Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 12 - Jayoṣmāyatana


12 jayoṣmāyatanaḥ| atha khalu sudhanaḥ śreṣṭhidārako'parājitadhvajabodhisattvavimokṣajñānāvabhāsitaḥ acintyabuddhaviṣayavikurvitapratyakṣavihārī acintyabodhisattvavimokṣapratyakṣajñānābhijñaḥ acintyabodhisattvasamādhijñānāvabhāsitacittaḥ sarvakālasamavasaraṇasamādhijñānāvabhāsapratilabdhaḥ sarvasaṃjñāsaṃgatasamavasaraṇasamādhiviṣayāvabhāsitaḥ sarvajagadviśeṣavatijñānālokapratilabdhaḥ sarvatryadhvānugatagocaravihārābhimukhaḥ advayavikalpasamatānirdeśajñānaparamaḥ sarvārambaṇaprasaritajñānālokaḥ sattvaśraddhābhimukhakṣāntiviśuddhayadhimuktikośakuśalaḥ svabhāvadharmakṣāntiniścayajñānālokapratilabdhaḥ sarvatrānugatābhijñabodhisattvacaryāsvabhāvabhāvanāvirahitacittaḥ sarvajñatāvegāvivartyacitto daśabalajñānavidyudavabhāsapratilabdhaḥ dharmadhātunirghoṣābhilāṣāvitṛptacittaḥ sarvajñatāvihāragocarāvataraṇapratipatticittaḥ anantabodhisattvacaryāvyūhābhinirhāracitto'nantabodhisattvamahāpraṇidhānamaṇḍalapariśodhanacittaḥ anantamadhyalokadhātujālākṣayānugamajñānābhimukhacittaḥ anantasattvasāgaraparipākavinayāsaṃkucitacittaḥ anantabodhisattvacaryāviṣayaṃ saṃpaśyan anantalokadhātugativimātratāṃ saṃpaśyan anantalokadhātuvibhaktivicitratāṃ saṃpaśyan ananta lokadhātusūkṣmodārārambaṇāntargatāṃ saṃpaśyan anantalokadhātupratiṣṭhānasaṃjñājālavicitritāṃ saṃpaśyan anantalokadhātuvyavahāraprajñaptisaṃvṛtivimātratāṃ saṃpaśyan anantasattvādhimuktivimātratāṃ saṃpaśyan anantasattvavibhaktivimātratāṃ saṃpaśyan anantasattvaparipākavinayānugamaṃ saṃpaśyan anantasattvadikkālasaṃjñāgatavicitratāṃ saṃpaśyan kalyāṇamitrāṇyabhimukhīkurvāṇo'nupūrveṇa yena īṣāṇe janapade jayoṣmāyatano brāhmaṇaḥ, tenopasaṃkrāntaḥ| tena ca samayena jayoṣmāyatano brāhmaṇa ugraṃ tapaḥ tapyati sarvajñatāmārambaṇīkṛtya| tasya caturdiśaṃ mahānagniskandhaḥ parvatamātrojjvalitaḥ| abhyudgatamahāparvataprapātaḥ kṣuradhārāmārgaḥ saṃdṛśyate|| atha khalu sudhanaḥ śreṣṭhidārako jayoṣmāyatanasya brāhmaṇasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam, śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| sa āha-gaccha kulaputra, etaṃ kṣuradhāramārgaṃ parvatamabhiruhya atra agnikhadāyāṃ prapata| evaṃ te bodhisattvacaryā pariśuddhiṃ gamiṣyati|| atha khalu sudhanasya śreṣṭhidārakasya etadabhavat-durlabhā aṣṭākṣaṇavinivṛttiḥ| durlabho mānuṣyapratilābhaḥ| durlabhā kṣaṇasaṃpadviśuddhiḥ| durlabho buddhotpādaḥ| durlabhā avikalendriyatā| durlabho buddhadharmaśravaḥ| durlabhaṃ satpuruṣasamavadhānam| durlabhāni bhūtakalyāṇamitrāṇi| durlabho bhūtanayānuśāsanopasaṃhāraḥ| durlabhaṃ samyagjīvitaṃ manuṣyaloke| durlabhā dharmānudharmapratipattiḥ| haivāyaṃ māro bhaviṣyati mārādhiṣṭhito mārakāyiko kalyāṇamitrapratirūpako bodhisattvakhaṇḍako , yo mama kuśalamūlāntarāyāya pratipannaḥ, yo mama jīvitanirodhāya abhyutthitaḥ| haiva mamāntarāyaṃ kartukāmaḥ sarvajñatāyām| khalu māṃ viṣameṇa pathā praṇetukāmaḥ| khalu me dharmamukhāntarāyaṃ kartukāmo buddhadharmādhigamāya| tasyaivaṃ cintāmanasikāraprayuktasya daśa brahmasahasrāṇyuparyantarikṣe sthitvā evamāhuḥ- kulaputra evaṃ cetanāṃ dṛḍhīkārṣīḥ| eṣa kulaputra āryo vajrārciḥsamādhyavabhāsalabdhaḥ avivartyavīryo mahārambhottāraṇapratipannaḥ, sarvajagatsnehaparyādānāyābhyutthitaḥ, sarvadṛṣṭigatajāladālanāya prayuktaḥ, sarvakleśakarmakakṣanirdahanāya pratyupasthitaḥ, sarvākṣaṇajñānakāntārāvabhāsanāyodyuktaḥ, sarvasattvajarāmaraṇaprapātabhayavinivartanāya vyavasthitaḥ, tryadhvāndhakāravidhamanatāyai abhiyuktaḥ, sarvadharmaraśmipramuñcanatāyai pratipannaḥ| etasya hi kulaputra, pañcatapastapyamānasya yāvantaḥ kecidbrāhmaṇāḥ kartṛtvamīśvaratvaṃ sarvalokajyeṣṭhatvamātmani manyante vividhadṛṣṭigatābhiniviṣṭāḥ tasya asamogratapovratasamādānaprabhāveṇa sarve svabhavaneṣu na ramante| te dhyānaratimanāsvādayanto'sya sakāśamupasaṃkrāmanti| tāneṣa āgatānṛddhayanubhāvenābhibhūya ugravratatapasā ca tebhyaḥ sarvadṛṣṭigatavinivartanāya sarvamānamadaprahāṇāya ca dharmaṃ deśayati| sarvajaganmahāmaitrīmahākarūṇāspharaṇatāyai bodhyāśayadṛḍhīkaraṇatāyai bodhicittotpādavipulakaraṇatāyai sarvabuddhasaṃdarśanābhimukhatāyai buddhasvaramaṇḍalapratilambhaparipūraṇāya sarvatrānuravaṇabuddhaghoṣāpratighātānāvaraṇatāyai ca dharmaṃ deśayati|| daśa ca mārasahasrāṇyuparyantarīkṣe sthitvā divyairmaṇiratnairabhyavakīrya evamāhuḥ-asya kulaputra, pañcatapastapyato'smādarciḥskandhādābhā niścaritvā asmadbhavanānyātmabhāvanābhavanābharaṇaparibhogāṃśca jihmīkurvanti| te vayaṃ saṃvegajātāḥ saparivārāḥ etasya sakāśamupasaṃkramāma| upasaṃkrāntānāṃ caiṣā'smākaṃ tathā dharmaṃ deśayati, yathā svacittapratilabdhā bodhāya cittamutpādya avinivartanīyā bhavāmo'nuttarayāṃ samyaksaṃbodhau|| daśa ca vaśavartidevarājasahasrāṇi divyaiḥ puṣpairabhyavakīrya evamāhuḥ-vayaṃ kulaputra, asya pañcatapastapyataḥ svabhavaneṣu ratiṃ na vindāmaḥ| te vayaṃ svasvajanaparivārā etasya sakāśamupasaṃkramāmaḥ| sa eṣo'smākamupasaṃkrāntānāṃ svacittavaśavartitāpratilābhāya dharmaṃ deśayati| sarvakleśavaśitāpratilābhāya yathābhiprāyopapattivaśitāpratilābhāya sarvakarmāvaraṇaviśuddhivaśitāpratilābhāya sarvasamāpattivaśavartitāpratilābhāya pariṣkāravaśitāvyūhapariśuddhaye yathābhiprāyavaśavartitāyai ca dharmaṃ deśayati|| daśa ca sunirmitadevarājasahasrāṇyuparyantarikṣe sthitvā divyasaṃgītaprayoganirnādamadhuranirghoṣeṇa pūjāṃ kṛtvā evamāhuḥ- etasya kulaputra pañcatapastapyata ebhyo'gnikūṭebhyastadrūpā prabhā niścarati, yayā asmākamimāni vimānānyuttapyante, viśudhyanti, prabhāsvaratarāṇi bhavanti| imāni cābharaṇāni, imāścāpsarasaḥ, vayamapīdānīṃ sadevaputrāpsarogaṇaparivārā na kāmeṣu ratiṃ vindāmaḥ| na kāmasukhamabhinandāmaḥ| te vayaṃ prahlāditakāyacittāḥ etasya sakāśamupasaṃkramāmaḥ| sa eṣo'smākamupasaṃkrāntānāṃ cittaviśuddhaye dharmaṃ deśayati| cittaprabhāsvaratāyai cittakalyāṇatāyai cittakarmaṇyatāyai cittaprītisaṃjananatāyai daśabalajñānapratilābhaviśuddhaye mahādharmavegavivardhanatayai kāyaviśuddhaye apramāṇabuddhakāyābhinirharaṇatāyai vāgviśuddhaye tathāgataghoṣapratilābhāya cittaviśuddhaye sarvajñatāpratilābhāya dharmaṃ deśayati|| daśa ca saṃtuṣitadevarājasahasrāṇi sadevaputrāpsaragaṇoparivārāṇi uparyantarikṣe sthitvā sarvagandhacūrṇameghavarṣamabhipravṛṣya pūjayitvā namaskṛtya evamāhuḥ-asya kulaputra, pañcatapastapyamānasya asmākaṃ svabhavaneṣu ratirna bhavati| te vayamanabhiratāḥ santaḥ etasya sakāśamupasaṃkramāmaḥ| tata eṣo'smākamupasaṃkrāntānāṃ sarvaviṣayānavekṣatāyai dharmaṃ deśayati| saṃtuṣṭicittatāyai cittaparituṣṭitāyai kuśalamūlasaṃjananatāyai bodhicittotpādapratilābhāya yāvatsarvabuddhadharmaparipūraṇāya dharmaṃ deśayati|| daśa ca suyāmadevarājasahasrāṇi sadevaputrāpsarogaṇaparivārāṇi divyāni māndāravakusumavarṣāṇyabhipravṛṣya evamāhuḥ- asya kulaputra pañcatapastapyamānasya asmākaṃ divyasaṃgītiṣu ratirna bhavati| te vayamanabhiratā etasya sakāśamupasaṃkramāmaḥ| tata eṣo'smākamupasaṃkrāntānāṃ sarvakāmarativinivartanatāyai yāvatsarvabuddhadharmapratilābhāya dharmaṃ deśayati|| daśa ca śakradevendraśatasahasrāṇi pratyekaṃ dvātriṃśadbhirupendraiḥ sadevaputrāpsarogaṇaparivāraiḥ sārdhaṃ divyavastraratnābharaṇakusumameghavarṣamabhipravṛtya evamāhuḥ-asya kulaputra pañcatapastapyamānasya asmākaṃ sarvaśakrabhavanodyānakrīḍāvanadivyatūryatālopacārasaṃgītiparibhogeṣu ratirna bhavati| te vayamanabhiratā etasya sakāśamupasaṃkramāmaḥ| tata eṣo'smākamupasaṃkrāntānāṃ sarvakāmaratiprahāṇāya dharmaṃ deśayati| sarvamidamanityaṃ calaṃ vyayadharmamiti vācamudīrayati| sarvamadapramādasamucchedanāya dharmaṃ deśayati anuttarabodhicchandavivardhanatāyai| api tu khalu punaḥ kulaputra asya saṃprekṣitena imāni meruśikharāṇi saṃprakampitāni| te vayaṃ vyathitasaṃvignacittāḥ sarvajñatācittotpādanadṛḍhatayā sarvajñatājñāne praṇidhimabhinirharāmaḥ|| daśa ca nāgasahasrāṇi airāvatanandopanandanāgarājapramukhāni uparyantarikṣe gatāni divyakālānusāricandanameghairnāgakanyāsaṃgītinirnādamadhuranirghoṣairdivyagandhodakadhārāprasṛtapramuktairabhipravṛṣya evamāhuḥ-asya kulaputra pañcatapastapyata ebhyo mahāgniskandharāśibhya ābhāḥ pramuktāḥ sarvanāgabhavanānyavabhāsya vālikāvarṣasuparṇibhayānyapanayanti| krodhapravṛttiṃ caiṣāṃ praśamayitvā āśayaṃ prahlādya manaḥ prasādayanti| tata eṣo'smākaṃ prasannacittānāṃ dharmaṃ deśayati, yaduta hīnanāgagativijugupsanatāyai sarvāvaraṇīyakarmaprahāṇāya| atyayaṃ deśayitvā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya sarvajñatāyāṃ pratiṣṭhāpayati|| daśa ca yakṣendrasahasrāṇi gaganatale sthitvā nānāvidhayā pūjayā pūjayitvā jayoṣmāyatanaṃ brāhmaṇaṃ sudhanaṃ ca śreṣṭhidārakamevamāhuḥ-asya kulaputra pañcatapastapyamānasya asmatpārṣadānāṃ manuṣyeṣu maitraṃ cittaṃ saṃjāyate| sarvayakṣarākṣasakumbhāṇḍāśca maitracittā bhavanti| te maitracittā aviheṭhanapratipannā asmatsakāśamupasaṃkrāmanti-vayamapīdānīṃ maitryādhipatyenābhibhūtāḥ sveṣu sveṣu bhavaneṣu ratiṃ na vindāmaḥ| te vayaṃ sasvajanaparivārā etasya sakāśamupasaṃkramāmaḥ| tadasmākamupasaṃkrāntānāmasya śarīraniryātā prabhā avabhāsya sarvaśarīraṃ sukhena spharati| sa eṣo'smākaṃ prīṇitakāyacittānāṃ tathā dharmaṃ deśayati, yadanekeṣāṃ yakṣarākṣasakumbhāṇḍakaṭapūtanānāṃ bodhāya cittānyutpadyante|| daśa ca gandharvendrasahasrāṇyuparyantarikṣe sthitvā evamāhuḥ-asmākamapi kulaputra svabhavaneṣu vasatāmasya pañcatapastapyata ebhyo'gnikūṭebhya ābhā niścaritvā asmadbhavanānyavabhāsayati| te vayaṃ tayā prabhayā spṛṣṭā acintyasukhasamarpitā etasyāntikamupasaṃkramāmaḥ| upasaṃkrāntānāmeṣo'smākaṃ tathā dharmaṃ deśayati, yadavivartyā bhavāmo'nuttarāyāḥ samyaksaṃbodheḥ|| daśa ca asurendrasahasrāṇi mahāsamudrādabhyudgamya ākāśe dakṣiṇaṃ jānumaṇḍalamavanāmyakṛtāñjalipuṭāni namasyamānāni evamāhuḥ-asya kulaputra, pañcatapastapyato'smākaṃ sarve'suralokāḥ sasāgarāṇi saśailāni ca mahāpṛthivīmaṇḍalāni prakampante| tato vayaṃ save nihatamānamadadarpā vratatapobhibhūtā etasya sakāśamupasaṃkramāmaḥ| upasaṃkrāntānāmeṣo'smākaṃ sarvamāyāśāṭhyaprahāṇāya gambhīradharmakṣāntyavatārāya acaladharmatāpratiṣṭhānāya daśabalajñānapariniṣpattaye ca dharmaṃ deśayati|| daśa ca garuḍendrasahasrāṇi mahāvegadhārigaruḍendrapramukhāni udāraṃ māṇavakarūpamabhinirmāya evamāhuḥ-asya kulaputra, pañcatapastapyata ebhyo'gnirāśibhyaḥ prabhā niścaritvā asmadbhavanānyavabhāsya saṃkampayati| te vayaṃ bhītāstrastāḥ saṃvignamanasa etasyāntikamupasaṃkramāmaḥ| sa eṣa kulaputra, asmān dharmadeśanayā mahāmaitryāṃ saṃniyojayati| mahākaruṇāyāṃ samādāpayati| saṃsārasāgarāvagāhanatāyāṃ saṃniyojayati| kāmapaṅkanimagnasattvābhyuddharaṇāya saṃniyojayati| bodhyāśayamukhaviśuddhau prayojayati| prajñopāyatīkṣṇatāyāṃ saṃniyojayati| yathāparipakvasattvavinayāyodyojayati|| daśa ca kinnarendrasahasrāṇi uparyantarikṣe sthitvā evamāhuḥ-asya kulaputra pañcatapastapyato vāyusamīritābhyo'smadbhavanagatatālapaṅktibhyaḥ kiṅkiṇījālaratnasūtradāmavādyavṛkṣebhyo sarvavādyabhāṇḍaratnābharaṇagṛhaparibhogebhyo buddhaśabdo niścarati| dharmaśabdo'vivartyabodhisattvasaṃghaśabdo bodhisattvaprasthānapraṇidhānaśabdo niścarati| amuṣyāṃ lokadhātusaṃkhyāyāmamuko nāma bodhisattvo bodhāya praṇidadhāti| amuṣyāṃ lokadhātusaṃkhyāyāmamuko nāma bodhisattvo duṣkaraparityāgaṃ karoti| amuṣyāṃ lokadhātusaṃkhyāyāmevaṃnāmā bodhisattvo sarvajñatājñānamaṇḍalaṃ pariśodhayati| amuṣyāṃ lokadhātusaṃkhyāyāmevaṃnāmā bodhisattvo bodhimaṇḍamupasaṃkrāmati| amuṣyāṃ lokadhātusaṃkhyāyāmevaṃnāmā bodhisattvo savāhanaṃ māraṃ parājitya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| amuṣyāṃ lokadhātusaṃkhyāyāmevaṃnāmā tathāgato dharmacakraṃ pravartayati| amuṣyāṃ lokadhātusaṃkhyāyāmamuko nāma tathāgato'navaśeṣabuddhakāryaṃ kṛtvā anupadhiśeṣanirvāṇadhātau parinirvātīti| aparyantaḥ kulaputra bhavejjambudvīpe sarvatṛṇakāṣṭhaśākhāpatrapalāśānāṃ paramāṇubhāgaśaḥ paricchinnānām, na tveva teṣāṃ tathāgatanāmnāṃ bodhisattvapraṇidhīnāṃ bodhisattvacaryāprasthānaviśeṣāṇām, ye'smadbhavanagatatālapaṅkibhyo yāvatsarvavādyabhāṇḍaratnābharaṇagṛhaparibhogebhyo vāyusamīritebhyo buddhadharmabodhiśabdā niścaranti anuravanti, śrotravijñaptimāgacchanti| te vayaṃ kulaputra, buddhasaṃghabodhisattvaprasthānapraṇidhicaryānāmanirghoṣeṇa mahāprītivegaharṣasaṃjātā etasya sakāśamupasaṃkramāmaḥ| sa eṣo'smākamupasaṃkrāntānāṃ tathā dharmaṃ deśayati, yadasmatpariṣadi aneke sattvā avivartyā bhavantyanuttarāyāḥ samyaksaṃbodheḥ|| aparimāṇāni ca kāmāvacaradevaputrasahasrāṇyudārodāravarṇānyākāśe sthitvā manomayyā pūjayā pūjayitvā evamāhuḥ-asya kulaputra pañcatapastapyata ebhyo'gnikūṭebhyastathārūpā prabhā niścaranti, yayā prabhayā avīciparyantān sarvanirayānavabhāsya sarvanairayikasattvaduḥkhāni pratiprasrabdhāni| tayaiva prabhayā ayamasmākaṃ cakṣuṣu ābhāsamāgacchati| te vayamasyopari cittāni prasādayitvā praṇīteṣu kāmāvacaradevanikāyeṣūpapannāḥ| ye vayamasya kṛtajñatayā darśanenāvitṛptāḥ sarvakāmaratimutsṛjya asya sakāśamupasaṃkramāmaḥ| tata eṣo'smākamupasaṃkrāntānāṃ tathā dharmaṃ deśayati, yadaparimāṇāḥ, sattvā bodhāya praṇidadhati|| atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ imamevaṃ rūpaṃ dharmanayaṃ śrutvā jayoṣmāyanate brāhmaṇe bhūtakalyāṇamitrāsaṃjñāmutpādya jayoṣmāyatanasya brāhmaṇasya pādayoḥ praṇipatya evamāha-atyayamatyayato deśayāmyārya yo'haṃ kalyāṇamitrājñāṃ prativāhayāmi| atha khalu jayoṣmāyatano brāhmaṇaḥ sudhanaṃ śreṣṭhidārakaṃ gāthayādhyabhāṣata— pradakṣiṇaṃ ya bodhisattva ānuśāsti kurvatī na kāṅkṣaye gurubhya ekadhā sthapitva mānasam| tato'sya sarva artha bhonti te'pi ca pradakṣiṇāḥ pradakṣiṇaṃ ca buddhajñānu bodhimūli budhyate||1|| atha khalu sudhanaḥ śreṣṭhidārakastaṃ kṣuradhārācitaṃ parvataprapātamārgamabhiruhya tatra mahāgniskandhe prāpatat| tena prapatatā supratiṣṭhito nāma bodhisattvasamādhiḥ pratilabdhaḥ| tena cāgnisparśanena praśamasukhābhijño nāma bodhisattvasamādhiḥ pratilabdhaḥ| sa evamāha-āścaryamārya yāvatsukhasaṃsparśo'yaṃ agniskandhaḥ, eṣa ca kṣuradhārācitaḥ parvataprapātamārgaḥ| sa āha-ahaṃ kulaputra, aparyādattamaṇḍalasya bodhisattvavimokṣasya lābhī| etamahaṃ kulaputra aparyādattamaṇḍalaṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ tejoraśmikalpānāṃ bodhisattvānāṃ sarvajagatkleśadṛṣṭiparyādattapraṇidhānānāmapratyudāvartyaketūnāmaparyādattahṛdayānāmadīnacittānāmasaṃkucitamānasānāṃ vajragarbhanārāyaṇakalpānāṃ mahārambhottaraṇāviṣaṇṇānāmaśithilaprayogānāṃ vātamaṇḍalīkalpānāṃ sarvajagadarthaprayuktānāmavivartyavīryāṇāmapratyudāvartyasaṃnāhānāṃ caryāṃ jñātuṃ guṇān vaktum? gaccha kulaputra, idamihaiva dakṣiṇāpathe siṃhavijṛmbhitaṃ nāma nagaram| tatra maitrāyaṇī nāma kanyā, rājñaḥ siṃhaketorduhitā, pañcakanyāśataparivārā| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam|| atha khalu sudhanaḥ śreṣṭhidārako jayoṣmāyatanasya brāhmaṇasya pādau śirasābhivandya jayoṣmāyatanaṃ brāhmaṇamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya jayoṣmāyatanasya brāhmaṇasyāntikātprakāntaḥ||10||


Like what you read? Consider supporting this website: