Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

bodhisatvo yathā vīro nairaṃjanām upāgame |
atha kālo mahānāgo ekako va anucintayat || 1 ||
[Analyze grammar]

yathāyaṃ raṇate pṛthivī kaṃsapātrīva tāḍitā |
niḥsaṃśayaṃ mahāvīro loke prādurbhaviṣyati || 2 ||
[Analyze grammar]

raṇatīṃ pṛthivīṃ śrutvā nandighoṣasamākulāṃ |
bhavanāto uttaritvāna samantaṃ sa vilokaye || 3 ||
[Analyze grammar]

vilokayanto mahānāgo asadṛśaṃ puruṣottamaṃ |
agniskandhaṃ jvalamānaṃ vidyuṃ vāpi ghanāntare || 4 ||
[Analyze grammar]

nairaṃjanāyāṃ tīre adrutagāmi anigho puruṣasiṃho |
ghṛtahutanibhānanas taṃ nāgo kāla bhavantaṃ vande || 5 ||
[Analyze grammar]

tato udagro samāno prītisukhasamarpito |
bodhisatvaṃ namasyanto imāṃ gāthām abhāṣata || 6 ||
[Analyze grammar]

yādṛśā me purā dṛṣṭā lokanāthā mahāyaśāḥ |
teṣāṃ tuvaṃ pi sadṛśo atra me nāsti saṃśayaḥ || 7 ||
[Analyze grammar]

yathā uddharase pādaṃ dakṣiṇaṃ puruṣottama |
diśām abhivilokento adya buddho bhaviṣyasi || 8 ||
[Analyze grammar]

yatheyaṃ raṇate pṛthvī kaṃsapātrīva tāḍitā |
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi || 9 ||
[Analyze grammar]

yathā ca bhavanaṃ mahyaṃ andhakāratamisrakaṃ |
obhāsena sphuṭaṃ sarvaṃ adya buddho bhaviṣyasi || 10 ||
[Analyze grammar]

yathā vimāno tejena sphuṭo tiṣṭhati sarvaśo |
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi || 11 ||
[Analyze grammar]

yathā ca vimalā netrā viśuddhā mama nāyaka |
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi || 12 ||
[Analyze grammar]

yathā cīvaranikṣepā yathā ca avagāhasi |
nairaṃjanāṃ śītakālāṃ adya buddho bhaviṣyasi || 13 ||
[Analyze grammar]

yathā nairaṃjanā ramyā kusumehi samākulā |
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi || 14 ||
[Analyze grammar]

yathā ca puṣpā varṣanti devā kṣipanti ambarā |
vṛkṣā ca praṇatā sarve adya buddho bhaviṣyasi || 15 ||
[Analyze grammar]

śucijalaṃ ca vahate pratipūrṇaṃ pārthivottamasuto avagāhya |
abhyudayanto abhiṣecayitvā upāgame purimabuddhaniṣadyāṃ || 16 ||
[Analyze grammar]

sarvamahīṃ sacaturdvīpasaśailāṃ kheḍapiṇḍaṃ va anapekṣo jahitvā |
yāce svastikaṃ tṛṇāṃ narasiṃho yatra niṣaṇṇo sa spṛśo varabodhiṃ || 17 ||
[Analyze grammar]

tasya tṛṇāṃ mṛdukatūlanikāśāṃ svastiko kanakabimbanibhasya |
vegajātu adade tṛṇamuṣṭiṃ taṃ gṛhya ca mṛdutūlāṃgulapāṇiḥ || 18 ||
[Analyze grammar]

atha kalpasahasrāṇi vaśibhūtasahasrakoṭīn anucīrṇaṃ |
dṛṣṭvā tadā vrajantaṃ kālo śākyottamam avocat || 19 ||
[Analyze grammar]

mārgeṇa yena gaccasi dvipadottama adrutaṃ asaṃbhītaṃ |
adya jinapāramitāye sarvasatvāna caritaṃ budhyasi || 20 ||
[Analyze grammar]

yena te purimā buddhā mṛdumārgeṇa prasthitā |
tena tvaṃ praṇato vīra adya buddho bhaviṣyasi || 21 ||
[Analyze grammar]

krakucchando bhagavāṃ buddho muni konākasāhvayo |
kāśyapo bhagavāṃ buddho bhavāṃ py etena prasthitaḥ || 22 ||
[Analyze grammar]

yena gato krakucchando konākamuni ca kāśyapo |
etena tvaṃ gaccha vīra adya buddho bhaviṣyasi || 23 ||
[Analyze grammar]

yathā tṛṇāni gṛhṇāsi yathā yācasi svastikaṃ |
yathopesi mahīmaṇḍaṃ adya buddho bhaviṣyasi || 24 ||
[Analyze grammar]

yathā ime śuddhāvāsā vaśībhūtā karapuṭāḥ |
namasyanti tarhi eṣāṃ satkāro śākyasutā samaḥ || 25 ||
[Analyze grammar]

purimehi yathā vimānaṃ tejena sphuṭaṃ sarvaśaḥ |
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi || 26 ||
[Analyze grammar]

yathā ca bhavanaṃ mahyaṃ andhakāratamisrakaṃ |
obhāsena sphuṭaṃ sarvaṃ adya buddho bhaviṣyasi || 27 ||
[Analyze grammar]

yathā ca vimalā netrāḥ viśuddhā mama nāyaka |
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi || 28 ||
[Analyze grammar]

yathā ca raṇate pṛthvī kaṃsapātrīva tāḍitā |
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi || 29 ||
[Analyze grammar]

yathā ca vātā vāyanti yathā vṛkṣā niriṃgitā |
yathā dvijā nikūjanti adya buddho bhaviṣyasi || 30 ||
[Analyze grammar]

yathā medinī puṣpehi samaṃgibhūtamaṇḍitā |
buddhānām eva utpāde evaṃ bhoti alaṃkṛtā || 31 ||
[Analyze grammar]

yathā vāṇaśatā paṃca karonti tvāṃ pradakṣiṇaṃ |
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi || 32 ||
[Analyze grammar]

yathā pattriśatā paṃca karonti tvāṃ pradakṣiṇaṃ |
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi || 33 ||
[Analyze grammar]

yathā haṃsaśatā paṃca karonti tvā pradakṣiṇaṃ |
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi || 34 ||
[Analyze grammar]

yathā kroñcaśatā paṃca karonti tvā pradakṣiṇaṃ |
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi || 35 ||
[Analyze grammar]

yathā moraśatā paṃca karonti tvā pradakṣiṇaṃ |
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi || 36 ||
[Analyze grammar]

yathā jīvakaśatā paṃca karonti tvā pradakṣiṇaṃ |
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi || 37 ||
[Analyze grammar]

yathā pūrṇakumbhaśatā paṃca karonti tvāṃ pradakṣiṇaṃ |
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi || 38 ||
[Analyze grammar]

yathā kanyāśatā paṃca karonti tvāṃ pradakṣiṇaṃ |
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi || 39 ||
[Analyze grammar]

saṃmukhaṃ pi ca jinapāramitāye upāgame purimabuddhaniṣadyāṃ |
svastikakāle sa lokapradīpaḥ upāviśe mahiruhāgrasamīpe || 40 ||
[Analyze grammar]

yathā mṛdūhi jālehi saṃstaritvāna saṃstaraṃ |
yathā paryaṃkam ābhuṃjasi adya buddho bhaviṣyasi || 41 ||
[Analyze grammar]

yathā vāṇaśatā paṃca karonti tvāṃ pradakṣiṇaṃ |
samīpe drumarājasya adya buddho bhaviṣyasi || 42 ||
[Analyze grammar]

tvaṃ pi naravīra cariyāṃ adya niṣevasi pūrvaṃ anucīrṇāṃ |
dhakṣyasi tvaṃ śaṭhasainyaṃ sanāgaratha sapadātaṃ || 43 ||
[Analyze grammar]

yathā dvātriṃśatī kāye mahāpuruṣalakṣaṇā |
niḥsaṃśayaṃ mārasainyaṃ prabhaṃjitvā virocasi || 44 ||
[Analyze grammar]

adya tvaṃ sāśravaṃ cittaṃ kilesamadasūdana |
jñānenotpāṭayitvāna bodhiṃ prāpya vibhotsyasi || 45 ||
[Analyze grammar]

adya te saha dharmeṇa prativaktā na bheṣyati |
iti kālo mahānāgaḥ uragāṇāṃ varottamaḥ |
hṛṣṭo prāṃjaliko āha adya buddho bhaviṣyasi || 46 ||
[Analyze grammar]

taṃ ca kālam avaci dvipadendro prītiharṣaparivṛṃhitakāyo |
adya kāla vacanaṃ tava satyaṃ adya spṛśiṣya anuttarabodhiṃ || 47 ||
[Analyze grammar]

api mahidharā girivarā na bhaveyā candramātra gagaṇā prapateyā |
naivāhan tatra gato na bhaveyaṃ bhohi prītimanaso bhujagendra || 48 ||
[Analyze grammar]

meruśṛṃga anilo vidhameyā medinī ca gagaṇaṃ ca sameyā |
mādṛśā na hi siṃhāsanaśreṣṭhaṃ upagamya amṛtaṃ na spṛśensuḥ || 49 ||
[Analyze grammar]

so girāṃ pramuṃca tatra niṣaṇṇo tiryaṃ va drumavarasya samīpe |
adya sarvabhavamūlam aśeṣaṃ ūhanāmi rajanīkṣayakāle || 50 ||
[Analyze grammar]

stavitva kālo saṃbuddhaṃ dvātriṃśavaralakṣaṇaṃ |
pradakṣiṇaṃ karitvāna tatraivāntarahāyitha || 51 ||
[Analyze grammar]

vaihāyase tiṣṭhasi antarīkṣe vegapramatto mṛgamaṇḍalīva |
namasyanto prāṃjali vandamāno taṃ vandanīyaṃ iha tvaṃ namasyasi || 52 ||
[Analyze grammar]

ahaṃ vo īśvaro rājā vicetā sarvaprāṇināṃ |
sukhaduḥkhasya vidvāṃso loke paryāyakovidu || 53 ||
[Analyze grammar]

yavā te yauvanaṃ vīra ārogyaṃ ca mahāyaśa |
bhuṃja mānuṣyakā kāmāṃ pitur niveśane vasa || 54 ||
[Analyze grammar]

mahīṃ ramyāṃ āvasehi sphītāṃ udadhimaṇḍalāṃ |
mahāyajñāni yajamāno rājyaṃ kārehi gautama || 55 ||
[Analyze grammar]

aśvamedhaṃ puruṣamedhaṃ puṇḍarīkaṃ nirargaḍaṃ |
etāṃ yajñāṃ yajitvāna hohisi amaro maru || 56 ||
[Analyze grammar]

etāṃ yajñā yajitvāna trāyastriṃśā sa-indrikā |
modanti kāmakānāṃ + + + + + + + + + + + + || 57 ||
[Analyze grammar]

evaṃ tvaṃ hi mārṣa kruhi karohi vacanaṃ mama |
mā āgāmike vihanyāhi hitvā sāṃdṛṣṭikaṃ phalaṃ || 58 ||
[Analyze grammar]

imāṃ gāthāṃ bhaṇe māro bodhisatvasya santike |
tathāvādinaṃ ca māraṃ bodhisatvo dhyabhāṣati || 59 ||
[Analyze grammar]

pramattabuddhi pāpīmaṃ kasya arthaṃ ihāgataḥ |
naiva tvaṃ īśvaro rājā na brahmā na prajāpatiḥ || 60 ||
[Analyze grammar]

saca tvam īśvaro asyā na me yācesi prāṃjali |
susamṛddhāpi yā jātiḥ hīnotkṛṣṭā ca madhyamā |
tāṃ nāhaṃ abhinandāmi anapekṣo smi te pi hi || 61 ||
[Analyze grammar]

susamṛddhā pi ye kāmā hīnautkṛṣṭamadhyamā |
te py ahaṃ nābhinandāmi anapekṣo smi te pi hi || 62 ||
[Analyze grammar]

ye pime paṃca kāmaguṇā lokasya sukhasammatā |
te py ahaṃ nābhinandāmi anapekṣo smi te pi hi || 63 ||
[Analyze grammar]

nāgo yathā pāśaṃ bhittvā dārayitvā ca bandhanā |
gacchati yenakāmo va + + + + + + + + + + + + + + + || 64 ||
[Analyze grammar]

chittvā gṛhabandhanāni gaṃsāmi ahaṃ puraṃ varaṃ |
aho dharmam udīrayensuḥ hṛṣṭapramuditā nabhe || 65 ||
[Analyze grammar]

aham īśvaro madakaro marumānuṣāṇāṃ mahyaṃ surāsuravaro viṣayānuvāsī |
saṃsārapaṃjaragatā madanābhibhūtā kāmāturā mucyanti mṛtyupāśā || 66 ||
[Analyze grammar]

taṃ vācayā madhurayā paramārthadarśī māraṃ bravīta mahimaṇḍagato maharṣi |
ākalpakoṭi kuśaloghasamanvitasya vacanaṃ nararṣabharutaṃ narapuṃgavasya || 67 ||
[Analyze grammar]

cittaśūro si yadi taveśvaratvaṃ kāmeśvaro si yadi vyaktam anīśvaro si |
kāmāturā hi strīṇāṃ manujendragarbha paṃke patanti maṇiratnavilambicūḍā || 68 ||
[Analyze grammar]

teṣān tathā nipatitāna mahīśvarāṇāṃ pṛṣṭhe patanti puruṣāṇa striyo lalantyaḥ |
te kāmarāgamadavegayutā hasanti tasmiṃ kṣaṇasmiṃ pramadā yamadāsabhūtā || 69 ||
[Analyze grammar]

so dāsatām upagato pramadājanasya aiśvaryatāṃ vadasi paśya yathāsi mūḍho |
kāmāturasya hi na vidyati īśvaratvaṃ nābhū na cāpi bhavitā iti niścitaṃ me || 70 ||
[Analyze grammar]

so haṃ tavādya sabalaṃ yadhi nirjinitvā aruṇodaye pratibhāte bhavitāsmi buddho |
siṃhāsanam anugato hi na kaści kṛṣṇa uttiṣṭhate caramadehagato abuddho || 71 ||
[Analyze grammar]

kiṃ garjase drumavarasmi sukhaṃ niṣaṇṇo na hi tāva paśyasiha yodhyasahasramāliṃ |
senāṃ piśācabahurākṣasayakṣasaṃghāṃ caturaṃginīṃ muditāṃ bahumantrayantrāṃ || 72 ||
[Analyze grammar]

yadi mārakoṭinayutāni samāgamensuḥ kuśalaughasaṃcayasaṃcitanararṣabhasya |
romaṃ na iṃjeya kuto tuvaṃ kṛṣṇabandhu pratigaccha kiṃ vilapesi nirarthakena || 73 ||
[Analyze grammar]

niṣaṇṇo siṃho yatha duṣpradharṣo obhāsayitva diśāṃ vṛkṣamūle |
na caitad asmākaṃ kadāci rocati yaṃ evarūpaṃ ṛṣim ākramesi || 74 ||
[Analyze grammar]

śīlena kṣāntīye tapena caiva upeto sarvaparamāṃ gatiṃ gato |
so evarūpo samucchritadhvajo gajo yathā bhetsyati ātmabandhaṃ || 75 ||
[Analyze grammar]

paśya tuvaṃ sarvadvipāda-uttamaṃ taṃ candro yathā vibhāti pūrṇamāsye |
kathaṃ hi cittaṃ kramate abuddhi yo evarūpāṃ labhate viheṭhāṃ || 76 ||
[Analyze grammar]

aṃgārakarṣūṃ prapateya na koci āśīviṣaṃ pi spṛśe no kareṇa |
jātyandho trasto śunakhehi pṛṣṭhe so andhakūpe prapate acakṣuḥ || 77 ||
[Analyze grammar]

evaṃ ime bhonti parīttacetaso mantro ca no asti tathāvidhānāṃ |
ye evarūpaṃ pariśuddhagocaraṃ taṃ aśraddadhānā prapatanti acakṣuṣo || 78 ||
[Analyze grammar]

sacevaṃ etaṃ vacanaṃ na gṛhṇatha mārgastha unmārgagatā smariṣyatha |
palāyamānā diśatā caturdiśaṃ yathāpi + + + bhraṣṭa kroṣṭuko || 79 ||
[Analyze grammar]

sarvo svakārthasmi samucchritasmiṃ sammoham āsanno visaṃjñabuddhiḥ |
yathā ayaṃ deva asaṃpratīto matiṃ ayuktāṃ karute janīsutaḥ || 80 ||
[Analyze grammar]

atha sa sagavayāśvaratho kho bahuhayavāraṇayuktāṃ senāṃ |
abhinirmiṇīyabhiyāsi yena bodhisatvāsanaṃ śreṣṭhaṃ || 81 ||
[Analyze grammar]

so hayasahasrayuktaṃ vāhanam abhiruhya citracāpadharo |
vācām ugrām udīraye hanatha hanatha gṛhṇatha naṃ śīghraṃ || 82 ||
[Analyze grammar]

kuṃjarakharaśvavadanā uṣṭramukhā muṣalapāṇino raudrā |
rākṣasagaṇā pratibhayaṃ bhramanti yato sau arinighātī || 83 ||
[Analyze grammar]

aparāṇi kabandhāni āśīviṣakāni ruhanti medinyāṃ |
imaṃ hanatha imaṃ gṛhṇatha ravanti ārttasvaraṃ ghoraṃ || 84 ||
[Analyze grammar]

apare mukhato sarpān agniṃ viṣaṃ ca vamanti + + + |
pādena gṛhya gajendram abhidravanti piśācagaṇāḥ || 85 ||
[Analyze grammar]

parvataśṛṃgānapara uggiramānā abhidravanti muniṃ |
aṃgāravarṣam apare varṣanti nabhe piśācagaṇāḥ || 86 ||
[Analyze grammar]

kṣuraparyantā apare bhramenti cakrāṇi antarīkṣagatā |
gagaṇe ca caṭacaṭāyati asanirghorāṃ karoti śabdaṃ || 87 ||
[Analyze grammar]

so kareṇa mṛdutūlupamena āhaneya dharaṇīṃ dvipadendro |
kampe medinī sasāgaraśailā tena bhagnā ca camuḥ namucisya || 88 ||
[Analyze grammar]

so ca jahe tadā bodhisamīpaṃ bodhisatvatejena te caranto |
anekaturagavāraṇayodhā vagāḍhā nairaṃjanāṃ nāma tīrthaṃ || 89 ||
[Analyze grammar]

patitamathitāśvarathaśastraḥ māro sarākṣasagaṇo diśāṃ ca |
aprajānanto nairaṃjananāma pratyotīrṇo vigataśastro tīrthaṃ || 90 ||
[Analyze grammar]

yojanasahasramātraṃ palānā ṛddhibalena rakṣasenā trastā |
tathāpi no cābhayā prakaṃpanti jīvātha diṣṭyā sma saṃśayamuktā || 91 ||
[Analyze grammar]

anye rakṣagaṇāḥ kaṇṭhāvalagnā prarodanti ca mandāravāṃ ca |
devā pravarṣensu karkāravāṃ ca hṛṣṭamanā vācam udīrayanti || 92 ||
[Analyze grammar]

vijayo pārthivasya gagaṇe ca dundubhiśabdo hikkāranado ca |
nirnade trailokye pravidhutaṃ ca nabhaṃ vimalaṃ śāstu vijayasmiṃ || 93 ||
[Analyze grammar]

yo sau bhāvo satpuruṣottamasya nairaṃjanātīram upahatasya |
na śakyaṃ tad varṣaśatehi vaktuṃ pradeśamātraṃ parikīrtayiṣyaṃ || 94 ||
[Analyze grammar]

dṛṣṭo me jāmbūnadakāñcanābho vyomaprabho lakṣaṇacitragātro |
saṃprasthito ekacaro abhūṣi nairañjanā yāva ca bodhimaṇḍo || 95 ||
[Analyze grammar]

so te kramāṃ padmadalaprakāśāṃ yathā yathā nikṣipate mahīyaṃ |
tathā tathā kampati sābhirāmā anekaghoṣābhiratā vasudharā || 96 ||
[Analyze grammar]

dṛṣṭā me mārasya camū samāgatā samantato yakṣasahasrakoṭyo |
karoti trāsaṃ hṛdayaṃ prakampe na satvasārasya karonti iñjanāṃ || 97 ||
[Analyze grammar]

na cāsya bhāvaṃ pṛthivīya jñāyate samantato devasahasrakoṭiyo |
ghoṣaṃ udīrayanti bhaviṣyate jino prahṛṣṭā vastrāṇi ca bhrāmayensuḥ || 98 ||
[Analyze grammar]

dṛṣṭā me paṃcaśatā jīvajīvakā mayūrahaṃsā karaviṃkakokilā |
saṃprasthitenaikaravā abhūṣi nairaṃjanā yāva ca bodhimaṇḍaṃ || 99 ||
[Analyze grammar]

dṛṣṭo me mārgā amarehi nirmito nairaṃjanā yāva ca bodhimaṇḍaṃ |
dhūpasya ca puṣpasya ca mālyasya vicitrapuṣpo sumanojñagandho || 100 ||
[Analyze grammar]

bhagne māre sarvaśo hatateje pūrve yāme pariśodhaye cakṣuṃ |
madhyame ca yāme māranighātī pūrvenivāsacaritā smaresi || 101 ||
[Analyze grammar]

udgate ca aruṇe varabuddhiṃ yattakāṃ purimabuddhānubuddhāṃ |
buddhadharmavaśitā prāpuṇesi lokanātho bhavarāganighātī || 102 ||
[Analyze grammar]

atha nānāvarṇā kusuma-oghā nipatensuḥ sucitrasugandhā |
devaputrakaratalavimuktā devarājam abhidakṣiṇiyensuḥ || 103 ||
[Analyze grammar]

yasya vīryaṃ girisāram atulyaṃ yo sadā kulātiteja sikhīva |
tasya devamanujopacitasya aṃjaliṃ kurutha apratimasya || 104 ||
[Analyze grammar]

yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
athāsya kāṃkṣā vyapanenti sarvā yadā prajānāti sahetudharmā || 105 ||
[Analyze grammar]

yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
athāsya kāṃkṣā vyapanenti sarvā kṣayaṃ pratyayānāṃ avaiti || 106 ||
[Analyze grammar]

yadā ime prādurbhavanti dharmā ātāpano dhyāyato brāhmaṇasya |
vidharṣitā tiṣṭhati mārasainyā sūryeṇaiva obhāsitam antarīkṣaṃ || 107 ||
[Analyze grammar]

sukho vipāko puṇyānāṃ abhiprāyaś ca ṛdhyati |
kṣipraṃ ca paramāṃ śāntiṃ nirvṛtiṃ cādhigacchati || 108 ||
[Analyze grammar]

purato ye upasargā devatā mārakāyikā |
antarāyaṃ na śaknonti kṛtapuṇyasya kartuṃ vai || 109 ||
[Analyze grammar]

ye bhonti alpapuṇyasya vigrahā te na bhavanti balavanto |
balavāṃ bhoti samādhī saṃbhāravatāṃ sapuṇyavatāṃ || 110 ||
[Analyze grammar]

yadi yo ca devaloke atha vā vasavartino manuṣyo vā |
akṛtyaṃ prārthayate kiṃci tathā tatha na ṛdhyate tasya || 111 ||
[Analyze grammar]

atha vā puna prārthayati nirvāṇaṃ acyutaṃ padam aśokaṃ |
mārgaṃ duḥkhapraśamanaṃ pratilabhate alpakisareṇa || 112 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 65

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: