Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 13 - Maitrāyaṇī

13 maitrāyaṇī|

atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrācintyagocaraniryātaḥ udārādhimuktiviśuddho mahāyānābhimukho buddhajñānābhilāṣī buddhadharmasamavasaraṇaḥ kalyāṇamitrānubandhanābhikāṅkṣī dharmagocaravicārī asaṅgajñānābhimukho bhūtakoṭīsuviniścitaḥ jñānakoṭīsthitaviṣayaḥ tradhvakṣaṇakoṭyanugataḥ ākāśakoṭyadvayābhimukhaḥ advayakoṭīviniścayaprāpto dharmadhātukoṭyavikalpavihārī anāvaraṇakoṭīvinayapratiṣedhapraviṣṭaḥ karmakoṭyavirodhaparamaḥ tathāgatakoṭyavikalpavihārī sarvasattvasaṃjñājālavikiraṇajñānaparamaḥ sarvakṣetrābhiniveśavigataḥ sarvabuddhaparṣanmaṇḍaleṣvanunītacittaḥ sarvabuddhapariśuddhiṣvaniketavihārī sarvasattveṣu nirātmaniḥsattvasaṃjñī sarvaśabdeṣu vākpathopamāvatīrṇaḥ sarvarūpeṣu rūpapratibhāṣavijñaptiparamo'nupūrveṇa yena siṃhavijṛmbhitaṃ nagaraṃ tenopasaṃkramya maitrāyaṇīṃ kanyāmanveṣamāṇaḥ parimārgamāṇo'śrauṣīt-eṣā maitrāyaṇī kanyā rājñaḥ siṃhaketorduhitā pañcakanyāśataparivārā vairocanagarbhaprāsādatalābhirūḍhā uragasāracandanapāde suvarṇasūtrajālaścyote divyacīvaraprajñapte bhadrāsane upaviṣṭā dharmaṃ deśayati| śrutvā ca punaḥ siṃhavijṛmbhitaṃ nagaraṃ praviśya yena rājñaḥ siṃhaketorgṛhaṃ tenopasaṃkramya rājño bahirdvāraśālāyāṃ pratyasthāt maitrāyaṇyāḥ kanyāyā darśanakāmaḥ| sa tatrādrākṣīdanekāni prāṇiśatāni, anekāni prāṇisahasrāṇi, anekāni prāṇiśatasahasrāṇi praviśamānāni| dṛṣṭvā ca paripṛcchati-kva yūyaṃ gacchatha kulaputrāḥ, kva āgacchatha? te'vocan-maitrāyaṇyāḥ sakāśaṃ dharmaśravaṇāya| tasyaitadabhavat-nātra kaścitpratinivāryate'nupraviśan| iti sa prāviśat| praviṣṭo'drākṣīttaṃ vairocanagarbhaṃ prāsādaṃ sphaṭikasaṃsthitatalāyāṃ pṛthivyāṃ vaiḍūryamayaiḥstambhairvajramayairbhittibhirjāmbūnadakanakakūṭaniryūhaśatasahasrālaṃkārama-saṃkhyeyamaṇiratnavicitrasahasragarbharatnādarśamaṇḍalaracitaṃ jagadrocanamaṇiratnavyūhamasaṃkhyeyaratnajālaparikṣiptaṃ suvarṇaghaṇṭānāṃ śatasahasrasamīritaṃ madhuranirghoṣācintyavyūhālaṃkāram, tāṃ ca maitrāyaṇīkanyāmadrākṣīt abhinīlanetrāmabhinīlakeśīṃ suvarṇavarṇacchavim| sa tasyāḥ pādau śirasābhivandya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya prāñjaliḥ sthitvā evamāha-mayā ārye anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryā kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| āha-prekṣasva kulaputra mama bhavanavyūhāniti| sa samantādanuvilokayannadrākṣīdekaikasyā bhitterekaikasmātstambhādekaikasmādādarśamaṇḍalādekaikasmādākārādekaikasmātsaṃsthānādekaikasmānmaṇiratnāt ekaikasyāḥ suvarṇaghaṇṭāyāḥ ekaikasmādratnavṛkṣādekaikasmādromavivarādekaikasmādratnahārāt dharmadhātugarbhāṃstathāgatān saprathamacittotpādān sacaryāpraṇidhānaviṣayān saniryāṇavyūhān sābhisaṃbodhivikurvitān sadharmacakrapravartanān saparinirvāṇadarśanān pratibhāsayogena| yathā ca ekasmādārambaṇāt, tathā sarvārambaṇebhyaḥ| tadyathāpi nāma udakasarasi svacche'nāvile viprasanne gaganaṃ candrādityaṃ jyotirgaṇapratimaṇḍitaṃ saṃdṛśyate pratibhāsayogena, evameva vairocanagarbhaprāsādasya ekaikasmādārambaṇāddharmadhātugatāstathāgatāḥ saṃdṛśyante pratibhāsayogena, yaduta maitrāyaṇyāḥ kanyāyāḥ pūrvakuśalamūlaniṣyandena| so'nuvilokya tadbuddhadarśanavyūhanimittaṃ saṃdhārayan prāñjalībhūto maitryāyaṇyāḥ kanyāyā vacanaṃ saṃprekṣate sma| provāca-ahaṃ kulaputra samantavyūhasya prajñāpāramitāmukhaparivartasya lābhinī| eṣa ca me samantavyūhaḥ prajñāpāramitāmukhaparivartaḥ ṣaṭtriṃśadgaṅgānadīvālikāsamānāṃ tathāgatanāmantikātparyanviṣṭaḥ| te ca me tathāgatā nānāmukhapraveśairetaṃ samantavyūhaṃ prajñāpāramitāmukhaparivartamavatārayāmāsuḥ| yaccaikena deśitam, na tad dvitīyena| āha-ka etasya ārye samantavyūhasya prajñāpāramitāmukhaparivartasya viṣayaḥ? āha-etanmama kulaputra samantavyūhaṃ prajñāpāramitāmukhaparivartamabhimukhīkurvantyā upanidhyāyantyā anusarantyā vyavacārayantyā anuvicintayantyā ākārayantyā ādhārayantyā vyūhayantyā abhinirharantyāḥ samalaṃkurvantyāḥ pravicinvantyāḥ samantamukhā nāma dhāraṇī ājāyate, yatra dhāraṇīmaṇḍale daśa dharmamukhāsaṃkhyeyaśatasahasrāṇyāvartante samavasaranti āmukhībhavanti abhipatanti parivartante-yaduta buddhakṣetramukhaṃ buddhamukhaṃ dharmamukhaṃ sarvasattvamukhamatītamukhamanāgatamukhaṃ pratyutpannamukhaṃ sthitakoṭīmukhaṃ puṇyamukhaṃ puṇyasaṃbhāramukhaṃ jñānamukhaṃ jñānasaṃbhāramukhaṃ praṇidhānamukhaṃ praṇidhānavikalpamukhaṃ caryāmukhaṃ caryāviśuddhimukhaṃ caryāsamudayamukhaṃ caryāparipūrimukhaṃ karmamukhaṃ karmavirocanamukhaṃ karmasrotamukhaṃ karmābhisaṃskāramukhaṃ karmaviṣayamukhaṃ viṣamakarmaparivarjanamukhaṃ samyakkarmapratipattimukhaṃ karmavaśitāmukhaṃ sucaritamukhaṃ sucaritasamādāpanamukhaṃ samādhimukhaṃ samādhyanucāramukhaṃ samādhivicāramukhaṃ samādhigocaramukhaṃ samādhivyutthānamukhamabhijñāmukhaṃ cittasāgaramukhaṃ cittaparyāyamukhaṃ cittalatāpariśuddhimukhaṃ cittagahanāvabhāsamukhaṃ cittasaraḥprasādanamukhaṃ cittasaṃbhavamukhaṃ cittavicāramukhaṃ sattvasaṃkleśapracāramukhaṃ kleśavāsanāmukhaṃ kleśaprayogamukhamadhimuktimukhaṃ sattvacaryāmukhaṃ sattvacaryāvimātratāmukhaṃ lokasaṃbhavamukhaṃ sattvāśayamukhaṃ sattvasaṃjñāgatamukhaṃ diṅmukhaṃ dharmadiṅmukhaṃ mahākaruṇāmukhaṃ mahāmaitrīmukhaṃ śāntimukhaṃ vākpathamukhaṃ nayamukhamanugamamukhaṃ vibhaktimukhaṃ samavasaraṇamukhamasaṅgakoṭīmukhaṃ samantamukhaṃ buddhadharmamukhaṃ bodhisattvadharmamukhaṃ śrāvakadharmamukhaṃ pratyekabuddhadharmamukhaṃ lokadharmamukhaṃ lokasaṃbhavadharmamukhaṃ lokavibhavadharmamukhaṃ lokasaṃsthānadharmamukhaṃ lokadhātuviśuddhimukhaṃ lokadhātusaṃkliṣṭamukhaṃ saṃkliṣṭaviśuddhilokadhātumukhaṃ viśuddhisaṃkliṣṭalokadhātumukhamekāntasaṃkliṣṭalokadhātumukhamekāntaviśuddhalokadhātumukhaṃ lokadhātusamatalānugamamukhaṃ vyatyastalokadhātumukhamavamūrdhahāramukhamindrajālapraveśamukhaṃ lokadhātuparivartamukhaṃ pratiṣṭhānasaṃjñāgatamukhaṃ sūkṣmodārānugamamukhamudārasūkṣmapraveśamukhaṃ buddhadarśanamukhaṃ buddhakāyavaimātryamukhaṃ buddharaśmijālavaicitryamukhaṃ buddhasvaramaṇḍalavibhaktimukhaṃ buddhadharmacakrābhinirhāramukhaṃ buddhadharmacakrāsaṃbhedamukhaṃ buddhadharmacakraniruktimukhaṃ buddhadharmacakrāvartaparivartamukhaṃ buddhakāyamukhaṃ buddhaparṣanmaṇḍalamukhaṃ buddhaparṣanmaṇḍalavibhaktimukhaṃ buddhaparṣanmaṇḍalasāgarāvataraṇamukhaṃ buddhabalāvabhāsamukhaṃ buddhasamādhimukhaṃ buddhasamādhivikurvaṇamukhaṃ buddhavihāramukhaṃ buddhādhiṣṭhānamukhaṃ buddhanirmāṇamukhaṃ buddhaparasattvacittavijñaptimukhaṃ buddhavikurvitamukhaṃ tuṣitabhavanasaṃvāsamukhaṃ yāvatparinirvāṇasaṃdarśanamukham apramāṇasattvārthakriyāmukhaṃ gambhīradharmanayamukhaṃ vicitradharmanayamukhaṃ bodhisattvadharmarūpamukhaṃ bodhicittasaṃbhavarūpadharmamukhaṃ bodhicittasaṃbhārarūpamukhaṃ praṇidhirūpamukhaṃ caryārūpamukhamabhijñārūpamukhaṃ niryāṇarūpamukhaṃ dhāraṇīviśuddhirūpamukhaṃ jñānamaṇḍalaviśuddhirūpamukhaṃ prajñāpariśuddhirūpamukhaṃ bodhyapramāṇarūpamukhaṃ smṛtiviśuddhirūpamukham| etamahaṃ kulaputra samantasmṛtivyūhaṃ prajñāpāramitāmukhaparivartaṃ jānāmi| kiṃ mayā śakyamākāśadhātusamacittānāṃ bodhisattvānāṃ dharmadhātuvipulamatīnāṃ puṇyasaṃbhāropastabdhasaṃtānānāṃ lokottarapratipatpratipannānāmasamudācāralokadharmāṇāṃ vitimirajñānālokacakṣuḥpratilabdhānāmatamaḥsarvadharmadhātupratividdhānāṃ gaganakalpāpramāṇabuddhīnāṃ sarvārambaṇānusmṛtacakṣuṣāṃ asaṅgabhūmyālokagarbhāṇāṃ sarvadharmārthapadaprabhedakuśalānāṃ sarvalokānābhibhūtānāṃ lokacāritravidhivicārāṇāṃ sarvalokagatyanavadyānāṃ sarvalokārthakriyāparamāṇāṃ sarvajagatpratiśaraṇānāṃ sarvajagadvāgupacāravidhijñānāṃ sarvajagannivāsāśayānāṃ yathāśayavijñaptinidarśanānāṃ sarvakālacakravaśavartināṃ caryāṃ jñātuṃ guṇān vaktum||

gaccha kulaputra, ayamihaiva dakṣiṇāpathe trinayano nāma janapadaḥ| tatra sudarśano nāma bhikṣuḥ prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārako maitrāyaṇyāḥ kanyāyāḥ pādau śirasābhivandya maitrāyaṇīṃ kanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya maitrāyaṇyāḥ kanyāyāḥ sakāśāt prakrāntaḥ||11||
Like what you read? Consider supporting this website: