Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 27 - Siṃhavijṛmbhitā

27 siṃhavijṛmbhitā|

atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa yena śroṇāparānte janapade kaliṅgavanaṃ nāma nagaram, tenopajagāma| upetya siṃhavijṛmbhitāṃ nāma bhikṣuṇīṃ paryeṣamāṇaḥ pratisattvaṃ paripṛcchan yato yataḥ paryaṭati, tena tenaiva anekāni kumāraśatāni anekāni kumārikāśatāni rathyācatvaraśṛṅgāṭakebhyaḥ saṃbhūya anubadhnanti sma| anekāni ca puruṣaśatāni anekāni ca strīśatānyarocayāmāsuḥ-eṣā kulaputra siṃhavijṛmbhitā bhikṣuṇī ihaiva kaliṅgavane nagare jayaprabhānupradatte sūryaprabhe mahodyāne prativasati aparimāṇānāṃ sattvānāmarthāya dharmaṃ prakāśayamānā||

atha khalu sudhanaḥ śreṣṭhidārako yena tatsūryaprabhaṃ mahodyānaṃ tenopasaṃkramya samantādanuvicaran anuvilokayan adrākṣīttasmin mahodyāne candrodgatān nāma vṛkṣān kūṭāgārasaṃchannānarcirvarṇārcirnirbhāsān samantādyojanamābhayā spharamāṇān, saṃpracchadanāmāṃśca patravṛkṣān chatrākārān saṃsthānaparṇacchadanān nīlavaidūryavarṇapayodāvabhāsān, kusumakośanāmāṃśca puṣpavṛkṣān himavatparvatarājaramaṇīyavicitrasaṃsthānān nānāvarṇākṣayakusumaughapravarṣaṇān tridaśapuropaśobhanapārijātakakovidārasadṛśān, sadāpakvānanupamasvāduphalanicitanāmāṃśca suphalavṛkṣān suvarṇameruśikharasaṃsthānān sadāphalasaṃpannān, vairocanakośanāmnaśca maṇirājavṛkṣānanupamamaṇiratnarājasaṃsthānān divyaratnasragmālābharaṇacintārājamaṇiratnapramuktakośasamṛddhidharān asaṃkhyeyavarṇamaṇiratnākārān, prasādananāmāṃśca vastravṛkṣān nānāvarṇadivyaratnavastrakośapramuktapralambopaśobhitān, pramodananāmnaśca vādyavṛkṣān divyātirekatūryamanojñamadhuranirghoṣān, samantaśubhavyūhanāmnaśca gandhavṛkṣān sarvadigapratihatasarvākāramanojñagandhābhipramodanānadrākṣīt| utsasarastaḍāgapuṣkiriṇīśca saptaratneṣṭakānicitāścaturdikṣu vibhaktaratnasopānāḥ kālānusāricandanaparidigdhavividharatnavedikāparivṛtāḥ, nīlavaidūryamaṇirājakṛtatalasaṃsthānāḥ, jāmbūnadakanakavālikāstīrṇatalāḥ, manojñadivyagandhāṣṭāṅgopetavāriparipūrṇāḥ, vicitravarṇadivyagandhasparśaratnotpalapadmakumudapuṇḍarīkasaṃchāditasalilāḥ, divyātirekamanojñarūpanānāśakunigaṇamadhuranirghoṣanikūjitāḥ, vividhadivyaratnasuruciradrumapaṅkiparikṣepopaśobhitāḥ| sarveṣu ca teṣu nānāratnavṛkṣamūleṣu vicitramanojñarūpāṇi ratnasiṃhāsanāni prajñaptāni acintyānekavividharatnavyūhāni, nānādivyaratnavastraprajñaptopacārāṇi, sarvākāradivyagandhadhūpanirdhūpitāni, divyātikrāntaratnapaṭṭābhipralambitavicitraratnavitānavitatāni, nānāratnavicitrajāmbūnadakanakajālasaṃchannāni, ratnakiṅkiṇījālamanojñamadhuranirghoṣāṇi, anekadivyaratnāsanaśatasahasraparivārāṇyapaśyat| sa kvacidratnavṛkṣamūle ratnapadmagarbhasiṃhāsanaṃ prajñaptamapaśyat| kvacidgandharājamaṇiratnapadmagarbhasiṃhāsanam, kvacinnāgavyūhamaṇirājapadmagarbhasiṃhāsanam, kvacidratnasiṃhaskandhamaṇirājapadmagarbhasiṃhāsanam, kvacidvairocanamaṇirājapadmagarbhasiṃhāsanam, kvaciddigvirocanamaṇirājapadmagarbhasiṃhāsanam, kvacidindravajramaṇirājapadmagarbhasiṃhāsanam, kvacijjagadrocanamaṇirājapadmagarbhasiṃhāsanam, kvacidratnavṛkṣamūle sitābhamaṇirājapadmagarbhasiṃhāsanaṃ prajñaptamapaśyat| sarvāvacca tanmahodyānaṃ nānāratnākīrṇatalaṃ mahāsāgaramiva ratnadvīpākīrṇamapaśyat nīlavaiḍūryarājakhacitasarvaratnapratyarpitakācilindikasukhasaṃsparśabhūmibhāgaṃ caraṇanikṣepotkṣeponnāmāvanāmavigataṃ vajraratnarājamayasukhasaṃsparśamanojñagandhanalinasaṃstīrṇatalaṃ haṃsakrauñcamayūrakuṇālakalaviṅkakokilajīvaṃjīvakarutanirnādamadhuranirghoṣaṃ divyaratnacandanadrumavanasuracitapraviṣṭavyūhopaśobhitaṃ vicitraratnapuṣpamegharatnakusumākṣayadhārābhipravarṣitaṃ miśrakāvanaprativiśiṣṭaṃ suracitanānāratnakūṭāgārātulagandharājasatatapradhūpitopacāraṃ sudharmadevasabhāprativiśiṣṭavyūhaṃ upariṣṭāddivyātirekavicitraratnajālasaṃchannaṃ muktāmaṇipuṣpahārakalāpapralambitopaśobhitadeśaṃ samantādratnakiṅkiṇīvicitravinyāsojjvalitasuvarṇajālapariṣkṛtaṃ vividhavādyavṛkṣaratnatālakiṅkiṇījālamārutasamīritamadhuramanojñaśabdanirghoṣaṃ vaśavartidevarājapramukhāpsaraḥsaṃgītirutaparamaramaṇīyanirghoṣaṃ vicitravarṇadivyakalpadūṣyameghābhipravarṣaṇavirājitaṃ mahāsāgaramivānantavarṇāvabhāsamasecanakadarśanamacintyāsaṃkhyeyaratnavyūhakūṭāgāraśatasahasrapratimaṇḍitaṃ tridaśendrapuramiva sudarśanaṃ sarvākāranānāratnabhaktipratimaṇḍitaṃ supariṇatacchatravinyāsasamantaśubhadarśanaṃ mahendralokamiva citrakūṭopaśobhitaṃ sadāpramuktamanojñamahāprabhāvabhāsaṃ jagadrocanamaṇiratnarājaprabhājvalitamiva mahābrahmavihāramasaṃkhyeyalokadhātvadhiṣṭhānākāśakośavipulāpramāṇāvakāśaṃ tatsūryaprabhaṃ mahodyānamapaśyat siṃhavijṛmbhitāyā bhikṣuṇyā mahatā acintyarddhiprabhāvabalādhānena||

atha khalu sudhanaḥ śreṣṭhidārakaḥ imānevamapramāṇācintyaguṇasamuditān mahodyānavyūhān bodhisattvakarmavipākapariniṣpannān lokottaravipulakuśalamūlanirjātānacintyabuddhapūjopasthānaniṣyandasaṃbhavān sarvalokagatānavaśeṣakuśalamūlāsaṃhāryān māyāgatadharmasvabhāvanirvṛttān vimalavipulaśubhapuṇyavipākasaṃbhūtān siṃhavijṛmbhitāyā bhikṣuṇyāḥ pūrvasukṛtasucaritaniṣyandabalādhānasaṃbhūtānasādhāraṇān saśrāvakapratyekabuddhairasaṃhāryān sarvatīrthyaparapravādibhiranavamardyān sarvamārapathasamudācārairanavalokyān sarvabālapṛthagjanaiḥ samantādanuvilokayannadrākṣīt| sarveṣu ca teṣu nānāratnavṛkṣamūlagateṣu mahāsiṃhāsaneṣu siṃhavijṛmbhitāṃ bhikṣuṇīṃ saṃniṣaṇṇāṃ mahāparivāraparivṛtāṃ prāsādikenātmabhāvena praśānteryāpathāṃ śāntendriyāṃ śāntamanasaṃ suguptāṃ jitendriyāṃ nāgamiva sudāntāṃ hradamiva acchānāvilaviprasannacittāṃ cintāmaṇirājamiva sarvakāmapradāṃ padmamiva vāriṇānupaliptāṃ lokadharmaiḥ, siṃha iva vigatabhayaromaharṣāṃ vaiśāradyaviśuddhyā, mahācalendrarājamivāprakampāṃ śīlaviśuddhyā, manoharagandharājamiva jagaccittaprahlādanakarīṃ himacandanamiva kleśaparidāhapraśamanakarīṃ sudarśanabhaiṣajyarājamiva sarvajagadduḥkhavyupaśamanakarīṃ varuṇapāśamivāmoghadarśanāṃ tathāgataprabhāmiva kāyacittaprasrabdhisukhasaṃjananīṃ mahābrahmāṇamiva vigatarāgadoṣamohaparyutthānām udakaprasādakamaṇiratnarājamiva kleśāvilasattvacittaprahlādanakarīṃ sukṣetramiva kuśalamūlavivardhanīm| teṣu cāsanaparivāreṣu vicitrāṃ parṣadaṃ saṃniṣaṇṇāmadrākṣīt||

sa kvacidāsanaparivāre maheśvaradevaputrapramukhānāṃ śuddhāvāsakāyikānāṃ devaputrāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmakṣayavimokṣasaṃbhedaṃ nāma dharmamukhaṃ prakāśayamānāmapaśyat| kvacidāsanaparivāre rucirabrahmapramukhānāṃ brahmakāyikānāṃ devaputrāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ samantatalabhedaṃ nāma svaramaṇḍalaviśuddhiṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre vaśavartidevarājapramukhānāṃ paranirmitavaśavartidevarājapramukhānāṃ paranirmitavaśavartināṃ devaputrāṇāṃ sadevakanyāparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ bodhisattvāśayaviśuddhivaśitāvyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre sunirmitadevarājapramukhānāṃ nirmāṇaratīnāṃ devaputrāṇāṃ sadevakanyāparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ sarvadharmaśubhavyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre saṃtuṣitadevarājapramukhānāṃ tuṣitakāyikānāṃ devaputrāṇāṃ sadevakanyāparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ svacittakośāvartaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre suyāmadevarājapramukhānāṃ devaputrāṇāṃ sadevakanyāparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmanantavyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre śakradevarājapramukhānāṃ trāyastriṃśakāyikānāṃ devaputrāṇāṃ sadevakanyāparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmudvegamukhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre sāgaranāgarājapramukhānāṃ śataraśminandopanandamanasyairāvatānavataptaprabhṛtīnāṃ nāgarājñāṃ sanāgakanyānāṃ nāgakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ buddhaviṣayaprabhāvyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre vaiśravaṇamahārājapramukhānāṃ yakṣendrāṇāṃ sayakṣakanyāyakṣakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ jagatparitrāṇakośaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre dhṛtarāṣṭragandharvarājapramukhānāṃ gandharvāṇāṃ sagandharvakanyāgandharvakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmakṣayapraharṣaṇaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre rāhvasurendrapramukhānāmasurendrāṇāṃ sāsurakanyāsurakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ dharmadhātujñānayavegavyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre mahāvegadhārigaruḍendrapramukhānāṃ garuḍendrāṇāṃ sagaruḍakanyāgarūḍakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ bhavasāgarasaṃtrāsaviṣayaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre drumakinnararājapramukhānāṃ kinnarendrāṇāṃ sakinnarakanyākinnarakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ buddhacaryāvabhāsaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre bhṛkuṭīmukhamahoragendrapramukhānāṃ mahoragendrāṇāṃ samahoragakanyāmahoragakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ buddhaprītisaṃbhavaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre'nekeṣāṃ strīpuruṣadārakadārikāśatasahasrāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ jñānaviśeṣagamanaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre nityaujoharadrumarājarākṣasendrapramukhānāṃ rākṣasendrāṇāṃ sarākṣasakanyārākṣasakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ kṛpāsaṃbhavaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre śrāvakayānādhimuktānāṃ sattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ jñānaviśeṣaprabhāvaṃ nāma dharmamukhaṃ saṃprakāśayamānāpaśyat| kvacidāsanaparivāre pratyekabuddhayānādhimuktānāṃ sattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmudārabuddhaguṇāvabhāsaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre mahāyānādhimuktānāṃ sattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ samantamukhaṃ nāma samādhijñānālokamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre prathamacittotpādikānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ sarvabuddhapraṇidhikūṭaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre dvitīyabhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ virajomaṇḍalaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre tṛtīyabhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ praśāntavyūhaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre caturthībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ sarvajñatāvegaviṣayasaṃbhavaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre pañcamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ cittalatākusumagarbhaṃ nāma samādhimukhaṃ saṃprakāśayamānamapaśyat| kvacidāsanaparivāre ṣaṣṭhībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ vairocanagarbhaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre saptamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ samantabhūmyalaṃkāraṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre aṣṭamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ dharmadhātupañjarasuvibhaktaśarīraviṣayaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre navamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmanilambhabalanilayavyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre daśamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmanāvaraṇamaṇḍalaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat| kvacidāsanaparivāre saṃniṣaṇṇasya vajrapāṇiparṣanmaṇḍalasya siṃhavijṛmbhitāṃ bhikṣuṇīṃ jñānavajranārāyaṇavyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat| iti hi yāvatyaḥ sarvopapattyāyatanasaṃbhedeṣu sattvaprajñaptayaḥ sattvagatayaḥ, tāsu ye sattvāḥ paripakvā vainayikā bhājanībhūtāḥ, teṣāṃ tasmin mahodyāne samavasṛtya pratyekamāsanaparivārasaṃniṣaṇṇānāṃ nānāśayānāṃ nānādhimuktānāṃ niyatāśayānāṃ ghanarasaśraddhānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ tathā tathā dharmaṃ deśayamānāmapaśyat, yatsarve niyatā bhavantyanuttarāyāṃ samyaksaṃbodhau| tatkasya hetoḥ? yathāpi tatsiṃhavijṛmbhitāyā bhikṣuṇyāḥ samantacakṣurupekṣāvatīpramukhāni sarvabuddhadharmanirdeśapramukhāni dharmadhātutalaprabhedapramukhāni sarvāvaraṇamaṇḍalavikiraṇapramukhāni sarvajagatkuśalacittasaṃbhavapramukhāni viśeṣavativyūhapramukhāni asaṅganayagarbhapramukhāni dharmadhātumaṇḍalapramukhāni cittakośapramukhāni samantarucitābhinirhāragarbhapramukhāni daśaprajñāpāramitāmukhāsaṃkhyeyaśatasahasrāṇyavakrāntāni| ye ca tatsūryaprabhaṃ mahodyānaṃ bodhisattvāstadanye sattvāḥ praviśanti siṃhavijṛmbhitāyā bhikṣuṇyā darśanāya dharmaśravaṇāya, sarve te siṃhavijṛmbhitāyā bhikṣuṇyāḥ prathamaṃ kuśalamūladharmasamudāneṣu niyojitā yāvadanuttarāyāḥ samyaksaṃbodheravivartyāḥ kṛtāḥ||

atha khalu sudhanaḥ śreṣṭhidārakaḥ siṃhavijṛmbhitāyā bhikṣuṇyā imāmevaṃrūpāmudyānasaṃpadaṃ vihārasaṃpadaṃ caṃkramasaṃpadaṃ paribhogasaṃpadaṃ śayyāsanasaṃpadaṃ parṣanmaṇḍalasaṃpadamādhipateyasaṃpadamṛddhivikurvitasaṃpadaṃ sarasvatīvyūhasaṃpadaṃ dṛṣṭvā acintyaṃ ca dharmanayaṃ śrutvā vipuladharmameghābhiṣyanditacittaḥ siṃhavijṛmbhitāyā bhikṣuṇyā abhimukhamāśayaviśuddhisaṃpadaṃ saṃpraṇīto'nekaśatasahasrakṛtvaḥ pradakṣiṇīkariṣyāmīti| atha siṃhavijṛmbhitāyā bhikṣuṇyāḥ sarvaṃ tanmahodyānaṃ saparṣanmaṇḍalavyūhamudāreṇāvabhāsena sphuṭamavabhāsitam| anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtvā evaṃ saṃjānāti-pradakṣiṇīkurvaṃśca samantādabhimukhaṃ siṃhavijṛmbhitāṃ bhikṣuṇīmadrākṣīt| sa purataḥ prāñjaliḥ sthitvā evamāha-mayā ārye, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryā-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

avocat-ahaṃ kulaputra sarvamanyanāsamuddhātitasya bodhisattvavimokṣasya lābhinī| āha-ka etasya ārye sarvamanyanāsamuddhātitasya bodhisattvavimokṣasya viṣayaḥ? āha-eṣa kulaputra tryadhvagatavyūhaikacittakṣaṇakoṭivijñaptisvabhāvo jñānālokaḥ| āha-ka etasya ārye jñānālokasya viṣayaḥ? āha-etanmama kulaputra jñānālokamukhamāyūhatyā niryūhatyāḥ sarvadharmopapanno nāma samādhirājāyate, yasya samādheḥ sahapratilābhena manomayaiḥ kāyaiḥ sarvāsu daśasu dikṣu sarvalokadhātuṣvekajātipratibaddhānāṃ tuṣitabhavanagatānāṃ sarvabodhisattvānāmekaikasya bodhisattvasya anabhilāpyabuddhakṣetraparamāṇurajaḥ samairātmabhāvairanabhilāpyabuddhakṣetraparamāṇurajaḥsamābhiḥ pūjāvimātrābhiḥ pūjāprayogāyopasaṃkramāmi, yaduta devaindrakāyairnāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyendrakāyaiḥ puṣpameghaparigṛhītairgandhameghaparigṛhītairdhūpameghaparigṛhītairmālyameghaparigṛhītairvilepana-meghaparigṛhītaiścūrṇameghaparigṛhītairvastrameghaparigṛhītaiśchatrameghaparigṛhītairdhvajameghaparigṛhītaiḥ patākāmeghaparigṛhītai ratnābharaṇameghaparigṛhītai ratnajālavyūhameghaparigṛhītai ratnavitānavyūhameghaparigṛhītai ratnapradīpavyūhameghaparigṛhītai ratnāsanavyūhameghaparigṛhītaiḥ pūjāprayogāya upasaṃkramāmi| yathā tuṣitabhavanagatānāmekajātipratibaddhānāṃ bodhisattvānāṃ pūjāprayogāyopasaṃkramāmi, evaṃ kukṣigatānāṃ jāyamānānāmantaḥpuramadhyagatānāmabhiniṣkramatāṃ bodhimaṇḍamupasaṃkramatāṃ bodhimaṇḍavaragatānāmanuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ sarvatathāgatānāṃ sarvadharmacakraṃpravartayatāmevaṃ devabhavanagatānāṃ nāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyabhavanagatānāṃ yāvatsarvajagaccittāśayān saṃtoṣayitvā parinirvāyamāṇāmevaṃrūpairmanomayairātmabhāvairevaṃrūpāṃ pūjāṃ kurvāṇānāṃ sarvatathāgatānāmupasaṃkramāmi| ye ca sattvā mamedaṃ buddhapūjopasthānakarma prajānanti, te sarve niyatā bhavanti anuttarāyāṃ samyaksaṃbodhau| ye ca sattvā māmupasaṃkrāmanti, teṣāmahaṃ sarveṣāmetāmeva prajñāpāramitāvavādānuśāsanīṃ dadāmi| ahaṃ kulaputra jñānacakṣuṣā sarvasattvān paśyāmi| na ca sattvasaṃjñāmutpādayāmi, na manye| sarvajaganmantrasaṃjñāmudrāṃ śṛṇomi, na ca manye sarvavākpathānabhiniviṣṭatvāt| sarvatathāgatān paśyāmi, na ca manye dharmaśarīraparijñānatvāt| sarvatathāgatadharmacakrāṇi ca saṃghārayāmi, na ca manye dharmasvabhāvānubuddhatvāt| praticittakṣaṇaṃ sarvadharmadhātuṃ spharāmi, na ca manye māyāgatadharmatāvabuddhatvāt| etamahaṃ kulaputra sarvamanyanāsamuddhātitaṃ bodhisattvavimokṣaṃ prajānāmi| kiṃ mayā śakyaṃ bodhisattvānāmanantamadhyadharmadhātvavatīrṇānāṃ caryāṃ jñātuṃ guṇān vaktum, ye te sarvadharmamanyanāvihāriṇaśca ekaparyaṅkena ca sarvadharmadhātuṃ spharanti| ye te svakāyāntargatāni sarvabuddhakṣetrāṇi saṃdarśayanti, ekakṣaṇena ca sarvatathāgatānupasaṃkrāmanti| yeṣāmātmabhāve sarvabuddhavikurvitāni pravartante| ye ekaromnā bahvanabhilāpyānabhilāpyāni buddhakṣetrāṇyabhūtkṣipanti| ye te svaromavivare'nabhilāpyānabhilāpyalokadhātusaṃvartavivartakalpānādarśayanti| ye ekakṣaṇenānabhilāpyānabhilāpyakalpasaṃvāsasamatāṃ samavasaranti| ye ekakṣaṇena anabhilāpyānabhilāpyān kalpān saṃsaranti|

gaccha kulaputra, ihaiva dakṣiṇāpathe durge janapade ratnavyūhaṃ nāma nagaram| tatra vasumitrā nāma bhāgavatī prativasati| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārakaḥ siṃhavijṛmbhitāyā bhikṣuṇyāḥ pādau śirasābhivandya siṃhavijṛmbhitāṃ bhikṣuṇīmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya siṃhavijṛmbhitāyā bhikṣuṇyā antikāt prakrāntaḥ||25||
Like what you read? Consider supporting this website: