Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 55 - Vastra

vastramiti 55|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| yadānāthapiṇḍadena gṛhapatinā buddhapramukhāya bhikṣusaṅghāya jetavanaṃ niryātitaṃ krameṇa koṭiśataṃ bhagavacchāsane dattaṃ tadā tasya buddhirabhavat| kimatrāścaryaṃ yadahaṃ dānāni dadāmi puṇyāni karomi yannvahaṃ daridrajanānugrahārthaṃ śrāvastīnivāsino janakāyācchandakabhikṣaṇaṃ kṛtvā bhagavattaṃ saśrāvakasaṅghamupatiṣṭheyam| evaṃ me mahājanānugrahaḥ kṛto bhaviṣyati bahu cānena puṇyaṃ prasūtaṃ bhaviṣyatīti|| tato 'nāthapiṇḍadena gṛhapatinā eṣa vṛttātto rājñe niveditaḥ| rājñā sarvasyāṃ śrāvastyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam| śṛṇvattu bhavattaḥ śrāvastīnivāsinaḥ paurā adya saptame divase 'nāthapiṇḍado gṛhapatirhastiskandhābhinūḍhastathāgatasya saśrāvakasaṅgharsyāthāya cchandakabhikṣaṇaṃ kartukāmaḥ| yasya vo yanmātraṃ parityaktaṃ tadanupradātavyamiti|| yāvatsaptame divase 'nāthapiṇḍado gṛhapatirhastiskandhādhinūḍhastathāgatasya saśrāvakasaṅghasyārthāya cchandakabhikṣaṇaṃ kartuṃ pravṛttaḥ| tatra yeṣāṃ yanmātro vibhavaste tanmātraṃ dātuṃ pravṛttāḥ| kecidvāraṃ prayacchatti kecitkaṭakaṃ kecitkeyūraṃ kecijjātanūpamālāṃ kecidaṅgulimudrāṃ kecinmuktāhāraṃ kecidviraṇyaṃ kecitsuvarṇaṃ kecidattaśaḥ kārṣāpaṇam| gṛhapatirapi parānugrahārthaṃ pratigṛhṇāti||

yāvadanyatamā strī paramadaridrā| tayā tribhirmāsaiḥ kṛcchreṇa paṭaka upārjitaḥ| taṃ paṭakaṃ prāvṛtya vīthīmavatīrṇā 'nāthapiṇḍadaśca tayā dūrata evāgacchanchaṅkhapaṭahairvādyamānairavaloki tayānyatama upāsakaḥ pṛṣṭaḥ| yadi tāvadayaṃ gṛhapatirāḍhyo mahādhano mahābhogo 'tta nigūḍhānyapi nidhānāni paśyati kasmādayaṃ parakulebhyo bhaikṣyamaṭatīti|| upāsakenoktā| parānugrahārthaṃ ye 'samarthā bhagavattaṃ saśrāvakasaṅghaṃ bhojayituṃ teṣāmarthe 'nugrahaṃ karoti kathaṃ bahavaḥ sametā bhagavattaṃ pratipādayeyuriti|| tatastasyā dārikāyā buddhirutpannā 'haṃ tāvadakṛtapuṇyā na me śaktirasti yadahamekākinī bhagavattaṃ saśrāvakasaṅghaṃ bhojanena pratipādayeyaṃ yannvahamatra kiñcidanupradadyāmiti|| svakaṃ vibhavamavalokayattī na kiñcitpaśyati ṛte paṭakāt| cittayituṃ pravṛttā yadyahamihasthaiva paṭakaṃ pradāsyāmi nagnā bhaviṣyāmi yannvahaṃ śaraṇapṛṣṭhamabhiruhya paṭakaṃ kṣipeyamiti|| tataḥ śaraṇapṛṣṭhamabhiruhya svaśarīrātpaṭakamavanīyānāthapiṇḍadasyopari kṣipta gṛhapatinā saṃlakṣitā nūnamasyā eṣa eva vibhavo yadanayā śaraṇasaṃsthayā kṣiptamiti|| tena svapauruṣeyāṇāmājñānupradattā gacchattu bhavatto 'valokayattu kenāyaṃ paṭakaḥ kṣipta iti| tairavalokitā yāvadutkuṭukā niṣaṇa| tatastaiḥ pṛṣṭā tayā coktaṃ yo me vibhava āsītsa me bhagavadruṇānukīrtanaṃ pratiśrutya dāridrabhayabhītayā tathāgatapramukhe bhikṣusaṅghe datta iti|| tatastairanāthapiṇḍadāya niveditam| tato 'nāthapiṇḍadena gṛhapatinā paramavismayajātena dārikā vicitrairvastrairābharaṇaiścācchāditā|| cālpāyuṣkā kālagatā praṇīteṣu deveṣu trayastriṃśeṣūpapannā| upapannamātrāyāstasyāstathāvidhāni vastrāṇi prādurbhūtāni na kasyacidanyasya devaputrasya devakanyāyā ||

dharmatā khalu devaputrasya devakanyāyā vāciropasaṃpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| paśyati manuṣyebhyaścyutā praṇīteṣu deveṣu trayastriṃśeṣūpapannā bhagavataḥ paṭakapradānāditi|| tato vastradāyikā devakanyā calavimalakuṇḍaladharā hārārdhahāravibhūṣitagātrī maṇiratnavicitracūḍā kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrī tāmeva rātriṃ divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāṃ puṣpāṇāmutsaṅgaṃ pūrayitvā sarvaṃ jetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya| atha bhagavānpaṭakapradāyikāyā devakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā paṭapradāyikāyā devakanyāyā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam|| dṛṣṭasatyā trirudānamudānayati| idamasmākaṃ bhadatta na mātrā kṛtaṃ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|

tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ|
prāptaṃ ca śāttaṃ padamāryakāttaṃ tīrṇā ca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanamiti||
avanamya tataḥ pralambahārā caraṇau dvāvabhivandya jātaharṣā|
parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukhī divaṃ jagāma||

atha paṭapradāyikā devakanyā vaṇigiva labdhalābhaḥ sasyasaṃpanna iva karṣakaḥ śūra iva vijitasaṃgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatā tayaiva vibhūtyā svabhavanaṃ gatā||

bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike yaṃ dṛṣṭvā saṃdigdhā bhagavattaṃ papracchuḥ| kiṃ bhagavannasyāṃ rātrau bhagavattaṃ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṃkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāttāḥ| daridradārikā 'nāthapiṇḍadasya gṛhapateśchandakabhikṣaṇaṃ kurvāṇasya paṭaṃ dattvā kālagatā praṇīteṣu deveṣu trayastriṃśeṣūpapannā imāṃ rātriṃ matsakāśamupasaṃkrāttā tasyā mayā dharmo deśitaḥ prasādajātā prakrāttā dṛṣṭasatyā ca svabhavanaṃ gatā| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yadbuddhadharmasaṅgheṣu kārānkariṣyāmo nāpakārānityevaṃ vo bhikṣavaḥ śikṣitavyam|

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: