Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

triṃśo'dhyāyaḥ - 30
śrīḥ---
eṣā te kathitā śakra mayā śaktiḥ kriyātmikā|
{1}tasyā vyāptimavocaṃ te sūryasomāgnibheditām || 1 ||
1. - - - - - - - - - - - - - - -
{1. In A. C. D. F. 13 lines from here are omitted but given in ch.29. Vide note on p.101. }
vyūhinīmapyavocaṃ te bījapiṇḍābhidhānataḥ|
padamantrasvarūpaṃ ca tasyāḥ śakra nibodha me || 2 ||
2. - - - - - - - - - - - - -
ajitānalasargāṇāṃ saṃyogaḥ piṇḍa ādimaḥ|
kamalānalasargāṇāṃ yogaḥ piṇḍo dvitīyakaḥ || 3 ||
3. ajito jakāraḥ| analo rephaḥ| sargo visargaḥ| jraḥ| kamalaḥ kakāraḥ| kraḥ|
śvetādyāhlādisaṃyogastṛtīyaḥ piṇḍa ucyate|
sūryorjavyāpināṃ piṇḍaścaturthastena madhyataḥ || 4 ||
4. śvetaḥ phakāraḥ| āhlādī ṭakāraḥ| phaṭ‌| sūryo hakāraḥ| ūrja ukāraḥ| vyāpī binduḥ| huṃ|
trīṇyasrāṇi tataḥ kālacakrāya hutabhukpriyā|
tārakeṇānvitaścādau cakro'yaṃ padamantrarāṭ || 5 ||
5. madhye trayaḥ phaṭmantrāḥ| tataḥ svāhā| oṃ jraḥ kraḥ phaṭ huṃ phaṭ‌ 3 kālacakrāya svāhā|
naiva kiṃcidasādhyaṃ hi mantreṇānena vāsava|
{2}abhiyuktamanā asminna gacchati parābhavam || 6 ||
6. - - - - - - - - - - - - - -
{2. abhiyuktā manāvasmin I. }
yastu te kathitaḥ pūrvaṃ triyugārṇo manūttamaḥ|
prabhāvamakhilaṃ tasya bhūyo vyākhyāmi vāsava || 7 ||
7. triyugārṇaḥ ṣaḍakṣaramantraḥ| sahasrāra huṃ phaṭ iti|
anāmarūpavaccakraṃ ṣāḍguṇyamahimojjvalam|
dhyāyan sabījamāvartya mantraṃ bandhāt pramucyate || 8 ||
8. - - - - - - - - - - - - -
kriyāśaktermadīyāyāstanuḥ sākṣānmahāmanuḥ|
ṣaḍarṇo'tharvavedāntasaṃsthitaścakrabṛṃhitaḥ || 9 ||
9. atharveti| atrāhirbudhnyasaṃhitāyāṃ viṃśādhyāye 21-24 vacanānyanuṃsadheyāni|
ṣaḍadhvamayamojasvi cakraṃ saudarśanaṃ param|
bhāvayedakṣanābhyādivibhaktāvayavojjavalam || 10 ||
10. - - - - - - - - - - - -
amṛtādīn manorarṇānakṣādyaṅgeṣu cintayet|
akṣe nābhau tathāreṣu nemau pradhitadantayoḥ || 11 ||
11. amṛtaṃ sakāraḥ| prakṛtyādītyādinā bhuvanādhvā nirdiśyate|
prakṛtyādiviśeṣāntaistattvaiḥ saṃgrathitaḥ{3} pradhiḥ|
māyā prasūtisraiguṇyamapi nemiḥ sudarśane || 12 ||
12. - - - - - - - - - - - -
{3. saṃskṛtaḥ C. }
padādhvaracitārāntā mantrā arasahasrakam|
arānto vyūhamārgastho nābhistatra kalāmayī || 13 ||
13. mantrādhvānamāha---mantrā iti|
varṇādhvā hyakṣaparyanto madhye śaktirahaṃ parā|
madantaḥ paramaṃ brahma grāhyagrāhakatojjhitam || 14 ||
14. - - - - - - - - - - - - -
madhye tu cintayet tāraṃ tārikāṃ tadbahiḥ smaret|
tadbahiśca kriyābījaṃ tadbahiścādimākṣaram || 15 ||
15. - - - - - - - - - - - - -
ityakṣakuhare jñeyaṃ kramādbījacatuṣṭayam|
nābhyarādau tu sūryādīniti pūrvoktayā diśā || 16 ||
16. - - - - - - - - - - - - -
hrasrākārasvarūpo yaḥ sa sahasravidhānvayī|
sūryakālānaladvandvairaprameyādibheditaiḥ || 17 ||
17. sūryetyādi| hraṃ hrāṃ ityādibhirityarthaḥ|
amṛtānalayugmaiśca tāvadbhistādṛśairapi|
saṃhatya bhedayet kādīnagnīṣomamayaiḥ svaraiḥ || 18 ||
18. amṛtetyādi| sraṃ srāṃ ityādibhirityarthaḥ|
sūryasomānilān hitvā triṃśataṃ caikameva ca|
aṣṭanyūnasahasraṃ tadakṣarāṇi syurañjasā || 19 ||
19. sūryetyādi| hakāraṃ sakāraṃ yakāraṃ ca varjayitvetyarthaḥ| aṣṭanyūneti| 31X16X2=992 akṣarāṇi jñeyāni|
bījāṣṭakaṃ tu tārādi hrasrayuktaṃ bhavedatha|
īśādyanupradeśasthaṃ {4}vahnervāyupadāvadhi{5} || 20 ||
20. pūrvoktaiḥ 992 akṣaraiḥ saha bījāṣṭakayoge sahasramakṣarāṇi| ahirbudhnye tu prakārāntareṇa sahasrākṣaratvamuktam (23 a. 82, 83).
{4. vahninā vyāptirucyate A. C. D. }
{5. In A. C. D., verses 43 and then 34b to 42 follow on here. }
dattvā {6}sūtrayugaṃ cārīṃ caturdhā vibhajedbhuvam|
pañca pañcāśataṃ kuryādarāṇāṃ pratibhūmikam || 21 ||
21. cārī tiryaggatiḥ| pañcabhirguṇitā pañcāśat 250|
{6. asrayugmaṃ cārīṃ ca. A. }
sahasraṃ tānyarāṇi syusteṣu varṇasahasrakam|
nyaset prāgādi somāntaṃ koṇasūtreṣu vai tataḥ || 22 ||
22. - - - - - - - - - - - - -
nyasenmantrādhvavartinyaścatasro'gniguṇāḥ kramāt|
jayā ca vijayā caiva ajitā cāparājitā || 23 ||
23. vartinyaḥ; vartinīrityarthaḥ| mantradevatā ityuttareṇānvayaḥ|
agnyādīśānaparyantasūtrasthā mantradevatāḥ|
arāṇi pūrayantī nemiḥ saudarśanī sthitā || 24 ||
24. - - - - - - - - - - - - -
aranemyantarasthāni sarvāsrāṇi ca vāsava|
pravartakāni purataḥ sarvāsrāṇi puraṃdara || 25 ||
25. - - - - - - - - - - -
nivartakāni purataḥ śirobhiḥ śakracihnitaiḥ|
kṛtāñjalīni dṛptāni dhyāyedubhayataḥ samam || 26 ||
26. - - - - - - - - - - - - -
nemikṣetre mahālakṣmīḥ pūrvasyāṃ diśi saṃsthitā|
dakṣiṇasyāṃ mahāmāyā paścimāyāṃ sarasvatī || 27 ||
27. - - - - - - - - - - - - -
saumyāyāṃ diśi vijñeyā mahiṣāsuranāśanī|
tadbahiḥ parito devā brahmādyāstu trimūrtayaḥ || 28 ||
28. - - - - - - - - - - - - -
turyādiśaktisaṃyuktā avatārāstataḥ param|
prakṛtyādiviśeṣāntaṃ caturviṃśatisaṃmitam || 29 ||
29. turyādīti| jāgratsvapnasuṣuptituryākhyetyarthaḥ| avatārāḥ vyūhāḥ|
pradhipūrve sthitaṃ bhāge tattvajātamanukramāt|
bhavopakāraṇā devā madhyame pariniṣṭhitāḥ || 30 ||
30. - - - - - - - - - - - - -
pṛthak caramabhāgasthā bhauvanā bhuvanaiḥ saha|
brahmāṇḍodarasaṃrūḍhā{7} bhūrbhuvaḥsuvarādikāḥ{8} || 31 ||

31. - - - - - - - - - - - - - -
{7. saṃrūḍhaṃ A. }
{8. ādikam A. }
mervādayo'khilāḥ śailā gaṅgādyāḥ saritastathā|
kṣīrābdhyādyāḥ samudrāśca dvīpā jambvādisaṃjñitāḥ || 32 ||
32. - - - - - - - - - - - - -
vaimānikagaṇāḥ sarve grahāḥ sūryādayastathā|
nakṣatratārakātārābhūtapretādayastathā || 33 ||
33. - - - - - - - - - -
tisrasriṃśacca yāḥ koṭyasridaśānāṃ puraṃdara|
samāśritāḥ pradhiṃ tāstu saraghā iva sāragham || 34 ||
34. tisra ityādi| trayasriṃśadityarthaḥ| saraghāḥ madhumakṣikāḥ| sāraghaṃ madhu|
ayute dve sureśāna hyubhayoḥ pradhipārśvayoḥ|
{9}agnayaḥ parivartante pravartakanivartakāḥ || 35 ||
35. - - - - - - - - - - - - -
{9. In A. C. D. verses 35b to 49 are in a different order. Vide note on page 104. }
kālānalasahasrābhāḥ sphūrjajjvālākulākulāḥ|
pravartakānalāstatra daityadānavadāhinaḥ || 36 ||
36. - - - - - - - - - - -
dhīrāḥ praśāntagambhīrāḥ prasannāstigmatejasaḥ|
nivartakā mamecchātaḥ śamayanti pravartakān || 37 ||
37. - - - - - - - - - - - - -
sudarśanamanorante yattat saṃkarṣaṇodbhavam|
lāṅgalāsraṃ mahāghoraṃ sarvasaṃhārakārakam || 38 ||
38. lāṅgalāsram; phaṭ mantraḥ|
tiryak sthitasya nemyante tasya pūrvārdhasaṃbhavāḥ|
pravartakāstadūrdhvāṃśasaṃbhavāstu nivartakāḥ || 39 ||
39. - - - - - - - - - - -
agnīṣomamayā ete pravartakanivartakāḥ|
agnīṣomamayāsrotthā tadutthā cāsrasaṃtatiḥ || 40 ||
40. - - - - - - - - - - - - -
dve'yute śṛṇu mūrtīstvaṃ vahnīnāṃ vividhātmanām|
yāḥ smṛtvā puruṣo ghoramāpadarṇavamuttaret || 41 ||
41. dve ayute iti chedaḥ| sandhirārṣaḥ|
aśeṣabhuvanādhāraścaturgatyūrjabindumān|
piṇḍo'yaṃ tārakaḥ pūrvaṃvahnīnāṃ vapurucyate{10} || 42 ||
42. aśeṣabhuvanādhāraḥ rephaḥ| caturgatiḥ yakāraḥ| ūrjaḥ ūkāraḥ|
{10. vahnervāyupadāvadhi A. }
amṛtādhāravahnyūrjabindumāṃstārapūrvakaḥ|
piṇḍo nivartakādīnāṃ divyā tanurudīryate || 43 ||
43. amṛtādhāraḥ vakāraḥ|
pradhiṃ kālapumavyaktavyaktasaptakarūpataḥ|
vibhajya daśadhā tattadrūpavarṇapurogamaiḥ || 44 ||
44. - - - - - - - - - - -
prāgbhāgādikrameṇaiva svarapūrvaiḥ svarāntimaiḥ|
sūryānalayugaiḥ kādyairaṣṭābhirbījanāyakaiḥ || 45 ||
45. - - - - - - - - - - -
yuktāstāranamo'ntāstāḥ pravartakatanūrlikhet|
amṛtāgniyugaireva nivartakatanūstathā || 46 ||
46. - - - - - - - - - -
ekaikāgneḥ śikhāḥ sapta ghorāḥ śāntāśca saṃsmaret|
āditaḥ sapta yugmādyāḥ svarasaṃbheditāḥ kramāt || 47 ||
47. - - - - - - - - - - - - - -
sūryāgniyugasaṃbhūtā amṛtāgniyugotthitāḥ|
vargāntaśca pradhānaśca siddhido vāmanastathā || 48 ||
48. sūryāgniyugaṃ hra iti| amṛtāgniyugaṃ sra iti| vargāntaḥ hakāraḥ| pradhānaḥ makāraḥ| siddhidaḥ bhakāraḥ| vāmanaḥ bakāraḥ|
śvetaśca tattvadhāraśca jhaṣaḥ śāśvata eva ca|
chāndaḥpatistathā cakrī kālādyarṇāḥ sabindukāḥ || 49 ||
49. śvetaḥ phakāraḥ| tattvadhāraḥ ñakāraḥ| jhaṣaḥ jhakāraḥ| śāśvataḥ jakāraḥ| chandaḥpatiḥ chakāraḥ| cakrī cakāraḥ| kālaḥ makāraḥ|
nābhyarāntasthasūtrastharūpāscatvāra aiśvarāḥ|
areṣu parito devāḥ keśavādyā vyavakthitāḥ || 50 ||
50. - - - - - - - - - - - - -
svaiḥ svaiścihnaiḥ sarojādyairdhyeyā dāmodarāntimāḥ|
aranemyantasūtrasthāḥ padmanābhādayo'khilāḥ || 51 ||
51. - - - - - - - - - - - - -
sarve samanvitā devāḥ svābhiḥ svābhiśca śaktibhiḥ|
prāgbhāge kamalā devī dakṣiṇe kīrtirujjvalā || 52 ||
52. śaktayo lakṣmīkīrtyādayaḥ atraiva viṃśādhyāye uktāḥ|
jayā tu paścime bhāge māyā bhāge tathottare|
pratyekaṃ koṭisaṃkhyābhiḥ śaktibhiḥ parivāritāḥ || 53 ||
53. - - - - - - - - - - - - -
adhitiṣṭhanti te'bhīkṣṇaṃ sahasrāraṃ sudarśanam|
kālacakramanādyantamasya tejaḥ prakīrtitam || 54 ||
54. - - - - - - - - - - - - -
saṃvatsarartumāsārdhamāsāhorātrasaṃjñitaiḥ|
akṣanābhyaranemyantaiḥ kalṛptapañcavibhaktikam || 55 ||
55. vibhaktirvibhāgaḥ|
{11}dhriyante kālacakreṇa pumādyāḥ pañca pañca ca|
sahasrāreṇa cakreṇa nemyarapradhiśobhinā || 56 ||
56. pañca pañca; pañcaviṃśatiḥ| pumāṃsamārabhya pṛthivīparyantā mādikāntavarṇadevatāḥ|
{11}śrayante A.
{12}dhriyante ca ṣaḍadhvāno varṇatattvakalādayaḥ|
sarvatattvamayaṃ dehaṃ vaiṣṇavaṃ puruṣottamam || 57 ||
57. - - - - - - - - - - - -
{12. vidyante A. }
dhāryate bhrāmyate caiva yantrārūḍhamidaṃ param|
nābhikandasthitenaiva sahasrāreṇa neminā || 58 ||
58. - - - - - - - - - - - -
cakreṇānena hanyante rakṣodaiteyadānavāḥ|
nānāmantrātmanā te tadantaḥ susthitena ca || 59 ||
59. - - - - - - - - - - - - -
vidhvaṃsayati śatrūṃśca smṛtamātramanantaram|
abhyasyamānamaniśaṃ sahasrāramidaṃ naraiḥ || 60 ||
60. - - - - - - - - - - -
kleśakarmāśayān doṣānaśeṣān kṣapayet kṣaṇaāt|
bījaṃ piṇḍaṃ ca saṃjñāṃ ca mūrtiṃ ceti catuṣṭayam || 61 ||
61. - - - - - - - - - - - - - -
puṣyatyetat sahasrāraṃ cakramādyantavarjitam|
{13}sūryenda

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 30

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: