Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

ekonatriṃśo'dhyāyaḥ - 29
śakraḥ---
śuddhāśuddhaṣaḍadhvākyacitranirmāṇabhittaye|
namaḥ śrīvatsabhāminyai bhavasaṃtāpaśāntaye || 1 ||
1. - - - - - - - - - - -
agnīṣomavibhāgaṃ me kriyābhūtividhāmapi|
brūhi me tattvataḥ padme vidyāyāstārikākṛteḥ || 2 ||
2. - - - - - - - - - - - - -
śrīḥ---
vyāpakaṃ yatparaṃ brahma śaktirnārāyaṇī hi |
hyahaṃ pariṇāmena bhavāmi praṇavākṛtiḥ || 3 ||
3. - - - - - - - - - - - -
agnīṣomavibhāgaṃ me tārikāyā niśāmaya|
kriyābhūtividhānaṃ ca yathāvat suranandana || 4 ||
4. - - - - - - - - - - - -
unmeṣaḥ paramo viṣṇorādyaḥ ṣāḍguṇyacinmayaḥ|
sāhaṃ saṃbhṛtasaṃbhārā śaktiste kathitā purā || 5 ||
5. - - - - - - - - - - - -
sṛṣṭavatyā jagat kṛtsnaṃ tasyā me rakṣaṇodyame|
dvidhā pravartate rūpaṃ {1}mukhenaiśvaryatejasoḥ || 6 ||
6. mukheneti| prādhānyenetyarthaḥ|
{1. kiṃcittejomukhaṃ matam A. G.; B. omits four quarters from here. }
{2}ṣāḍguṇyameva me rupaṃ kiṃcittejomukhaṃ matam|
ṣāḍguṇyameva me rupaṃ paramaiśvaryasaṃmukham || 7 ||
7. - - - - - - - - - - - -
{2. A. omits this line. }
tejomukhaṃ tu yadrūpaṃ kriyāśaktirucyate|
saivāgnirucyate śaktiḥ sarvopaplavadāhanāt{3} || 8 ||
8. - - - - - - - - - - - - - -
{3. dāhataḥ C. }
aiśvaryasaṃmukhaṃ rūpaṃ bhūtirlakṣmīritīritā|
śaktiraiśvaryabhūyiṣṭhā me somamayī tuḥ || 9 ||
9. - - - - - - - - - - - -
{4}śoṣaṇāt sarvadoṣāṇāmagniśaktiḥ kriyāmayī|
jagadāpyāyayantyanyā bhūtiḥ soma ihocyate || 10 ||
10. - - - - - - - - - - - -
{4. ploṣaṇāt C. I. }
icchājñānakriyāmayyāste ime vyūhaje mama|
ṣāḍguṇyavigrahā sāhaṃ vyūhinī parameśvarī || 11 ||
11. - - - - - - - - - - - -
śaktiḥ {5}kriyākhyā me ṣāḍguṇyaṃ tejasojjvalam|
tasyā āsaṃsrayo vyūhāḥ sūryasomāgniśaktayaḥ || 12 ||
12. - - - - - - - - - - - - -
{5. kriyānyā A. C. G.; kiyāgnyākhyā I. }
{6}tāsāmādyā parā divyā sūryākhyā śaktirujjvalā|
nirvahantī jagatkṛtyamaniśaṃ{7} parivartate || 13 ||
13. - - - - - - - - - - - -
{6. tāsāṃ me paramā B. C. F. }
{7. īdṛśaṃ A. B. F. }
adhyātmamadhidaivaṃ ca tathā caivādhibhautikam|
tasyā rūpatrayaṃ viddhi sūryākhyāyāḥ sureśvara || 14 ||
14. - - - - - - - - - - - -
adhyātmasthā tu sūryākhyā piṅgalāmārgagāminī|
ālokenādhibhūtasthā sūryaśaktiḥ pravartate || 15 ||
15. - - - - - - - - - - - -
sūryamaṇḍalasaṃsthānā śaktiḥ sānyādhidaivikī|
sūryamaṇḍalasaṃsthānā arciṣo yāḥ prakīrtitāḥ || 16 ||
16. sūryamaṇḍalāntarvartino devasya trayīrūpatvaṃ vaktuṃ prathamatastasya ṛgrūpatvamucyate uttarārdhe---sūryetyādinā|
ṛcastā viddhi deveśa tapantīstapanātmikāḥ|
dīptayo yāstadantaḥsthāstāni sāmāni viddhi me || 17 ||
17. tasya yajuḥsvarūpatvamāha---antaḥstheti| anena "ādityo eṣa etanmaṇḍalaṃ tapati tatra ṛcastadṛcāṃ maṇḍalam" iti taittirīyaśrutirupabṛṃhitā bhavati| viṣṇupurāṇe coktam (2-11-11)|
antaḥsthā parā śaktiḥ pauruṣīṃ tanumāsthitā|
{8}tāṃ viddhi puruṣaṃ divyaṃ ramaṇīyaṃ yajurmayam || 18 ||
18. - - - - - - - - - - - - - -
{8. taṃ B. C. }
śaṅkhacakradharaṃ śrīśaṃ pīnodāracaturbhujam|
prasannavadanaṃ padmaviṣṭaraṃ puṣkarekṣaṇam || 19 ||
19. - - - - - - - - - - -
mūrdhāntaḥpuruṣasyāsya daśahotā nigadyate|
pādapāṇi caturhotā devasyāsya sureśvara || 20 ||
20. antaḥsthasyāsya puruṣasya daśahotā mūrdhā bhavati| daśahotrādipadaistattannāmāno mantrā vivakṣitāḥ| "cittiḥ sruk" ityārabhya taittirīyāraṇyake tṛtīyaprapāṭhake prathamānuvākamantro daśahotā| tatraiva "pṛthivī hotā" ityārabhya dvitīyānuvākapaṭhitaścaturhotā| pādapāṇītyekavadbhāvaḥ|
lomamāṃsāsthimajjāsṛk pañcahotā sureśvara|
stanāvaṇḍau ca puṃstvaṃ ca ṣaḍḍhotāpāna eva ca || 21 ||
21. "agnirhotā" ityārabhya tṛtīyānuvākapaṭhitaḥ pañcahotā| "sūryaṃ te cakṣuḥ" ityārabhya turīyānuvākapaṭhitaḥ ṣaḍḍhotā|
śīrṣaṇyāḥ sapta ye prāṇāḥ saptahotā nigadyate|
śobhāstu dakṣiṇāstasya saṃbhārāḥ saṃdhayaḥ smṛtāḥ || 22 ||
22. "mahāhavirhotā" ityārabhya pañcamānuvākapaṭhitaḥ saptahotā| "devasya tvā" ityārabhya daśamānuvākapaṭhitā dakṣiṇāḥ| "agniryajurbhiḥ" ityārabhyāṣṭamānuvākapaṭhitāḥ saṃbhārāḥ|
{9}nāḍayo devapatnyo'sya hotṝṇāṃ hṛdayaṃ manaḥ|
cetanaḥ pauruṣaṃ sūktaṃ śaktiḥ śrīsūktamucyate || 23 ||
23. "senendrasya" ityārabhya navamānuvākapaṭhitā devapatnyaḥ| "suvarṇaṃ gharmam" ityārabhyaikādaśānuvākapaṭhito hotṛhṛdayam| puruṣasūktaśrīsūktamantrāḥ prasiddhāḥ|
{9. C. omits three lines from here. }
oṃkāraḥ praṇavastāro guhyaṃ nāma sanātanam|
yajūṃṣi rudraśukrāṇi {10}sthūlanāmāni tasya tu || 24 ||
24. "namaste rudra manyave" ityārabhya paṭhitā rudriyāḥ| evaṃ śukriyā api mantraviśeṣāḥ| atra ahirbudhnyasaṃhitāyāḥ 58, 59 adhyāyāvanusaṃdheyau|
{10. tathā sāmāni A. }
yajurmayamanuṃ divyamabhyasyan puruṣaṃ naraḥ|
anuvyāhṛtyabhīcārapāpebhyo'pi pramucyate || 25 ||
25. yajurmayeti sāvitrī| anuvyāhṛti; vyāhṛtibhyaḥ paścāt| asya `abhyasyan' iti pūrveṇānvayaḥ|
tapatyevaṃ parā śaktisrayī sūryākhyayāmbare|
trividhaiṣā parā śaktiḥ prakhyātā sūryasaṃjñayā || 26 ||
26. trayīti| "vedairaśūnyasribhireti sūryaḥ" iti śrutiranusaṃdheyā|
sāvitrī nāma vedānāṃ jananī parivartate|
{11}trivarṇapraṇavādhārā bhūrbhuvaḥsvasrināḍikā || 27 ||
27. - - - - - - - - - - - - -
{11. trivarga A. }
tadādivarṇapavanā śiraḥkalpitaśekharā|
kṣityādipuruṣāntārṇā prakāśānandavigrahā || 28 ||
28. tadādīti| tat ityādayo varṇā ityarthaḥ| śiraḥ gāyatrīśiromantraḥ| kṣityādīti| kādimāntavarṇā|
uditā brahmaṇo bhūyo brahmaṇi pratitiṣṭhati|
vedānāṃ jananī saiṣā varṇānāṃ jananī parā || 29 ||
29. - - - - - - - - - - - -
anulomavilomābhyāṃ saumyāgneyī nigadyate|
saiṣā sūryavapurdivyā sāvitrī manmayī kalā || 30 ||
30. - - - - - - - - - - - -
gāyatrī nāma gāyantaṃ trāyate mahato bhayāt|
ādāya jīvanaṃ gobhirbhūsaritprāṇisaṃbhavam || 31 ||
31. ādāyeti| atra "yābhirādityastapati tābhiḥ parjanyo varṣati" iti śrutiranusaṃdheyā|
punarmuñcati megheṣu {12}navamāsadhṛtaṃ karaiḥ|
uktā sūryamayī śaktiḥ śṛṇu vahnimayīṃ parām || 32 ||
32. - - - - - - - - - - - - -
{12. navamāsahṛtaṃ A. B.; C. omits eight quarters from here. }
eṣāpi trividhā śakra śaktirvahnimayī mama|
divyekābindhanā hyanyā kṣitau kṣitimayendhanā || 33 ||
33. abindhanā vidyutdivyā| kāṣṭhādīndhanā bhaumī| jaṭharasthā kauṣṭhīti jñeyam|
tathā bhuktendhanā koṣṭhe śaktirvahnimayī tridhā|
sarvadevamayī saiṣā devānāṃ mukhamucyate || 34 ||
34. - - - - - - - - - - -
trivargasthaiḥ stutā saiṣā triṣṭubityucyate budhaiḥ|
durgāṇi tārayantyātmapārāyaṇaparaṃ naram || 35 ||
35. - - - - - - - - - - -
śaktiḥ somamayī tvanyā sāpi tredhā nigadyate|
divi bimbātmanā tvekā tathānyauṣadhirūpiṇī || 36 ||
36. somamayyapi tridhā---ākāśe bimbātmanā, bhūmāvoṣadhyātmanā, prāṇiśarīre iḍātmaneti|
carati prāṇināmantariḍayaikāmṛtātmikā|
anuṣṭubbhiḥ stūyamānā saiṣānuṣṭubudīritā || 37 ||
37. - - - - - - - - - - - - -
mṛtyuṃjaya iti proktā vidyā mṛtyunāśinī|
sūryasomāgnirūpāṇāṃ tāsāmāsāṃ puraṃdara || 38 ||
38. - - - - - - - - - - - -
haviṣkṛduditā sūryāt somarūpā havirmayī|
haviratti tathāgnyākhyā vahnivipramukhātmanā || 39 ||
39. - - - - - - - - - - - - -
tisṛbhirvartate kṛtsnaṃ lokatantramaharniśam|
iti vyūhatrayopetā vyūhinī kriyātmikā || 40 ||
40. - - - - - - - - - - - - - -
śaktiḥ paramagambhīrā mama tejomukhodgatā|
sūryenduvahnikoṭyoghaniyutārbudabhāsvarā{13} || 41 ||
41. - - - - - - - - - - - - - -
{13. bhāsurāḥ I. }
cakraṃ sudarśanaṃ nāma {14} bhavatyaridāraṇam|
asraṃ paramatejiṣṭhamāgneyaṃ nāma vaiṣṇavam || 42 ||
42. - - - - - - - - - - - - -
{14. sāvitryādyari A. B. C. G. }
parodyamasvarūpaṃ tat{15} prāṇādiprāṇanaṃ param|
udyanti sarvāṇyasrāṇi tasmāt sarvāśca śaktayaḥ || 43 ||
43. - - - - - - - - - - - - - -
{15. svarūpatvāt I. }
karaṇaṃ sādhakatamaṃ pañcakṛtyavidhau hareḥ|
na tat kṛtyaṃ vinā tena yatsyād viṣṇormahātmanaḥ || 44 ||
44. - - - - - - - - - - - - - - - -
saṃkalpādisvarūpeyaṃ sṛṣṭau viṣṇoḥ pravartate|
rakṣaṇe saṃhṛtau caiva dhatte cakramayīṃ tanum || 45 ||
45. - - - - - - - - - - - - -
mamāṃśajā parāgneyī{16} kriyāśaktirhi vaiṣṇavī|
ābrahmastambaparyantaṃ ṣoḍhā viṣṭabhya tiṣṭhati || 46 ||
46. ṣoḍheti| kalātattvavarṇapadamantrabhuvanākhyacakrairityarthaḥ|
{16. jñeyā A. D. }
tatra varṇamayaṃ cakraṃ prathamaṃ śṛṇu vāsava|
tārikātārakadvandvamakṣagaṃ{17} pārameśvaram || 47 ||
47. tārikā hrīṃmantraḥ| tārakaḥ praṇavaḥ|
{17. akṣasthaṃ I. }
nābhau sūryendubhārūpaṃ {18}śritaṃ svāraṃ dviraṣṭakam|
kādibhāntaṃ triraṣṭāraṃ{19} mādihāntaṃ tu nemigam || 48 ||
48. svāram; svarasamūhaḥ| dviraṣṭakam; ṣoḍaśakam| triraṣṭāram; caturviṃśatyararūpam|
{18. śriyāstāraṃ A. B. C.; śritadvāraṃ I. }
{19. dviṣaṭ‌kāraṃ A. B. C. D. I. }
pradhiḥ paryantavahnyātmā {20}vargāntaḥ piṇḍasaṃnibhaḥ|
varṇacakramidaṃ divyaṃ vartate varṇavartmanā || 49 ||
49. - - - - - - - - - - -
{20. varṇāntaṃ piṇḍasaṃnibham C. }
kalācakramidaṃ śakra jñānākṣaṃ śaktinābhikam|
aiśvaryāraṃ balādyena nemyādyaṃ triguṇena tu || 50 ||
50. - - - - - - - - - - -
tattvaṃ tu vāsudevākṣaṃ nābhiḥ saṃkarṣaṇojjvalaḥ|
pradyumnāraṃ tathā śakra pradhirūpāniruddhakam || 51 ||
51. - - - - - - - - - - - - -
akṣanābhyaranemisthaisturyādyaiḥ padacakrakam|
mantramakṣādikairbījapiṇḍasaṃjñāpadātmabhiḥ || 52 ||
52. - - - - - - - - - - -
kālākṣaṃ nābhigāvyaktaṃ mahadādyarapañjaram|
manaḥśrotratadarthādivikāraparimaṇḍalam || 53 ||
53. - - - - - - - - - - -
lokalaukikaparyantaṃ bhuvanaṃ cakramantimam|
ṣaṭcakraṃ dadhatī hastaiḥ pauruṣīṃ tanumāsthitā || 54 ||
54. - - - - - - - - - - - - -
sudarśanaḥ kriyāśaktirvaiṣṇavī cakramadhyagā|
bījaṃ piṇḍaṃ padaṃ saṃjñā asyāḥ śṛṇu catuṣṭayam || 55 ||
55. - - - - - - - - - - - - - -
somaṃ prathamamādāya prāṇamante niyojayet|
tato'mṛtamupādāya yojayet kālapāvakam || 56 ||
tatsaṃsthamanalaṃ kuryānmāyāṃ vyāpinamantataḥ|
etat saudarśanaṃ bījaṃ matkriyāśaktijṛmbhitam || 57 ||
56,57. somaḥ sakāraḥ| prāṇo hakāraḥ| amṛtaṃ sakāraḥ| kālapāvakaḥ rākāraḥ| analaḥ rakāraḥ| māyā vyāpī ca īṃkāraḥ| sahasrāra īṃ iti bījamantraḥ|
saptavarṇātmakaṃ divyamidaṃ bījaṃ {21}maharddhidam|
etadeva mahat piṇḍaṃ māyāvyāpisamujjhitam{22} || 58 ||
58. saptavarṇātmakamiti| somaprāṇāmṛtakālapāvakānalamāyāvyāpirūpasaptavarṇaghaṭitamityarthaḥ| māyāvyāpisamujjhitam; īkārarahitam| sahasrāra iti piṇḍamantraḥ|
{21. mahaddhitam A.; maharddhimat I. }
{22. samanvitam I. }
kālāgnyarkāyutākārametadvajrāmbudadhvani|
pañcavarṇaṃ mahāpiṇḍaṃ durdharaṃ devadānavaiḥ || 59 ||
59. - - - - - - - - - - -
śucinā tu sakṛt smaryamajitendriyaduḥsmaram|
smṛtvā tu śāntaye smarye bīje me tārikādike || 60 ||
60. smarye; smaraṇīye ityarthaḥ|
yo'sau piṇḍordhvabhāgastho varṇaḥ kālānalābhidhaḥ|
dahyante tena daityendrā lokāścaiva yugakṣaye || 61 ||
61. - - - - - - - - - - - - -
dvitīyaśaktisaṃsthena tvagnināgniḥ samidhyate|
śaktiṃ prāṇayati prāṇaḥ pūrito'mṛtatejasā || 62 ||
62. - - - - - - - - - - - -
iti piṇḍasvarūpaṃ te kathitaṃ surapuṃgava|
vyāpakaiḥ pañcabhiḥ piṇḍaṃ {23}kalpitaṃ tvantarāntarā || 63 ||
63. - - - - - - - - - - - - - - - -
{23. kīlitaṃ A. }
varmāsrāntaṃ dhruvādyaṃ ca saṃjñāmantratvamṛcchati|
vyāpakau yojayedante piṇḍādyoḥ somasūryayoḥ || 64 ||
64. pūrvoktameva viśadayati---vyāpakāviti|
ate somāgnikūṭasya hyekaṃ vyāpakamānayet|
ādyantayostathāntyasya varṇasya vyāpakau smṛtau || 65 ||
65. - - - - - - - - - - - - - -
varma prāṇorjayorvyoma duṣṭopadravamardanam|
yaḥ saṃkarṣaṇastu saṃhāraḥ kalpānte'khilagocaraḥ || 66 ||
66. varma kavacam| prāṇorjayorvyoma; huṃmantraḥ|
sa phaṭkārastadante cāpyāhlādaḥ śāntikārakaḥ|
{24}iti piṇḍavikarṣātmā saumyāgneyo manuḥ smṛtaḥ || 67 ||
67. vikarṣaḥ anusyūtiḥ|
{24. A. C. D. F. add here lines 2 to 14 (tasyā vyāptiṃ to vāsava) from ch. 30 and omit them there. }
svavarṇairaṅgavāneṣa balī saudarśano manuḥ|
divyāntarikṣabhaumānāṃ bhogānāmāptisādhanam || 68 ||
68. svavarṇairiti| pūrvoktasya ṣaḍakṣaramantrasya ye ṣaṭ varṇāḥ, taiḥ hṛdayādiṣaḍaṅgakalpanaṃ kāryamityarthaḥ| mantramahimānamāha---divyetyādinā|
kalpadrumo manuḥ so'yamāśritānāṃ puraṃdara|
nārāyaṇāt samudyatyā mama nityaṃ jagaddhite || 69 ||
69. jagaddhite iti nimitte saptamī| jagaddhitanimittamityarthaḥ|
agnīṣomavibhāgaste kathito vṛtrasūdana|
kriyābhūtivibhedaśca kriyāśaktibhidāpi ca || 70 ||
70. - - - - - - - - - - - - -
kriyāśaktiprabhāvaśca bījapiṇḍādibhedataḥ|
bhūyaḥ śakra kriyāśakte ṛddhimetāvatīṃ śṛṇu || 71 ||
71. - - - - - - - - - - - - -
iti {25}śrīpāñcarātrasāre lakṣmītantre agnīṣomavibhāgaprakāśo{26} nāmaikonatriṃśo'dhyāyaḥ
{25. śrīpañcarātra A.; śrīpāñcarātre B. }
{26. I. omits prakāśaḥ }
********ityekonatriṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 29

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: