Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 56 - Śuka

śuka iti 56|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| rājagṛhe nagare rājā bimbisāro rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭakamekaputrakamiva rājyaṃ pālayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ|| yāvadasau bhagavaddarśanotkaṇṭhitaḥ kare kapolaṃ dattvā cittāparo vyavasthitaḥ| tato 'mātyairuktaḥ kimarthaṃ deva śokaḥ kriyata iti|| rājovāca| ciradṛṣṭo me sugataḥ so 'hamākāṅkṣāmi bhagavato darśanamiti|| aśrauṣīdbhagavāndivāvihāropagato divyena śrotreṇa viśuddhenātikrāttamānuṣeṇa rājā bimbisāra utkaṇṭhita iti|atrāttare nāsti kiñcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasya kāmapaṅkanimagrasya hastoddhāramanupradadyāṃ kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyaṃ kasya paripakkāni vimocayeyam| āha ca|

apyevātikramedvelāṃ sāgaro makarālayaḥ|
na tu vaineyavatsānāṃ buddho velāmatikramet||

tato bhagavānnājño bimbisārasyānugrahārthaṃ trayāṇāṃ vārṣikāṇāṃ māsānāmatyayātkṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṃ janapadacārikāṃ prakrātto 'nupūrveṇa cārikāṃ carannanyatamaṃ vanaṣaṇḍamanuprāptaḥ| tatra ca vanaṣaṇḍe manuṣyapralāpī śukaḥ prativasati| tena bhagavāndūrata eva dṛṣṭaḥ| tatastvaritatvaritaṃ bhagavattamuvāca| aitu bhagavānsvāgataṃ bhagavate kriyatāmasmākamanugraha ihaiva vanaṣaṇḍe ekāṃ rātriṃ prativaseti|| tato bhagavāñchukasyānugrahārthaṃ yatra vṛkṣe śukasyālayastatra tṛṇāsaṃstaraṃ saṃstīrya paryaṅkeṇa niṣaṇaḥ anyavṛkṣeṣu mahāśrāvakāḥ|| tataḥ śukaḥ kṛtsnāṃ rātrimitastatastaṃ vanaṣaṇḍaṃ paryaṭati haiva kaścidbhagavattaṃ saśrāvakasaṅghaṃ viheṭhayiṣyatīti manuṣyo 'manuṣyo yakṣo rākṣaso śvāpadaścaṇḍaśṛṅgo veti|| tataḥ prabhātāyāṃ rājanyāṃ bhagavattaṃ triḥ pradakṣiṇīkṛtya kṣamayitumārabdhaḥ| kṣamasva bhagavaṃstiryagyonigato 'haṃ nāsti me vibhavo yena bhagavattamabhyarcayeyamapi tvahamagrato gacchāmi rājño bimbisārasya bhagavata āgamanaṃ nivedayāmīti|| evamastviti|| yāvadasau rājñaḥ sakāśaṃ saṃprasthito 'nupūrveṇa rājñaḥ sakāśamanuprāptaḥ| tasmiṃśca samaye rājā upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati| tataḥ śuko mānuṣapralāpī rājānamuvāca| bho rājanviditaṃ te bhavatu bhagavānsaśrāvakasaṅghastava vijitamanuprāptaḥ tadarhati devo bhaktaṃ sajjīkartumiti|| tato rājā tvaritatvaritaṃ prāsādādavatīryāmātyagaṇaparivṛto bhagavato 'rthena āsanakāni prajñapya cchatradhvajapatākābhirvicitraiśca gandhapuṣpadhūpairbhagavattaṃ pratyudgataḥ| tato rājñā bhagavānsaśrāvakasaṅgho mahatā satkāreṇa praveśitaḥ praṇītena cāhāreṇa saṃtarpitaḥ||

atha śukasyaitadabhavat| yadbhagavānsaśrāvakasaṅgha evaṃvibhūtistatsarvaṃ māmāgamya| iti viditvā hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto rājñaḥ purastāditaścāmutaśca paryaṭan śyenakenāpahṛtya pañcatvamāpāditaḥ| bhagavato 'ttike cittaṃ prasādya kālagataḥ praṇīteṣu trayastriṃśeṣūpapannaḥ||

dharmatā khalu devaputrasya devakanyāyā vāciropasaṃpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sa paśyati tiryagbhyaścyutaḥ praṇīteṣu deveṣu trayastriṃśeṣūpapanno bhagavato 'ttike cittamabhiprasādyeti|| atha śukapūrviṇo devaputrasyaitadabhavat| na mama pratinūpaṃ syādyadahaṃ paryuṣitaparivāso bhagavattaṃ darśanāyopasaṃkrāmeyaṃ yannvahamaparyuṣitaparivāsa eva bhagavattaṃ darśanāyopasaṃkrāmeyamiti|| atha śukapūrvī devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāṃ puṣpāṇāmutsaṅgaṃ pūrayitvā sarvaṃ jetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| atha bhagavāṃśchukapūrviṇo devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā śūkaparviṇā devaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam|| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṃ bhadatta na mātrā kṛtaṃ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|

tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ|
prāptaṃ ca śāttaṃ padamāryakāttaṃ tīrṇaśca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasradurlabhadarśana saphalamadya mune tava darśanam||
avanamya tataḥ pralambahāraścaraṇau dvāvabhivandya jātaharṣaḥ|
parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma||

atha śukapūrvī devaputro vaṇigiva labdhalābhaḥ sasyasaṃpanna iva karṣakaḥ śūra iva vijitasaṃgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatastayaiva vibhūtyā svabhavanaṃ gataḥ||

bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṃ dṛṣṭvā saṃdigdhā bhagavattaṃ papracchuḥ| kiṃ bhagavannasyāṃ rātrau bhagavattaṃ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṃkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāttā api tu dṛṣṭaḥ sa yuṣmābhiḥ śuko yena vayaṃ tasminvanaṣaṇḍe rātriṃ vastumupanimantritā iti|| bhikṣava ūcurevaṃ bhadatteti|| bhagavānāha| sa eṣa bhikṣavaḥ kālaṃ kṛtvā praṇīteṣu deveṣu trayastriṃśeṣūpapanna iti|| bhikṣava ūcuḥ| kāni bhadatta śukapūrvakeṇa devaputreṇa karmāṇi kṛtāni yena śukeṣūpapannaḥ kāni karmāṇi kṛtāni yena deveṣūpapannaḥ satyadarśanaṃ ca kṛtamiti|| bhagavānāha| śukapūrvakeṇaiva bhikṣavo devaputreṇa karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| śukapūrvakeṇa devaputreṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi api kalpaśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati sma| tasyānyatama upāsakaḥ| tena śikṣāśaithilyaṃ kṛtam| tasya karmaṇo vipākācchukeṣūpapannaḥ| yanmamāttike cittaṃ prasāditaṃ tena deveṣūpapannaḥ| yattena pariśiṣṭāni śikṣāpadāni rakṣitāni tena satyadarśanaṃ kṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśraṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: