Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 10 - Lipiśālāsaṃdarśana-parivarta

(Vaidya 87)

lipiśālāsaṃdarśanaparivarto daśamaḥ /

iti hi bhikṣavaḥ saṃvṛddhaḥ kumāraḥ / tadā māṅgalyaśatasahasraiḥ lipiśālāmupanīyate sma daśabhirdārakasahasraiḥ parivṛtaḥ puraskṛtaḥ, daśabhiśca rathasahasraiḥ khādanīyabhojanīyasvādanīyaparipūrṇairhiraṇyasuvarṇaparipūrṇaiśca / yena kapilavastuni mahānagare vīthicatvararathyāntarāpaṇamukheṣvabhyavakīryate sma abhiviśrāmyante / aṣṭābhiśca tūryaśatasahasraiḥ praghuṣyamāṇairmahatā ca puṣpavarṣeṇābhipravarṣatā vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu kanyāśatasahasrāṇi sarvālaṃkārabhūṣitāḥ sthitā abhūvan / bodhisattvaṃ prekṣamāṇāḥ kusumāni ca kṣipanti sma / aṣṭau ca marutkanyāsahasrāṇi vigalitālaṃkārābharaṇālaṃkṛtāni ratnabhadraṃkareṇa gṛhītāni mārgaṃ śodhayantyo bodhisattvasya purato gacchanti sma / devanāgayakṣagandharvāsuragaruḍakinnaramahoragāścārdhakāyikā gaganatalātpuṣpapaṭṭadāmānyabhipralambayanti sma / sarve ca śākyagaṇāḥ śuddhodanaṃ rājānaṃ puraskṛtya bodhisattvasya purato gacchanti sma / anenaivaṃrūpeṇa vyūhena bodhisattvo lipiśālāmupanīyate sma //

samanantarapraveśitaśca bodhisattvo lipiśālām / atha viśvāmitro nāma dārakācāryo bodhisattvasya śriyaṃ tejaścāsahamāno dharaṇitale niviṣṭo'dhomukhaḥ prapatati sma / taṃ tathā prapatitaṃ dṛṣṭvā śubhāṅgo nāma tuṣitakāyiko devaputro dakṣiṇena karatalena parigṛhyotthāpayati sma / utthāpya ca gaganatalastho rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyaṃ gāthābhirabhyabhāṣat -

śāstrāṇi yāni pracalanti manuṣyaloke saṃkhyā lipiśca gaṇanāpi ca dhātutantram /
ye śilpayoga pṛthu laukika aprameyāḥ teṣveṣu śikṣitu purā bahukalpakoṭyaḥ // Verse 10.1 //
kiṃ janasya anuvartanatāṃ karoti lipiśālamāgatu suśikṣitu śiṣyaṇārtham /
paripācanārtha bahudāraka agrayāne anyāṃśca sattvanayutānamṛte vinetum // Verse 10.2 //
lokottareṣu catusatyapathe vidhijño hetupratītyakuśalo yatha saṃbhavanti /
yatha cānirodhakṣayu saṃsthitu śītibhāvaḥ tasminvidhijña kimatho lipiśāstramātre // Verse 10.3 //
netasya ācariya uttari triloke sarveṣu devamanujeṣvayameva jeṣṭhaḥ /
(Vaidya 88)
nāmāpi teṣa lipināṃ na hi vittha yūyaṃ yatreṣu śikṣitu purā bahukalpakoṭyaḥ // Verse 10.4 //
so cittadhāra jagatāṃ vividhā vicitrā ekakṣaṇena ayu jānati śuddhasattvaḥ /
adṛśyarūparahitasya gatiṃ ca vetti kiṃ puno'tha lipino'kṣaradṛśyarūpām // Verse 10.5 //

ityuktvā sa devaputro bodhisattvaṃ divyaiḥ kusumairabhyarcya tatraivāntardadhe / tatra dhātryaśca ceṭīvargāśca sthāpitā abhūvan / pariśeṣāḥ śākyāḥ śuddhodanapramukhāḥ prakrāmantaḥ //

atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha - katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi / brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm / āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi?

atha viśvāmitro dārakācāryo vismitaḥ prahasitavadano nihatamānamadadarpa imāṃ gāthāmabhāṣata -

āścaryaṃ śuddhasattvasya loke lokānuvartino /
śikṣitaḥ sarvaśāstreṣu lipiśālāmupāgataḥ // Verse 10.6 //
yeṣāmahaṃ nāmadheyaṃ lipīnāṃ na prajānami /
tatraiṣa śikṣitaḥ santo lipiśālāmupāgataḥ // Verse 10.7 //
vaktraṃ cāsya na paśyāmi mūrdhānaṃ tasya naiva ca /
śiṣyayiṣye kathaṃ hyenaṃ lipiprajñāya pāragam // Verse 10.8 //
(Vaidya 89)
devadevo hyatidevaḥ sarvadevottamo vibhuḥ /
asamaśca viśiṣṭaśca lokeṣvapratipudgalaḥ // Verse 10.9 //
asyaiva tvanubhāvena prajñopāye viśeṣataḥ /
śikṣitaṃ śiṣyayiṣyāmi sarvalokaparāyaṇam // Verse 10.10 //

iti hi bhikṣavo daśa dārakasahasrāṇi bodhisattvena sārdhaṃ lipiṃ śiṣyante sma / tatra bodhisattvādhisthānena teṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ yadā akāraṃ parikīrtayanti sma, tadā anityaḥ sarvasaṃskāraśabdo niścarati sma / ākāre parikīrtyamāne ātmaparahitaśabdo niścarati sma / ikāre indriyavaikalyaśabdaḥ / īkāre ītibahulaṃ jagaditi / ukāre upadravabahulaṃ jagaditi / ūkāre ūnasattvaṃ jagaditi / ekāre eṣaṇāsamutthānadoṣaśabdaḥ / aikāre airyāpathaḥ śreyāniti / okāre oghottaraśabdaḥ / aukāre aupapādukaśabdaḥ / aṃkāre amoghotpattiśabdaḥ / aḥkāre astaṃgamanaśabdo niścarati sma / kakāre karmavipākāvatāraśabdaḥ / khakāre khasamasarvadharmaśabdaḥ / gakāre gambhīradharmapratītyasamutpādāvatāraśabdaḥ / ghakāre ghanapaṭalāvidyāmohāndhakāravidhamanaśabdaḥ / ṅakāre'ṅgaviśuddhiśabdaḥ / cakāre caturāryasatyaśabdaḥ / chakāre chandarāgaprahāṇaśabdaḥ / jakāre jarāmaraṇasamatikramaṇaśabdaḥ / jhakāre jhaṣadhvajabalanigrahaṇaśabdaḥ / ñakāre jñāpanaśabdaḥ / ṭakāre paṭopacchedanaśabdaḥ / ṭhakāre ṭhapanīyapraśnaśabdaḥ / ḍakāre ḍamaramāranigrahaṇaśabdaḥ / ḍhakāre mīḍhaviṣayā iti / ṇakāre reṇukleśā iti / takāre tathatāsaṃbhedaśabdaḥ / thakāre thāmabalavegavaiśāradyaśabdaḥ / dakāre dānadamasaṃyamasaurabhyaśabdaḥ / dhakāre dhanamāryāṇāṃ saptavidhamiti / nakāre nāmarūpaparijñāśabdaḥ / pakāre paramārthaśabdaḥ / phakāre phalaprāptisākṣātkriyāśabdaḥ / bakāre bandhanamokṣaśabdaḥ / bhakāre bhavavibhavaśabdaḥ / makāre madamānopaśamanaśabdaḥ / yakāre yathāvaddharmaprativedhaśabdaḥ / rakāre ratyaratiparamārtharatiśabdaḥ / lakāre latāchedanaśabdaḥ / vakāre varayānaśabdaḥ / śakāre śamathavipaśyanāśabdaḥ / ṣakāre ṣaḍāyatananigrahaṇābhijñajñānāvāptiśabdaḥ / sakāre sarvajñajñānābhisaṃbodhanaśabdaḥ / hakāre hatakleśavirāgaśabdaḥ / kṣakāre parikīrtyamāne kṣaṇaparyantābhilāpyasarvadharmaśabdo niścarati sma //

iti hi bhikṣavasteṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ bodhisattvānubhāvenaiva pramukhānyasaṃkhyeyāni dharmamukhaśatasahasrāṇi niścaranti sma //

tadānupūrveṇa bodhisattvena lipiśālāsthitena dvātriṃśaddārakasahasrāṇi paripācitānyabhūvan / anuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni dvātriṃśaddārikāsahasrāṇi / ayaṃ heturayaṃ pratyayo yacchikṣito'pi bodhisattvo lipiśālāmupāgacchati sma //

// iti śrīlalitavistare lipiśālāsaṃdarśanaparivarto nāma daśamo'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: