Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ityācāraḥ samāsena, yaṃ prāpnoti samācaran||48||
āyurārogyamaiśvaryaṃ yaśo lokāṃśca śāśvatān||48||
iti śrīvaidyapatisiṃhaguptasūnu śrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne dinacaryā nāma dvitīyo'dhyāyaḥ||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

iti-samāptau| samāsena-saṃkṣepeṇa, tāvadayamācāraḥ pūrvoktaḥ| yaṃ samācarannanutiṣṭan (puruṣaḥ) āyurādīn prāpnoti| tathā, lokān-bhūrbhuvaḥsvaḥprabhṛtīn, śāśvatān-nityān| nanu, śāśvataśabdo na yuktaḥ| yataḥ śa śvacchabdasya kālavācitvāt "kālāṭhṭhañ" iti ṭhañ prāpnoti|

tathā, "avyayānāṃ ca sāyamprātikādyarthamupasaṃkhyānam" iti ṭilopaśca prāpnoti| naitadasti| "nastaddhite" ityatra sūtre hyuktam- "śāśvata ityādau tu ṭilopo neṣyate| kālāditi yogavibhāgāccāṇ" iti| tasmācchāśvataśbdo nyāyya eveti|

iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne dvitīyo'dhyāyaḥ samāptaḥ|| 2||

Commentary: Hemādri’s Āyurvedarasāyana

adhyāyārthamupasaṃharati-itīti| ācāraḥ-śiṣṭānumato vyavahāraḥ| samāseneti dharmaśāstrāpekṣayā, na tvāyurvedāntarāpekṣayā, nyūnatvadoṣāpatteḥ, vistaratvapratijñābhaṅgāpatteśca| ācāraphalamāha-yamiti| eśvaryaṃapratihataśaktitvam| śāśvatān lokān-viṣṇulokādīn| saṅgrahe tu (sū. a. 3)- "brāhmo muhūrta uttiṣṭhet jīrṇājīrṇe nirūpayan| rakṣārtha māyuṣaḥ svastho jātavegaḥ samutsṛjet|| udaṅmukho mūtraśakṛddakṣiṇābhimukho niśi| vācaṃ niyamya prayataḥ saṃvītāṅgo'vaguṇṭhitaḥ|| pravartayetpracalitaṃ na tu yatnādudīrayet| nāmedhya mārgamṛdbhasmagosthānākīrṇagomaye|| purāntikāgrivalmīkaramyotkṛṣṭacitidrume| na nārīpūjyagorkenduvāyyannāgnijalaṃ prati|| na cātiraskṛtya mahīṃ, bhayāśaktyostu kāmataḥ| niḥśalyāduṣṭamṛtpiṇḍīparimṛṣṭamalāyanaḥ| abhyuddṛtābhiḥ śucibhirmṛdbhiradbhiśca yojayet|| lepagandhāpahaṃ śaucamanutpatitabindubhiḥ| spṛṣṭvā dhātūnmalānaśru vasākeśanakhāṃśvayutān|| srātvā bhoktumanā bhuktvā suptvā kṣutvā surārcane| rathyāmākramya cācāmedupaviṣṭa udaṅmukhaḥ| prāṅmukho viviktastho na bahirjānu nānyadṛk| ajalpannuttarāsaṅgī svacchairaṅguṣṭhamūlagaiḥ|| noddhṛtairnānato nodhva nāgnipakvairna pūtibhiḥ| na phenabudbudakṣārairnaikahastārpitairjalaiḥ|| nārdraikapāṇirnāmedhyahastapādo na śabdavat| likhedanusukhaṃ jihvāṃ jihvānirlekhanena ca| tathā'sya malavairasyagandhā jihvāsyadantajāḥ rucivaiśadyalaghutā na bhavanti bhavanti ca|| praṇamya devān vṛddhāṃśca maṅgalāṣṭaśataṃ śubham| śṛṇvan kāñcanavinyastaṃ sarpiḥpaśyedanantaram|" (saṅgrahe śā. a. 12)-"dadhighṛtamadhulājapuṣpākṣatodumbarāśvatthamuktāmaṇi chatradūrvākuśādarśakanyādhvajasyandanāṣṭāpadākṣāḥ nṛpaśrītarubhadrapīṭhāni, sasyāni, matsyāḥ, hayāḥ, haṃsacāṣā, vṛṣaḥ kesarī, dakṣiṇāvartaśaṅkhābjasiddhārthakāḥ, rocanā, svastikastoraṇaṃ, kīcakā veṇavaḥ, varuṇamadhu, madāsiktagaṇḍo gajaḥ, toyalambo'mbudaḥ, pūrṇakumbho, haridrādririndraḥ, phalānyāmamāṃsaṃ, sitaṃ cāmaraṃ, gauḥ savatsā, aṅganā putriṇī, mānuṣaṃ vardhamānaṃ, sahasraṃ narāṇāṃ, prayuktāni yānāni, dhanvantarirvāmano, brāhmaṇo, bhūmirabhyuddṛtā, siddhamannaṃ, varāhaśca toyātthitaḥ, trinayanamadhusūdanaskandapadmāsanāḥ, lokapālāḥ, surāḥ, khaṃ, diśo'gniḥ, sarāṃsi, sravantyaḥ, samudrāḥ, makhāḥ, māruto, jyotiṣaṃ, dharmaśāstrāṇi, tīrthāni, kāvyaṃ, dharmārthakāmāmṛtaṃ, vālakhilyādayo, vedavākyaṃ, nidhiḥ, kaustubhaḥ, kāñcanaṃ, māṇibhadraḥ, sumeruḥ, priyaṅguḥ, pradīpo, vacā, modakau, ditiraditirarundhatī, buddhiḥ, sāvitryumā''aśagaṅgā, śacī, devasenā, sudhā, śāntirlakṣmīḥ, sarasvatyapatya, kṣamā, svastiśabdo, vaṣaṭkāraḥ, oṃkārapuṇyāhadharmakriyāścaitadaṣṭottaraṃ maṅgalānāṃ śataṃ darśanātsparśanātkīrtanāccāśubhāni vyapohyārthasiddhiṃ diśatyuttamām"| aṣṭāpadaṃ-śāriphalam| akṣaḥ pāśakaḥ| varuṇamadhu-vāruṇī surā| (saṅgrahe sū. a. 3)- "gandhamālyādikaṃ vṛṣyamalakṣmīghnaṃ prasādhanam| vāso na dhārayejjīrṇaṃ malinaṃ raktamulbaṇam|| mālyaṃna lambaṃ na bahirna raktaṃ jalajādṛte| naiva cānyena vidhṛtaṃ vastraṃ puṣpamupānahau|| uttiṣṭheta tato'tyarthamartheṣvarthānubandhiṣu| ninditaṃ dīrghamapyāyurasannihitasādhanam| kṛṣiṃ vaṇijyāṃ gorakṣāmupāyairguṇinaṃ nṛpam| lokadvayāviruddhāṃ ca dhanārthī saṃśrayetkriyām|| muktavegastu gamanasvapnāhārasabhāstriyaḥ| pāṇinā''alamya niṣkrāmedratnapūjyājyamaṅgalam|| prāvrutya paryaṭedrātrau na prāvṛtya śiro'hani| madhyāhne sandhyayo rātrāvardharātre catuṣpatham|| na seveta, na śarvaryāṃ vṛkṣacaityāntacatvaram| na huṃkuryācchavaṃ, pūjyaṃ praśastānmaṅgalāni ca|| nāpasavyaṃ parikrāmennetarāṇyanudakṣiṇam| catuṣpathaṃ namaskuryātprajñātāṃśca vamaspatīn|| na vyālivyādhitāśastairnādāntakṣutpipāsitaiḥ| na chinnapucchairnaikākṣairgopṛṣṭhena ca na vrajet|| nātiprage'tisāyaṃ, na nabhomadhyage ravau| nāsannihitapānīyo nātitūrṇaṃ na santatam|| na śatruṇā nāviditairnaiko nādhārmikaiḥ saha| dadyādvartmārtavṛddhastrībhāricakridvijanmane|| cakrī-rathī| snānabhojanapānāni bāhyebhyo nācaretpuraḥ| (*nipātayenna loṣṭena na phalena phalaṃ drumāt|| na vāryamāṇaḥ praviśennādvāreṇa na cāsane| svayaṃ tiṣṭhet paragṛhe, yuktanidraṃ na bodhayet|| nācaret pāṇivākpādadṛṅmoḍhrodaracāpalam| triḥpakṣasya kacaśmaśrunakharomāṇi kartayet|| na svahastena dantairvā, snānaṃ cānu samācaret|) snānodakāvataraṇe svapnaṃ nagno na cācaret|| pañcapiṇḍānanuddhṛtya na snāyātparavāriṇi| nātmānamīkṣeta jale na taṭastho jalāśayam|| na pratisphālayedambu pāṇinā caraṇena | snātvā na mṛjyādgātrāṇi dhunuyānna śiroruhān|| nivasītārdra evāśu soṣṇīṣe dhautavāsasī| na tvambaraṃ pūrvadhṛtaṃ na ca tailavase spṛśet|| vāso'nyadanyacchayane nirgame devatārcane| dharmottarābhirarthyābhiḥ kathābhistriguṇātmabhiḥ|| madhyaṃ dinasya gamayadiṣṭaśiṣṭasahāyavān| na lokabhūpavidviṣṭaiḥ saṅgaccheta na nāstikaiḥ|| kalivairarucirna syāddhīraḥ sampadvipattiṣu| śrutādanyatra santuṣṭastatraiva ca kutūhalī|| kṣāntimān dakṣiṇo dakṣaḥ susamīkṣitakāryakṛt| hnīmān dhīmān mahotsāhaḥ saṃvibhāgī priyātithiḥ|| akṣudravṛttirgambhīraḥ sādhurāśritavatsalaḥ| (* dātā pitṛbhyaḥ piṇḍasya yaṣṭā hotā kṛpātmakaḥ|| anujñātā suvārtānāṃ dīnānāmanukampakaḥ| āśvāsakārī bhītānāṃ kruddhānāmanunāyakaḥ||) vittabandhuvayovidyāvṛttaiḥ pūjyā yathottaram| ātmadruhamamaryādaṃ mūḍhamujjhitasatpatham| sutarāmanukampeta narakārciṣmadindhanam|| parasya daṇḍaṃ nodyacchetkruddhonainaṃ nipātayet| anyatra putrācchiṣyādvā śāsanārhāddhitāśayaḥ|| nṛtyavāditragītādiṣūlbaṇāṃ nācaretkriyām| (*prasiddhakeśavāgveṣaśamasāntvaparāyaṇaḥ|) ūrdhvaṃ nābheḥ śarīrasya spṛśennādharavāsasā| na kuryānmithunībhūya śaucaṃ prati vilambanam| pāṇidvayena yugapatkaṇḍūyennātmanaḥ śiraḥ|| (*vahenna bhāraṃ śirasā yugapaccāgnivāriṇī|) pādaṃ pādena nākrāmenna kaṇḍūyenna śaucayet| na kāṃsyabhājane tau ca nopaviṣṭaḥ prasārayet|| nāsamiddhamupāsīta hutāśaṃ naiva cāśuciḥ| nānuvātaṃ na vivṛto na klānto nānyamānasaḥ|| dhamennāsyena na skandennādhaḥ kuryānna pādataḥ| na skandet-na vikiret| satataṃ na nirīkṣeta calasūkṣmāpriyāṇi ca|| nāpraśastaṃ na viṇmūtraṃ na darpaṇamamārjitam| nānyadapyatitejasvi na kruddhasya gurormūkham|| strīṃ na sravantīṃ nodakyāṃ na nagnāṃ nānyasaṅgatām| na patnīṃ bhojanasvapnakṣuttṛṭjṛmbhāsukhāsane|| śayītanaikaśayane na cāśnīyāttayā saha| tāmanīrṣyaṃśca gopāyet svairiṇīṃ nādhivāsayet|| nocchiṣṭastārakārāhutuhināṃśudivākarān| paśyenna yāyānna paṭhenna svapyānna spṛśecchiraḥ|| pāyayantīṃ carantīṃ nānyasmai gāṃ nivedayet| arkendupariveṣolkāśatakratudhanūṃṣi ca|| nānyaddevārcane kuryātkarma, dhāvenna varṣati| tithiṃ pakṣasya na brūyānnakṣatrāṇi na nirdiśet|| nātmano janmalagnarkṣadhanasāraṃ gṛhe malam| saśabdamanilaṃ hastabhrūnetrotkṣepaṇaṃ tyajet|| hīnānāryātinipuṇasevāṃ vigrahamuttamaiḥ| ārogyajīvitaiśvaryavidyāsusthitimānitām|| naikāhamapyadhivasedvāstu tacchāstragarhitam| na deśaṃ vyādhibahulaṃnāvaidyaṃ nāpyanāyakam|| nādharmijanabhūyiṣṭhaṃ nopasṛṣṭaṃ na parvatam| vaset prājyāmbubhaiṣajyasamitpuṣpatṛṇendhane|| subhikṣakṣematārogyapaṇḍitairmaṇḍite pure| nāmarāṇāṃ na siddhānāṃ śāstrāṇāṃ jugupsakaḥ|| ārādhakastrivargasya yathāyogyaṃ janasya ca| daśa karmapathān rakṣan jayedābhyantarānarīn|| paropaghātakriyayā varjayedarjanaṃ śriyaḥ| arthānāṃ bahvanarthānāmadātā'pi hyasambhavāt|| svargāpavargavibhavānayatnenādhitiṣṭhati| sāyaṃ bhuktvā laghu hitaṃ samāhitamanāḥ śuciḥ|| śāstāramanusaṃsmṛtya śarvayāṃ cātha saṃviśet| deśe śucāvanākīrṇe dvitrāpta paricārakaḥ|| yuktopadhānaṃ svāstīrṇaṃ vistīrṇāviṣamaṃ sukham| jānutulyaṃ mṛdu śubhaṃ seveta śayanāsanam|| prāgdakṣiṇaśirāḥ pādāvakurvāṇo gurūn prati| pūrvāparaniśābhāge dharmamevānucintayan|| ādadīta sadā dehāditthaṃ sāramasārataḥ| bibhyatpratikṣaṇaṃ mṛtyorayathātathaceṣṭitāt|| ārogyavibhavaprajñāvayodharmakriyāvataḥ| sukhamāyurhitaṃ coktaṃ viparītaṃ viparyaye|| 5 sarvatejonidhānaṃ hi nṛpa ityucyate bhuvi| adūṣayanmanastasmādbhaktimāṃstamupācaret|| paryastikopāśrayakopahāsavivādaniṣṭhīvanajṛmbhaṇāni| sarvāḥ prakṛtyabhyadhikāśca ceṣṭāstatsannidhāne parivarjayecca| sattvādyavasthā vividhāśca tāstāḥ samyak samīkṣyātmahitaṃ vidadhyāt| anyo'pi yaḥ kaścidihāsti mārgo hitopadeśeṣu bhajeta taṃ ca||" iti| ityabaddhakramā vihārāḥ|iti hemādriṭīkāyāmāyurvedarasāyane|

dinacaryāprakaraṇam sāmastyena nirūpitam|| 2||

Like what you read? Consider supporting this website: