuddhyai matsāṃnidhyāya vai guruḥ|
niyamena pratiṣṭhāṃ vai (6)kartavyāṃ tāṃ bravīmi te|| 18.27 ||
(6.gra. kartavyānāṃ)
bhūparigrahakāle ca dīkṣādhyāye ca lakṣaṇam|
bhaṭṭācāryasya yatproktaṃ tallakṣaṇaguṇairyutaḥ|| 18.28 ||
pūrvoktadīkṣayā yuktaḥ karṣaṇādiṣuna ced vṛtaḥ|
tameva ca pratiṣṭhāyāmācāryaṃ prārthayet prabhuḥ|| 18.29 ||
vinācāryasya varaṇādālayaṃ nirmitaṃ tu |
ādau vṛto'pyaśakto tatputraṃ tadguṇairyutam|| 18.30 ||
so'pi mantrādihīnaścedanyaṃ sarvaguṇairyutam|
mayoktagotriṇaṃ śuddhaṃ dīkṣitaṃ sarvasaṃmatam|| 18.31 ||
pāñcarātrārthatattvajñaṃ mantratantraviśāradam|
yajamānaḥ svayaṃ gatvā deśikendrasya vai gṛham|| 18.32 ||
namaskṛtya purā tasyana nālikeraphalaṃ kare|
datvā saṃprārthayed devi vāsudevasya vai vibhoḥ|| 18.33 ||
sālayasya pratiṣṭhāṃ vai guro tvaṃ kartumarhasi|
itthaṃ saṃprārthito vidvānācāryaḥ kālavittamaḥ|| 18.34 ||
kārtāntikena sahitaḥ kālaṃ samyagviśodhayet|
nabhomāsaṃ mārgaśīrṣaṃ māghamāsaṃ ca varjayet|| 18.35 ||
māseṣvanyeṣu suklasya pakṣasya prathamātithau|
dvitīyāyāṃ tṛtīyāyāṃ pañcamyāṃ saptamītithau|| 18.36 ||
ekādaśīdaśamyośca dvādaśī ca trayodaśī|
pūrṇimā cāsu tithiṣu kṛṣṇapakṣasya pañcamī|| 18.37 ||
yāvadbhavettāvadeva kartavyaṃ na tataḥ param|
vāreṣu śubhadaḥ proktaḥ somaḥ saumyastathā guruḥ|| 18.38 ||
śukraśca vārādhipatayo nakṣatrāṇi śṛṇuṣva me|
aśvatī rohiṇīpuṣya(7)punarvasvatha cottaram|| 18.39 ||
(7.gra. punarvasu tathottaram|)
uttaradvitayaṃ hastaśravaṇaṃ revatī tathā|
eteṣu ca vyatīpātasaṃkrāntigrahaṇaṃ tathā|| 18.40 ||
malamāsaṃ śukramauḍhyaṃ gurormoḍhyaṃ tathaiva ca|
etadyuktāstithīrmuktvā lagne tu vṛṣabhe tathā|| 18.41 ||
mithune siṃhalagne mīne dhanuṣi rame|
tulāyāṃ lagnanātho balavānathavā guruḥ|| 18.42 ||
śukre vīkṣate lnamekādaśagatau tu |
yallagnaṃ yajamānasya dhāmno devasya vṛddhidam|| 18.43 ||
tasmin pratiṣṭhāṃ niścitya tato daśadinātpurā|
śubhe muhūrte devasya dhāma gatvā gurūttamaḥ|| 18.44 ||
antarvāpi bahirvāpi nirbādhaṃ yatra vai sthalam|
(8)tatraitenaiva mānena maṇḍapādīṃśca kalpayet|| 18.45 ||
(8.gra. tatra tenaiva|)
mānaṃ mānāntaraṃ muṣṭirmātrā dehastathaiva ca|
eteṣāṃ lakṣaṇamapi śṛṇuṣva kamalekṣaṇe|| 18.46 ||
vātāyanapathaṃ prāpya ye gacchanti raveḥ karāḥ|
teṣu sūkṣmatarā yānti reṇavaḥ paramāṇavaḥ|| 18.47 ||
te'ṣṭau leśāhvayaste'ṣṭāvaṇurityabhidhīyate|
te'ṣṭau mahāṃstadaṣṭau ca yava ityabhidhīyate|| 18.48 ||
yavāṣṭakairaṅgulaṃ syāt saptabhiḥ sa tu madhyamaḥ|
yavaṣaṭkairaṅgulaṃ tu kanīyasyaṅgulaṃ bhavet|| 18.49 ||
etanmānāṅgulaṃ nāma śilpibhiḥ samudāhṛtam|
tiryagyavāṣṭakairvāpi ṛjubhirvā tribhiryavaiḥ|| 18.50 ||
vinyase(9)dyatra mānena tanmānāntaramīritam|
etena vedikāpīṭharathādīnāṃ ca kalpanam|| 18.51 ||
(9.gra. dmukta)
muṣṭyaṅgulaṃ gurormuṣṭiṃ caturdhā vibhajet kramāt|
homāṅgāni sruvādīni kuṇḍaṃ muṣṭyaṅgulairbhavet|| 18.52 ||
gurordakṣiṇahastasya madhyamāṅguliparvasu|
(10)yanmadhya(parva) tannāma mātrāṅgulamudāhṛtam|| 18.53 ||
(10.gra. yanmadyaparva)
yāgopakaraṇānāṃ ca tairmātrāṅgulibhirbhavet|
arcāṃ vibhajya navadhā teṣvekaṃ dvādaśa kramāt|| 18.54 ||
vibhajya dvādaśasvekaṃ mānāṅgulamudāhṛtam|
prāsādaṃ gopuraṃ sarvaṃ bimbāni vividhā(11)nyapi|| 18.55 ||
(11.gra. ni ca|)
kuryādetenāṅgulena pūrvoktāni ca śilpavit|
caturviṃśatihastairvā daśabhiścāṣṭabhistu || 18.56 ||
karaiḥ ṣoḍaśibhirvāpi bhaved dvādaśabhistu |
vistārāyāmasadṛśaṃ caturdvārasamanvitam|| 18.57 ||
mekhalaikā maṇḍapasya bhūmestālocchritā matā|
vedīnāmapi kuṇḍānāṃ stambhairbādhā na cettathā|| 18.58 ||
stambhān prakalpayet tasmin maṇḍape deśikottamaḥ|
samabhūmiṃ purā kṛtvā tato vedīḥ prakalpayet|| 18.59 ||
pratiṣṭhākarma devasya vimānasyaikadā yadi|
tadā vedidvayaṃ kāryaṃ ghaṭasthāpanakarmaṇi|| 18.60 ||
ucchrāyamekahastaṃ syāccaturaśraṃ caturbhujam|
ādāvante mekhalaikaṃ paritaḥ kuṇḍaśobhitam|| 18.61 ||
śayanāyottare tasya dṛṅmokṣaṇavidhau tathā|
aiśānye pālikāyāśca bālasthāpanakarmaṇi|| 18.62 ||
cakrābjamaṇḍalavidhau nayanonmīlanasya ca|
vedīḥ prakalpayedvidvān tattadvedyāstu pārśvayoḥ|| 18.63 ||
praveśanirgamārthāya visṛjed vīthikāḥ kramāt|
dīrghahrāsaṃ tu vedīnāṃ tattatkarmānusārataḥ|| 18.64 ||
maṇḍapasyānurodhādvā dravyasya ca tathā bhavet|
vedisṛṣṭi(12)rmayā proktā kuṇḍakalpanamucyate|| 18.65 ||
(12.gra. rmayokta hi)
kuṇḍasaṃkhyāṃ kāryavidhiṃ kuṇḍabhedaṃ ca kalpanam|
jñātvāvaśyaṃ kalpanīyaṃ no ceddoṣāya kalpate|| 18.66 ||
trikoṇaṃ ca catuṣkoṇaṃ pañcakoṇaṃ ṣaḍaśrakam|
saptāṣṭanavakoṇaṃ ca daśaikādaśakoṇakam|| 18.67 ||
dvādaśāśraṃ cāpakoṇaṃ vṛttaṃ padmaṃ ca padmaje|
yonikuṇḍamiti proktaṃ caturdaśa gurūttamaiḥ|| 18.68 ||
prayojanaṃ tu vakṣyāmi śṛṇuṇva kamalekṣaṇe|
sarvābhyudayakarmāṇi catuṣkoṇe samācaret|| 18.69 ||
pauṣṭhikaṃ padmakuṇḍe tu śāntiṃ vṛtte sukhāvaham|
pañcakoṇe yakṣakanyāvaśaṃ karma ṣaḍaśrake|| 18.70 ||
stambhanārthāya saptāśre mohanaṃ karma kārayet|
aṣṭāśre māraṇaṃ karma vidveṣaṃ navakoṇake|| 18.71 ||
daśāśrakuṇḍe vasvādi pitṝṇāṃ toṣaṇāya vai|
ekādaśāśre brahmādidevatāyattasādhane|| 18.72 ||
dvādaśāśre hariṃ draṣṭhuṃ yonau kanyāptihetave|
trikoṇe māraṇaṃ karma cāpe tūccāṭanaṃ bhavet|| 18.73 ||
nidhiprāptistrikoṇe cāpe śatrujayaṃ bhavet|
eṣāṃ sṛṣṭiṃ pravakṣyāmi pratyekaṃ kamalālaye|| 18.74 ||
manvagnyaṅgulisaṃkhyena koṇeṣu caturṣu kramāt|
sūtreṇa lāñchayenmadhyāt koṇātkoṇaṃ bhujaikakam|| 18.75 ||
evaṃ ceccaturaśraṃ syāt trikoṇasya vadāmi te|
dvātriṃśadaṅgulīsaṃkhyā sūtraṃ koṇeṣu lāñchayet|| 18.76 ||
pañcāśre nābhideśācca caturyavasamanvitam|
ṣoḍaśāṅgulisaṃkhyākaṃ sūtraṃ koṇeṣu pātayet|| 18.77 ||
koṇātkoṇaṃ saptisūryasūtravinyāsamācaret|
ṣaḍaśre madhyaśaṅkośca koṇātkoṇaṃ ca ṣoḍaśa|| 18.78 ||
nābhiśaṅkośca saptāśre ṣaḍyavaiḥ pakṣasaṃkhyakāḥ|
[koṇātkoṇaṃ cāṅgulayorbhaveyurmanusaṃkhyakāḥ|| 18.79 ||]
aṣṭāśre ṣoḍaśa proktāścaturyavasamanvitāḥ|
(13)aṅgulaistu dvādaśabhiraśrāśraṃ parikalpayet|| 18.80 ||
(13.gra. aṅgulībhirdvā)
navāśre nābhiśaṅkośca caturbhiryavabhiryutān|
pakṣasaṃkhyāṅgulān koṇe ṣaḍyavairdaśa cāṅgulān|| 18.81 ||
koṇātkoṇaṃ lāñcha(14)yīta daśāśraṃ śṛṇu vallabhe|
madhyātkoṇeṣu vinyāsaścaturbhiryavasaṃyutaiḥ|| 18.82 ||
(14.gra. lāñchayita|)
pakṣeṇa ca tataḥ koṇādanyat koṇaṃ tu pañcakaiḥ|
yavaiḥ sametāṅgulibhiḥ navabhiḥ kalpayed guruḥ|| 18.83 ||
ekādaśāśre madhyāttu caturyavasamanvitān|
pakṣāṅgulīn koṇadeśe vinyased ṣaḍyavairyutān|| 18.84 ||
aṣṭāvaṅgulayaḥ koṇādanyatkoṇasya īritāḥ|
dvādaśāśre madhyaśaṅkoḥ koṇaṃ pañcadaśāṅgulam|| 18.85 ||
caturyavena saṃyuktaṃ pratyaśraṃ cāṣṭasaṃkhyayā|
aṅgulyā lācchayedvidvānyonikuṇḍe tu madhyamam|| 18.86 ||
aṣṭādaśāṅgulaṃ sūtraṃ nābhideśād daśāṅgulam|
veṣṭayet pārśvayostasya catvāriṃśattatāṣṭakam|| 18.87 ||
vinyasedṅguliṃ cakre kuṇḍe madhyāccaturdaśa|
ekaṃ ca veṣṭayet sūtraṃ tadeva syāttu padmakam|| 18.88 ||
cāpakuṇḍe śaṅkudeśāt pārśvayorubhayorapi|
aṣṭādaśāṅgulernyāsaḥ saiva jyā tu dhanū rame|| 18.89 ||
tatsthānād veṣṭite sūtre dakṣiṇāduttarāvadhi|
dhanuṣkuṇḍaṃ bhaveddevi śāstrajñairucyate budhaiḥ|| 18.90 ||
yasya kāryasya yatkuṇḍaṃ tasmin kuryācca tatkriyām|
tasmācchāstraṃ purālocya tattatkuṇḍaṃ prakalpayet|| 18.91 ||
sāmānyamitthaṃ kuṇḍānāṃ kalpanaṃ tu mayoditam|
catuṣkoṇādikuṇḍānāṃ caturṇāṃ devadhāmasu|| 18.92 ||
nirmāṇeṣu pratiṣṭhāyāmutsave nityapūjane|
śāntihomeṣu sarvatra prāyaścittādikarmasu|| 18.93 ||
kuṇḍāni śāstrataḥ kṛtvā teṣu homaṃ samācaret|
akṛtvā hūyate yatra vahnistatra na tṛpyati|| 18.94 ||
atṛpte mayi vahnisthe svārthasiddhiḥ kathaṃ bhavet|
kuṇḍānyato vidhāyaivaṃ juhuyādeṣu karmasu|| 18.95 ||
kuṇḍānāṃ paridhiṃ kuryāt ṣaṇṇavatyaṅgulāyatam|
parito dvyaṅgulaṃ hitvā kuṇḍāntarviṃśadaṅgulam|| 18.96 ||
tadardhaṃ pādamathavā caturaṅgulameva |
khātayet paritastisro mekhalāḥ parikīrtitāḥ|| 18.97 ||
tālonnatā syāt prathamā dvitīyāṣṭāṅgulā bhavet|
caturaṅgulā tṛtīyā syādekaikāyāśca vistṛtiḥ|| 18.98 ||
caturaṅgulasaṃyuktā tattatkuṇḍānusārataḥ|
mekhalāpi ca kalpyā syātkuṇḍāntarmadhyame sthale|| 18.99 ||
dvādaśacchadasaṃyuktaṃ padmaṃ kalpyaṃ sakarṇikam|
padmakuṇḍe na padmaṃ syāt yoni(15)kuṇḍe na yonimat|| 18.100 ||
(15.gra. kuṇḍaṃ)
yatra sthitvartvijo homaṃ kurvanti kamalālaye|
tatra yoniṃ prakurvīta mekhalopari sarpavat|| 18.101 ||
adhaśca dvyaṅgulaṃ nālaṃ madhye tu caturaṅgulam|
ūrdhve ṣaḍaṅgulaṃ proktaṃ sarpasya phaṇavadbhavet|| 18.102 ||
kumbhavedyāstu paritaścatustālād bahī rame|
prāgdeśe caturaśraṃ syāt kuṇḍaṃ cāpaṃ tu dakṣiṇe|| 18.103 ||
pratīcyāṃ vṛttakuṇḍaṃ tu kamalaṃ trikoṇakam|
kauberyāṃ kalpayedvidvān cāpasya jyāṃ tu paścime|| 18.104 ||
sruksruvau lohamukhyena yajñavṛkṣeṇa guruḥ|
svabāhumānadaṇḍena sāṅgulena ca vai (16)srucaḥ|| 18.105 ||
(16.mātṛkā sṛcaḥ|)
ghanaṃ vistārasadṛśaṃ ṣaḍaṅgulamudīritam|
kāṣṭhamādāya tatkāṣṭhamekaṃ bhāgaṃ navāṅgulam|| 18.106 ||
mukhaṃ kroḍasya sadṛśamekārdhāṅgulamāyatam|
galamekaṃ tadardhaṃ ca nahanaṃ vṛttamāyatam|| 18.107 ||
tataścā(17)nyaṃ galaṃ cāpi mukhaṃ ca parikṣayet|
ṣaḍaṅgulaṃ yajñapātraṃ vistārāyāmayoḥ samam|| 18.108 ||
(17.gra. nyat galaṃ)
ghanaṃ ca tasya madhye tu tryaṅgulaṃ suṣiraṃ bhavet|
dvādaśacchadasaṃyuktaṃ padmaṃ kalpyaṃ sakarṇikam|| 18.109 ||
unnateṣu tataḥ kiṃcit ṣoḍaśāraṃ sanemikam|
nemirekāṅgulaṃ tasya tūnnatau tvaṅgulaṃ bhavet|| 18.110 ||
catuṣkoṇaṃ yadi bhavet śaṅkhān koṇeṣu (18)lāñchayet|
mekhalāḥ paritastisraḥ pratyekaṃ yavamānakāḥ|| 18.111 ||
(18.gra. vai likhet|)
pṛṣṭhadeśaṃ kūrmavadvā padmākārastu bhavet|
kuryādājyapraṇālaṃ tu samanyūnāṅgulaṃ mukhe|| 18.112 ||
tato dvyaṃśo dīrghadaṇḍaḥ padmasyāsyādyathodbhavaḥ|
sārdhācca dvyaṅgulaghanādavaśiṣṭaṃ tu takṣayet|| 18.113 ||
sa daṇḍaścaturaśro vartulo bhavedrame|
valitrayasamopetaḥ ante (19)padmaṃ prakalpayet|| 18.114 ||
(19.gra. padmākṛtirbhavet|)
hastamātraṃ dīrghakāṣṭhaṃ dvyaṅgulaṃ ghanavistṛti|
tasyāgre dvyaṅgulaṃ kuryāt vartulaṃ tasya madhyataḥ || 18.115 ||
nimnamardhāṅgulaṃ yugmaṃ tayormadhye yavākṛti|
bhittiḥ syāt parito bhadre hyardhāṅgulasamanvitā|| 18.116 ||
hariṇīkhuravattatsyādājyasthānaṃ sumadhyame|
vistārasya tribhāgena grīvākalpanamiṣyate|| 18.117 ||
mūle cobhayataḥ kuryāt svastikaṃ dvyaṅgulāyatam|
avaśiṣṭaṃ vartulaṃ syāt daṇḍaṃ citravirājitam|| 18.118 ||

iti śrīśrīpraśnasaṃyahitāyāṃ (20)aṣṭādaśo'dhyāyaḥ ||
(20.saptadaśo'dhyāya iti mātṛkāyām|)

Like what you read? Consider supporting this website: