Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

kathaṃ tvaṃ lokapradyota aprameya nirupadhi |
nairaṃjanāṃ tarito si hitāya sarvaprāṇināṃ || 1 ||
[Analyze grammar]

ye nimittā abhūt tatra taramāṇe narottame |
vyākarohi mahāvīra tathāgata mahāmuni || 2 ||
[Analyze grammar]

yathā te lokapradyota bodhimaṇḍo alaṃkṛto |
tathā hi me pṛcchito brūhi arthakāmahitaṃkaraṃ || 3 ||
[Analyze grammar]

yathā uttamā bodhi prāptā tvayā lokasya cetiya |
yathā pāpīmaṃ prahanesi kṛṣṇabandhuṃ sasainyakaṃ || 4 ||
[Analyze grammar]

daśa te balā svayaṃbhū satvasāra niruttarā |
+ + + + + + + + + + + + + + + + + + + + + + + + || 5 ||
[Analyze grammar]

kalpakoṭisahasrāṇi aprameyam acintiyā |
carito bhoti arthāya sarvajño dvipadottamo || 6 ||
[Analyze grammar]

dānaṃ śīlaṃ ca kṣānti ca dhyānāni ca niṣevitā |
prajñā ca caritā pūrvaṃ kalpakoṭiśatāṃ bahūṃ || 7 ||
[Analyze grammar]

āgneyamaṇīnāṃ yā ābhā gagane vidyutāna vā |
nakṣatrāṇāṃ cāpi yā ābhā jihmavarṇā bhavanti tā || 8 ||
[Analyze grammar]

nāsti devo vā nāgo vā yakṣo kambhāṇḍarākṣaso |
yasya etādṛśakāyo yathā te naranāyaka || 9 ||
[Analyze grammar]

tuṣite bhavane divya otaritvā himasamo nāgo bhavitva ṣaḍviṣāṇo |
rājño agramahiṣīṃ praviṣṭo kukṣiṃ tato trisāhasra prakampe lokadhātu || 10 ||
[Analyze grammar]

tada suvipula ābhā suvarṇavarṇā imaṃ sarvaṃ sāhasralokadhātuṃ |
upari yāvabhavagraṃ prajvalante yada jinaḥ kukṣiṃ praviṣṭo saṃprajāno || 11 ||
[Analyze grammar]

śakraśatasahasraṃ sabrahmakoṭyo jinaṃ varakukṣigataṃ namasya nityaṃ |
upāgami divase pi ardharātre na ca vraji ime avisarjitā kadācit || 12 ||
[Analyze grammar]

tūryaṃ ca śatasahasrasaṃpraghuṣṭaṃ upari nabhaṃ sphuṭaṃ sarvadevatāhi |
divyaṃ prahāya candanasya cūrṇaṃ atha punar anye patākacchatrahastā || 13 ||
[Analyze grammar]

+ + + + + + + + + divyā pravarṣi varakusumā ca utpalasya |
madhukarakaraviṃkā suvarṇamālyā yāva jino kukṣiṃ praviṣṭo saṃprajāno || 14 ||
[Analyze grammar]

yada jāyethā buddho satvasāro devānaṃ indro dhāraye saṃhṛṣṭaḥ |
vastraṃ viśiṣṭaṃ suruciraṃ kauśikeyaṃ jāmbunadasya samanibhaṃ kāṃcanasya || 15 ||
[Analyze grammar]

yadā ca bhūmisthito bodhisatvo sapta padāṃ cakrame hṛṣṭacitto |
ahaṃ khu loke asadṛśaṃ kariṣyaṃ antaṃ jarāya maraṇakriyāya || 16 ||
[Analyze grammar]

tadā prakampe vasumati ṣaḍvikāraṃ ābhā ca muktā diśatā samantā |
divyā śabdā pravāditā antarīkṣe aśīti sahasrā abhu devatānāṃ || 17 ||
[Analyze grammar]

divyā ca cūrṇā nabhato pravarṣe candanasya suvarṇaśubhā devaputrā |
mandāravehi okire bodhisatvaṃ prāmodyajātā maru hṛṣṭacittā || 18 ||
[Analyze grammar]

ekūnatriṃśo vayasānuprāpto paripācayitvā jagadbodhisatvo |
tyajitva rājyaṃ ratanavarāṃ ca sapta kāṣāyavastro abhu bodhisatvo || 19 ||
[Analyze grammar]

so pravrajitva vidu bodhisatvo ṣaḍvarṣayugaṃ care duṣkarāṇi |
so māgadhasya vijitaṃ praviṣṭo grāmikadhītā dṛśi bodhisatvaṃ || 20 ||
[Analyze grammar]

suvarṇapātrīṃ ca udagracitto bhṛṃgāraṃ gṛhya ratanavicitraṃ |
aṣṭāṅgapetaṃ śubhapāripūrṇaṃ tada ācamesi ṛṣi bodhisatvo || 21 ||
[Analyze grammar]

balenupetaṃ surasaṃpraṇītaṃ gandhena ca upanaye bhojanaṃ ca |
evaṃ ca cchandaṃ jane vegajātā buddho bhave kavacito lakṣaṇehi || 22 ||
[Analyze grammar]

imaṃ ca hīnaṃ vijahiya iṣṭibhāvaṃ careyaṃ śuddhaṃ aśabalabrahmacaryaṃ |
varje kāmaṃ duḥkhakaraṃ rogamūlaṃ seveyaṃ buddhāṃ hatarajaniṣkileśāṃ || 23 ||
[Analyze grammar]

bhāṣitvā gāthām imāṃ evarūpāṃ senāpater duhitā hṛṣṭacittā |
namasyamānāṃjaliya bodhisatvaṃ muṃcitvā aśru imaṃ vācaṃ bhāṣe || 24 ||
[Analyze grammar]

sulabdhalābho mahipati bimbisāro aśokaprāpto parivṛṃhitājño |
yasyāyaṃ vijite sthito bodhisatvo adya atulyāṃ prāpsyati bodhim agrāṃ || 25 ||
[Analyze grammar]

bhuṃjitvā bhaktaṃ mama krakucchando vrajet svayaṃbhū drumaṃ pādapendraṃ |
prabhāsayanto daśa diśā samantā jāmbunadasya yatha suvarṇayūpo || 26 ||
[Analyze grammar]

konākanāmo mahadakṣiṇīyaḥ bhuṃjitva bhaktaṃ vraji bodhimaṇḍaṃ |
adīnacitto acalo asaṃpravedhi yasyāsi kāyo sphuṭo lakṣaṇehi || 27 ||
[Analyze grammar]

yasyāsi nāmaṃ tada kāśyapo pi jāmbūnadasamanibhavigrahasya |
bhuṃjitva bhaktaṃ mama vidu satvasāraḥ vrajet svayaṃbhū drumavaraṃ pādapendraṃ || 28 ||
[Analyze grammar]

ye bhadrakalpe atuliya dakṣiṇeyā bheṣyanti dhīrā hatarajaniṣkileśā |
pūjeṣyi sarvā atuliyabodhihetoḥ na mahya kāṃkṣā anyā hi asti kiṃcit || 29 ||
[Analyze grammar]

ye antarīkṣe iha devaputrāḥ te candanenokire bodhisatvaṃ |
vācāṃ bhāṣe muditavegajātā senāpater duhitā labdhalābhā || 30 ||
[Analyze grammar]

pūrvenivāsaṃ smaresi sujātā premnaṃ janetva śubhaṃ bodhisatve |
buddhāna koṭinayutā sahasrā bhukvā bhuktaṃ mama gatā bodhimūlaṃ || 31 ||
[Analyze grammar]

bodhiṃ paryeṣamāṇo yaṃ bodhisatvo visārado |
nairaṃjanāṃ caritvāna bodhimūlam upāgame || 32 ||
[Analyze grammar]

nānādvijasaṃgharutaṃ varapādapamaṇḍitaṃ |
varapuṣpaphalopetaṃ trisāhasrāya yāvatā || 33 ||
[Analyze grammar]

yatra te lokapradyotā āgatā bodhi prāpuṇe |
krakucchando konākamuni kāśyapo ca mahāmuni || 34 ||
[Analyze grammar]

taṃ deśaṃ lokapradyoto upāgame lokanāyako |
yo so vādityabandhūnāṃ śākyānāṃ paramo muniḥ || 35 ||
[Analyze grammar]

te devasaṃghā muditā sarve harṣitamānasāḥ |
puṣpameghasamānoghāḥ tāmakāsi vasundharāṃ || 36 ||
[Analyze grammar]

svabhavaneṣu āgatvā pūjenti lokanāyakaṃ |
pradakṣiṇaṃ bodhisatvaṃ śuddhāvāsā samāgatā || 37 ||
[Analyze grammar]

mandāravehi puṣpehi divyehi manujehi ca |
mahārahehi śreṣṭhehi bodhimaṇḍaṃ alaṃkare || 38 ||
[Analyze grammar]

vṛkṣā tatomukhā sarve bodhimaṇḍe vane name |
yena sa pravaro deśaḥ pūrvabuddhaniṣevitaḥ || 39 ||
[Analyze grammar]

yāpi ca bodhimaṇḍasmiṃ devatā vṛkṣam āśritā |
sā bodhisatvaṃ dṛṣṭvāna ghoṣesi ca amānuṣaṃ || 40 ||
[Analyze grammar]

cailaṃ ca bhrāmaye divyaṃ candanaṃ ca pramuṃcasi |
sā divyai ratnacūrṇaiś ca okiresi nararṣabhaṃ || 41 ||
[Analyze grammar]

nānāvidhānāṃ gandhānāṃ divyānāṃ mānuṣāṇa ca |
caturdiśāśritā vātā bodhimaṇḍe pravāyensu ca || 42 ||
[Analyze grammar]

divyā ca tūryā vādyensu antarīkṣasmiṃ śobhanā |
saṃgītiṃ vividhāṃ kurvan mañjughoṣāṃ manoramāṃ || 43 ||
[Analyze grammar]

obhāsaḥ sumahā āsi bodhimaṇḍasya raśmibhiḥ |
yena sarvo devaloko sphuṭo āsi tad anantaraṃ || 44 ||
[Analyze grammar]

jihmavarṇā abhūd divyā vimānā ratanāmayā |
jāmbūnadasuvarṇehi bodhisatvasya raśmibhiḥ || 45 ||
[Analyze grammar]

mandāravehi puṣpehi okirenti nabhe sthitāḥ |
devaputrasahasrāṇi bodhisatvaṃ maharddhikāḥ || 46 ||
[Analyze grammar]

śruṇitvā atulaṃ ghoṣaṃ kālo nāgo maharṣiṇaḥ |
harṣitaprītasaṃtuṣṭo nāgakanyāpuraskṛto || 47 ||
[Analyze grammar]

krīḍāratisukhaṃ divyam ujjhitvā sarvam āgato |
caturdiśaṃ viloketvā paśyate puruṣarṣabhaṃ || 48 ||
[Analyze grammar]

vairocanaṃ vā gagaṇasmiṃ sarvaraśmisamāgataṃ |
arcitvā muditatuṣṭo bodhisatvaṃ samālape || 49 ||
[Analyze grammar]

yādṛśā lakṣaṇā pūrvabuddhāna puruṣottama |
krakucchande konākamuni abhūccāpi narottame |
kāśyape jine ca lakṣaṇā tathāgate puruṣottame || 50 ||
[Analyze grammar]

samā jālāvanaddhā teṣāṃ caraṇā supratiṣṭhitā |
lākṣārasaprasekavarṇā sahacakrā maharṣiṇāṃ |
heṣṭā pādatalā jātā svastikair upaśobhitāḥ || 51 ||
[Analyze grammar]

pādāṃgulīṣu sarvatra nandiyāvarta uddhatā |
bhāsanti lokanāthānāṃ vrajatāṃ citramedinīṃ || 52 ||
[Analyze grammar]

ucchṛṃkhalapādā te nātha īdṛśā yādṛśo tuvaṃ |
na-ujjotanā gulphāyo aṃgulīyo sughaṭṭitā || 53 ||
[Analyze grammar]

dīrghāṃgulī tāmranakhā jālehi utsadehi ca |
caraṇā lokanāthānāṃ vrajatāṃ citramedinīṃ || 54 ||
[Analyze grammar]

eṇījaṃghā ca te āsi śirigarbhopasannibhā |
jānukā guptagulphā ca tathā lokahitā bhave || 55 ||
[Analyze grammar]

gajahastasadṛśā bāhu āsi teṣāṃ maharṣiṇāṃ |
siṃhapūrvārdhakāyā ca nyagrodhaparimaṇḍalā || 56 ||
[Analyze grammar]

hātakaṃ yathā uttaptaṃ kāṃcanacchaviśobhanā |
anonatena kāyena pāṇīhi jānukāṃ spṛśe || 57 ||
[Analyze grammar]

mṛgarājño hi tathā teṣāṃ kaṭī vaṭṭā susañcitā |
kośavastiguhyameḍhraṃ hayarājasya yādṛśaṃ || 58 ||
[Analyze grammar]

odātam ācāraṃ teṣāṃ jānūni ca suniṣṭhitā |
gambhīranābhā te āsi pūrvabuddhā maharṣiṇo || 59 ||
[Analyze grammar]

rajokaṇena aspṛṣṭo kāyo teṣāṃ maharṣiṇā |
ślakṣṇacchavī ca te nāthā īdṛśā yādṛśo bhavāṃ || 60 ||
[Analyze grammar]

ekaikaromā te āsi ūrdhvāgraromarājino |
nīlapradakṣiṇāvartā tathā lokahito bhavāṃ || 61 ||
[Analyze grammar]

saṃvṛttaskandhā bhrūś caiṣāṃ yathā ṛṣabhasya tādṛśī |
prahvarjugātrā te nāthā āsīsu ime utsadā || 62 ||
[Analyze grammar]

phaṇikopamāṃsabāhā anupūrvam anuddhatā |
nārāyaṇasaṃghaṭanā īdṛśā yādṛśo bhavāṃ || 63 ||
[Analyze grammar]

tuṃganakhā tāmranakhāḥ kailāsaśikharopamāḥ |
lakṣaṇair utsadaiś caiṣāṃ kāyam atīva śobhitaṃ || 64 ||
[Analyze grammar]

grīvā kambusamā teṣāṃ anupūrvasamudgatā |
siṃhahanū ca te nāthā tathā rasarasāgriṇaḥ || 65 ||
[Analyze grammar]

catvāriṃśatsuvaṭṭā dantā teṣāṃ maharṣiṇām abhūt |
abhūnsu śukradaṃṣṭrā te īdṛśā yādṛśo bhavāṃ || 66 ||
[Analyze grammar]

prabhūtatanujihvāya sarvaṃ chādensu svaṃ mukhaṃ |
duve ca karṇāgrāṇi te nāsāṃ ca parimārjiṣuḥ || 67 ||
[Analyze grammar]

aṣṭāṃgasaṃprapūrṇā ca vācā teṣāṃ maharṣiṇāṃ |
sarvadarśiṇāṃ satyā ca ājñeyā sarvaprāṇināṃ || 68 ||
[Analyze grammar]

brahmasvarā ca te āsi karaviṃkarutasvarā |
dundubhisvaraghoṣā ca premaṇīyasvarā pi ca || 69 ||
[Analyze grammar]

jaleruho va kanako daśaśataraśmi bhāsati |
tathā bhāsensu nāthānāṃ mukhā ādityabandhunāṃ || 70 ||
[Analyze grammar]

āyatā abhinīlā ca netrā teṣāṃ maharṣiṇāṃ |
nāsā ca udgatā śobhe suvarṇayūpopamā yathā || 71 ||
[Analyze grammar]

bhruvantareṇābhūtteṣāṃ varajātimaharṣiṇāṃ |
ūrṇā hi prakāśavantī mṛdukā tūlasādṛśā || 72 ||
[Analyze grammar]

mahānalaṃ cābhū mukhaṃ candro vā pūrṇamāsiye |
ratanāgnīva ca diśā sarvā tāya prabhāsiṣu || 73 ||
[Analyze grammar]

nīlā ca mṛdukā keśā kācilindikasādṛśā |
sarve pradakṣiṇāvartā tathā lokahito bhavāṃ || 74 ||
[Analyze grammar]

uṣṇīṣaśīrṣā te nāthā īdṛśā yādṛśo bhavāṃ |
anullokitamūrdhnāni surehi asurehi ca || 75 ||
[Analyze grammar]

mahāprabhā hi te buddhā atigṛhṇanti raśmibhiḥ |
keturājena candro va prabhāya atigṛhyate || 76 ||
[Analyze grammar]

etāṃ ca anyā ca paśyitvā nimittā lakṣaṇāni ca |
sarvāṇi bodhisatvasya idaṃ vacanam abravīt || 77 ||
[Analyze grammar]

yathā te devaputrā te pūjanārthāya utsṛtāḥ |
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi || 78 ||
[Analyze grammar]

ajitāṃ jālinīṃ tṛṣṇāṃ bhavanetrīṃ samāhitaḥ |
prajñāśastraṃ gṛhītvāna cchetsyase mārabandhanaṃ || 79 ||
[Analyze grammar]

adya tvaṃ sarvato śeṣaṃ kileśapariveṣṭitaṃ |
vidhuniṣyasi rāgāgniṃ bodhiṃ prāpto narottama || 80 ||
[Analyze grammar]

saṃghāṭīpaṭaṃ pātraṃ ca cīvarasya varṇatā tathā |
yathā me dṛṣṭā nāthānāṃ tathā ca lokahitā tava || 81 ||
[Analyze grammar]

sarve pradakṣiṇāvartā edṛśā bhonti pudgalā |
yathā vrajasi siṃho va adya buddho bhaviṣyasi || 82 ||
[Analyze grammar]

śailopamaṃ aprakampyaṃ samādhiṃ ca jinopamaṃ |
bodhimaṇḍe sthihitvāna dṛḍhavīryaḥ samārabhe || 83 ||
[Analyze grammar]

sa tasya vacanaṃ śrutvā kālanāgasya bhāṣitaṃ |
tuṣṭo udagrasumano bodhimūlam upāgame || 84 ||
[Analyze grammar]

śrutvāna atulaṃ ghoṣaṃ kālanāgo mahābalo |
bodhisatvasya vegena bhavanāto samudgato || 85 ||
[Analyze grammar]

aṃjalīṃ pragṛhītvāna daśapūrṇāṃgulīn tathā |
abhistave buddhavīraṃ bodhimaṇḍaṃ vrajantakaṃ || 86 ||
[Analyze grammar]

yathā mṛdu ime vātā vāyiṣyanti sukhaṃ sadā |
surabhimanojñagandhā nātyuṣṇā nātiśītalāḥ || 87 ||
[Analyze grammar]

yathā ca kusumavṛṣṭiṃ pravarṣensu imaṃ devatā |
sugata tava rahatvaṃ bheṣyati dvipadottama || 88 ||
[Analyze grammar]

pradakṣiṇāvarto mārṣa tuṣṭo hṛṣṭo pramodito |
prītimanā udagro ca sukhaṃmuñco pi niṣkrama || 89 ||
[Analyze grammar]

yathāpi tūryasahasraṃ saṃpraghuṣṭaṃ upari nabhasmi sphuṭaṃ devatāhi |
hṛṣṭapramuditacittavegajāto bhaviṣyasi buddho viśiṣṭo sarvaloke || 90 ||
[Analyze grammar]

yathā ca prabhā na bhāyi anya kācid uparivimānā kṛtā ca jihmavarṇāḥ |
yathā pracalate bhūmi ṣaḍvikāraṃ bhaviṣyasi adya atulyo dakṣiṇeyo || 91 ||
[Analyze grammar]

yatha ca bhrāmayanty aṃbarāṇi bhīṣmaṃ māragaṇaṃ bhaṃjitva hṛṣṭacittā |
chatradhvajapatākā ca dhārayanti bhaviṣyasi buddho na mahya asti kāṃkṣā || 92 ||
[Analyze grammar]

yathā ca madhuraṃ dundubhī nadanti gaganatalaṃ sphuṭaṃ sarvam ambarehi |
yathā ca kusumā varṣe devasaṃgho bhaviṣyasi loke sadevako svayaṃbhūḥ || 93 ||
[Analyze grammar]

yathā ca kariya aṃjaliṃ nabhasmiṃ abhistave devasahasra hṛṣṭacittā |
kanakaprabho viśiṣṭo dakṣiṇeyo bhaviṣyasi buddho narāṇa agnavādī || 94 ||
[Analyze grammar]

yathā svayaṃbhū sthito bodhimūle śākyāna rājā suviśuddhasatvo |
suvarṇabimbaṃ yatha darśanīyo jāmbūnadaṃ apagatasarvakleśo || 95 ||
[Analyze grammar]

obhāsajātā diśatā abhūṣi māraś ca trasto abhu kṛcchraprāpto |
kiṃ taṃ hi nāma mahyaṃ bheṣyatīti ratiṃ na vindāmi vimāna asmiṃ || 96 ||
[Analyze grammar]

vimāna sarvā abhu vyomavarṇā prāsādaśreṣṭhā varacandanasya |
suvarṇasūtrā sphaṭikapravāḍā mā khu cyaviṣyaṃ ito adya sthānāt || 97 ||
[Analyze grammar]

sphuṭā gavākṣā rucirārdhacandrā musāragalvakavacitā ca garbhā |
vairocanasya jagato viśiṣṭā ābhā abhū bhaviṣyati kiṃ tu adya || 98 ||
[Analyze grammar]

śīrṣato mahyaṃ makuṭo pralupto śubhā ca ābhā vigatā mamādya |
saṃgīti mahyaṃ sthitā apsarāṇāṃ mā khu cyaviṣyaṃ ito adya sthānāt || 99 ||
[Analyze grammar]

jāmbūnadena yatha kāṃcanena vyome vimānā kṛtajihmavarṇā |
ime ye divyā ime ye vimānā jihmā abhū upagate bodhisatve || 100 ||
[Analyze grammar]

so cādṛśāsi bhagavantaṃ svayaṃbhuṃ niṣaṇṇaṃ siṃhaṃ yatha duṣpradharṣaṃ |
viśuddhasāraṃ jagasattvasāraṃ jāmbūnadasya yatha yūpo bhāse || 101 ||
[Analyze grammar]

devā diva pratiṣṭhitā muktihārā suvarṇakambūrucirā manojñā |
suvarṇasūtrāṃ grahiya prahṛṣṭā alaṃkaronti bhagavato bodhivṛkṣaṃ || 102 ||
[Analyze grammar]

suvastikāś ca śubhā ardhacandrā siṃhīlatāhi sphuṭā bodhivṛkṣe |
vidyuprabhāṃ ca ratanāṃ grahetvā alaṃkaronti muditadevaputrā || 103 ||
[Analyze grammar]

candraprabhāṃ ca ratanāṃ grahetvā sūryakāntā ca ratanāṃ gṛhetvā |
vairocanāṃ maṇiratnāṃ grahetvā alaṃkaronti bhagavato bodhivṛkṣaṃ || 104 ||
[Analyze grammar]

muktāprabhā ca ratanāṃ grahetvā obhāsayantāṃ śubhadarśanīyāṃ |
prāmodyajātā muditahṛṣṭacittāḥ alaṃkaronti bhagavato bodhivṛkṣaṃ || 105 ||
[Analyze grammar]

samantacandrā maṇiratanāṃ grahetvā ratanāvaliṃ suruciradarśanīyāṃ |
gomedakāṃ maṇiratanāṃ grahetvā alaṃkaronti bhagavato bodhivṛkṣaṃ || 106 ||
[Analyze grammar]

anye grahetvā śubhalohitākṣāṃ śirigarbhaśuddhāṃ ratanāṃ grahetvā |
+ + + + + + + + + + + + + + + + + + alaṃkaronti bhagavato bodhivṛkṣaṃ || 107 ||
[Analyze grammar]

raktāṅgiyo ca rucakāṃ grahetvā maheśvarāṃ suruciravarṇavantā |
karketanāṃ ca ratanāṃ grahetvā alaṃkaronti bhagavato bodhivṛkṣaṃ || 108 ||
[Analyze grammar]

nīlāṃ ca muktāṃ tatha śvetamuktā raktāṃ ca muktāṃ śubhavarṇanīyāṃ |
harṣaṃ janetvāna ca vegajātā alaṃkaronti bhagavato bodhivṛkṣaṃ || 109 ||
[Analyze grammar]

jyotikāṃ ca maṇiratanāṃ grahetvā ye candrasūryāṃ abhibhavanti tejasā |
viśeṣaprāptā maṇiratanāṃ grahetvā alaṃkaronti bhagavato bodhivṛkṣaṃ || 110 ||
[Analyze grammar]

nāgāmaṇīṃ ca śubhavarṇanīyāṃ guhyā viśuddhākṣiyo modamānā |
nabhe sthihitvā tada ṛddhimanto alaṃkaronti bhagavato bodhivṛkṣaṃ || 111 ||
[Analyze grammar]

brahmā sahasrā upagatā bodhimaṇḍaṃ śakraś ca devā adhipati guhyakānāṃ |
yehi dṛṣṭā purimakalokanāthā te devatā ca praṇatā svayaṃbhuṃ || 112 ||
[Analyze grammar]

ābhāsvarā upagatā devaputrā śubhā ca devaputra śubhakṛtsnā |
+ + + rūpā ca bṛhatphalā ca |
atapā sudarśanā ca akaniṣṭhā alaṃkaronti bhagavato bodhivṛkṣaṃ || 113 ||
[Analyze grammar]

saṃchanno sarvo abhu bodhivṛkṣo rasmīṃ sahasrāṃ kire aprameyāṃ |
divyair maṇībhiḥ pratapati buddhakṣetraṃ sarvāṃ sahāṃ abhibhave lokadhātuṃ || 114 ||
[Analyze grammar]

tasyaivaṃ cittam ahu pramattabandhuno mā heva me cyāvaye āsanāto |
eṣaiva rājā bhave devatānāṃ na cāsya asti samo sarvaloke || 115 ||
[Analyze grammar]

athāpi buddho bhave dharmasvāmī sūnyā vimānā bhave devatānāṃ |
deśeta mārgaṃ śivaśāntikṣemaṃ na bhūya mahyaṃ bhave īśvaratvaṃ || 116 ||
[Analyze grammar]

utsadaprāptaṃ bhave buddhakṣetraṃ mārāṇa koṭī saṃyojayanto |
sannaddhavarmā kavacitavarmā saṃgrāmakāle bhavathāpramattā || 117 ||
[Analyze grammar]

udyojayitvāna sa mārasenāṃ upasaṃkramitvā varapādapendraṃ |
adrākṣīt kṛṣṇo tatha bodhisatvaṃ sūryā sahasraṃ yatha antarīkṣe || 118 ||
[Analyze grammar]

tasyaiva cittaṃ abhu vepamānaṃ eṣo na śakyo maye dharṣaṇāye |
loke bhipretaṃ ratanaṃ grahetvā rājyānapekṣaṃ janayitva chandaṃ || 119 ||
[Analyze grammar]

divyaṃ ca cūrṇaṃ varacandanasya jāmbūnadasya ratanāmayaṃ ca |
divyāṃ ca gṛhya varasāragandhāṃ so bodhisatvam okire vegajāto || 120 ||
[Analyze grammar]

ekāṃśaṃ kṛtvā vasanaṃ kṛtāṃjali pradakṣiṇaṃ nidahya jānu bhūmyāṃ |
saṃharṣito 'nimeṣaṃ prekṣamāṇaḥ so bodhisatvaṃ stave tasmiṃ kāle || 121 ||
[Analyze grammar]

rūpena tvaṃ asadṛśo puṇyavanto varṇena tuhyaṃ sadṛśo na prāpto |
susaṃprajāno marupūjanīyo lokaikavīro sthito vṛkṣamūle || 122 ||
[Analyze grammar]

na tubhya asti sadṛśo kutottaro devo va nāgo manujo va loke |
sarvāṃ abhibhosi diśatāṃ śirīye ghanābhramukto gagaṇe va candro || 123 ||
[Analyze grammar]

tavā hi te pūjaniyā bhuṃjāhi sapta ratnāni pravarottamāni |
cakraṃ pravartehi mahiṃ āvasāhi cāturdvīpo ratnā paribhavāhi || 124 ||
[Analyze grammar]

tuvaṃ ca prāptā diśa prekṣamāṇo adīnacitto ca anantatejo |
devasahasrānabhibhohi ābhā vidagdhasthūṇāṃ yatha suvarṇabimbaṃ || 125 ||
[Analyze grammar]

dvātriṃśatīhi sphuṭo lakṣaṇehi viroce kāyaṃ tava satvasāra |
sobhāsi rājye sthito apramatto praśāsi satvāṃ pitaro va putrāṃ || 126 ||
[Analyze grammar]

catvāri dvīpāṃ vasi īśvaratve na ca karesi iha anuśāstiṃ |
tvaṃ ṛddhiprāpto vicaresi loke śiṣyo te bheṣyaṃ yatha ekaputro || 127 ||
[Analyze grammar]

istrīsahasraiḥ saha krīḍamāno marūṇa rājā va śiriddhiprāpto |
dāsyāmi tubhyaṃ ratanāni sapta bhavāhi rājā vidu cakravartī || 128 ||
[Analyze grammar]

bhaviṣyate putrasahasraṃ tubhyaṃ śūrāṇa vīrāṇa mahābalānāṃ |
varāṃgarūpāna parasainyapramardakānāṃ sasāgarāntaṃ jaye lokam etaṃ || 129 ||
[Analyze grammar]

imā ca paśya bahu mārakanyā puṣpā grahetvā varacandanasya |
prāgantarīkṣe śucivasananivastā gīte kalāsu paramārthaprāptā || 130 ||
[Analyze grammar]

vīṇāṃ gṛhetvā paṇavāṃ mṛdaṃgāṃ śaṃkhā ca veṇuṃ ca sughoṣakāṃ ca |
saṃbhārikāṃ nakulakakiṃphalāṃ ca upagīyamānā tada vṛkṣamūle || 131 ||
[Analyze grammar]

anye sthihitvā gagaṇe ḍiyantā cūrṇāṃ kṣipanti varacandanasya |
jāmbūnadasya ratanāmayaṃ ca kṣipanti cūrṇaṃ tava bhonti sarve || 132 ||
[Analyze grammar]

hāhābherīśaṃkhapaṇavanināde prāsādaśreṣṭhe rama tvaṃ kumāra |
puṣpaṃ ca gandhaṃ ca vilepanaṃ ca bhuṃjāhi tatra paricārako haṃ || 133 ||
[Analyze grammar]

cakraṃ ca nāgo hayavaro maṃjukeśo vaiḍūryamaṇiratanaṃ viśiṣṭaṃ |
strī ca śreṣṭhā dhanadharo khaḍgahasto pariṇāyako ratnā bhavanti sapta || 134 ||
[Analyze grammar]

tavādhipatye nivasaṃ kumāra śuśrūṣanto mṛdu bhāṣamāṇaṃ |
śrutvāna te vākya sukhī bhaviṣyaṃ mṛṣā ca bhāṣe na va evarūpaḥ || 135 ||
[Analyze grammar]

satye sthihitvā labhaye surūpaṃ kāyaṃ viśiṣṭaṃ sphuṭaṃ lakṣaṇehi |
vyaṃjanehi tatha anuvyaṃjanehi prabhāsamāno sphuṭa lakṣaṇehi || 136 ||
[Analyze grammar]

so maṃjughoṣo rutavalgubhāṣī ullokayitvā diśatā samantā |
aṣṭāṃgupetāṃ ninādaye vācāṃ śṛṇohi yakṣa girāṃ bhāṣato me || 137 ||
[Analyze grammar]

rājā bhaviṣyaṃ ahaṃ sarvaloke buddhitva bodhiṃ vaśiśāntikṣemāṃ |
putrā ca bhūtā mama apramattā kāhinti śrutvā mama ānuśāstiṃ || 138 ||
[Analyze grammar]

mamāpi sapta ratanā viśiṣṭā bheṣyanti buddhitva me agrabodhiṃ |
bodhyaṃga sapta purimajinapraśastān tāṃ va labhitva bhavati apramatto || 139 ||
[Analyze grammar]

catvāro anyām ahaṃ ṛddhipādāṃ dhyānapramāṇaṃ tatha mārgaśreṣṭhaṃ |
buddhitva satyāni samantajñāni abhiprāpto diśatāṃ vijeṣyaṃ || 140 ||
[Analyze grammar]

jugupsanīyāḥ sukhahīnāḥ hi kāmā na atra vijño labhe ānisaṃsaṃ |
eṣo hi mārgo narake tiricche yamasya loke bahupretaloke || 141 ||
[Analyze grammar]

adharmakāmā rata maithunasmiṃ tamāndhakāre praṇatā samantā |
vihīnanetrā cyutaśukladharmā te kāmasevī nara evarūpāḥ || 142 ||
[Analyze grammar]

durgandhapūtiṃ aśuciṃ anāryaṃ na tatra jātu ratā śuddhasatvāḥ |
bālo naye tatra viśeṣasaṃjñāṃ na paṇḍito jānayi tatra cchandaṃ || 143 ||
[Analyze grammar]

samṛddhe pakve yatha śālikṣetre vidyutpateyā aśanivaracakraṃ |
tathaiva śuklā paramārthadharmā kāmanidānaṃ aphalā bhavanti || 144 ||
[Analyze grammar]

pṛthagjanā tu ratā hīnasevī jātyandhabhūtā abudhā rajyanti |
rajyanti te abudhacetasena na kāmatṛṣṇāṃ jane bodhisatvo || 145 ||
[Analyze grammar]

saṃvartanīye yatha buddhakṣetre hutāsane prajvalite nabhasmiṃ |
ramaṇīya ābhā maṣiṃ chārikāṃ vā tathaiva kāmāṃ vicikitsu śukladharmā || 146 ||
[Analyze grammar]

visṛṣṭa vadhyo yatha pārthivena labheya mokṣaṃ śriyaṃ svastibhāvaṃ |
na hīnakāmāṃ pratisevamāno labheya arthaṃ tu jinānujñātaṃ || 147 ||
[Analyze grammar]

uccāro śuṣko yatha dahyamāno jugupsanīyo paramadurgandho |
na rājaputro tahiṃ bhavati udagro tathaiva kāmā garhita paṇḍitehi || 148 ||
[Analyze grammar]

grīṣmāṇa māse yatha paścimasmiṃ lavaṇodakaṃ janaye tṛṣāṃ narāṇāṃ |
tathaiva kāmāṃ duḥkha pratisevamāno ajñānaprāpto janayati jālatṛṣṇāṃ || 149 ||
[Analyze grammar]

yaṃ tehi pūyaṃ yakṛdvṛkkaphuṣphasehi gūthaṃ ca anyaṃ anugatam ātmabhāve |
prasyandamānaṃ vahimukhehi kāye na atra vijño jane saumanasyaṃ || 150 ||
[Analyze grammar]

siṃhāṇalālā yatha śleṣmapūraṃ kapho tha pittaṃ anugataṃ mastarogaṃ |
sadā śravanto aśuci jigupsitaṃ ca na atra vijño jane saumanasyaṃ || 151 ||
[Analyze grammar]

kāmanidānaṃ prapatiṣu durgatīṣu uccāvacaṃ duḥkhaṃ narā devayanti |
mudgā ca māṣā yatha kumbhaprāptā tathaiva khinnā narakeṣu satvā || 152 ||
[Analyze grammar]

asīhi cchinnā bahuvidham ātmabhāvā śaktiśarehi puna pi saṃprabhinnā |
bālā karonti trividhaṃ aniṣṭaṃ na atra jātu abhiratu bodhisatvo || 153 ||
[Analyze grammar]

rūpehi vūlho bhavati sammohajātaḥ yo kāmatṛṣṇāṃ jane alpabuddhiḥ |
svayaṃ va sevi duḥkhakararogamūlaṃ yathā smasāne kuṇapaṃ śṛgālaḥ || 154 ||
[Analyze grammar]

mā kṛṣṇabandhu mama mohanārthaṃ kāmāṃ praśaṃsa garhitā paṇḍitehi |
aṃgārakarṣūṃ yatha saṃprapūrāṃ tathaiva kāmāṃ tyaje bodhisatvo || 155 ||
[Analyze grammar]

na kāmasevī hi imaṃ pradeśaṃ dvijābhikīrṇaṃ sphuṭa pādapehi |
na cāpi evaṃ sphuṭa lakṣaṇehi sevitva kāmāṃ labhe ātmabhāvaṃ || 156 ||
[Analyze grammar]

rakṣitva śīlaṃ aśavalabrahmacaryaṃ sevitva buddhāṃ hatarajā niṣkileśā |
bhāvetva kṣāntiṃ bahukalpakoṭī viśiṣṭo bhoti sphuṭa ātmabhāvo || 157 ||
[Analyze grammar]

acchidraśilo purimabhave abhūṣi kṣāntī-upeto sada apramatto |
śodhetva mārgaṃ vividhaṃ anantaṃ so adya lapsyaṃ vara-agrabodhiṃ || 158 ||
[Analyze grammar]

bhagavato sārthavāho hitakaro apramatto purato sthitva avaca sa kṛṣṇabandhu |
śṛṇohi tāta mama girāṃ bhāṣyamāṇāṃ mā atra doṣaṃ prajane aprasādaṃ || 159 ||
[Analyze grammar]

yad eṣa jāto asadṛśa puṇyavanto kampe saśailā vasumati ṣaḍvikāraṃ |
obhāsitā daśa diśatā abhūṣi divyā ca vādyā aghaṭṭitā saṃpravādyi || 160 ||
[Analyze grammar]

divyāṃ chatrāṃ dhāraye devaputrāḥ dhvajapatākaiḥ sphuṭo buddhakṣetro |
cailā bhramensu marugaṇā devasaṃghā apramādaṃ janayi adīnasatvā || 161 ||
[Analyze grammar]

eṣo cakṣur bhaviṣyati sarvaloke ālokabhūtas timiraṃ nihatvā |
eṣo ndhakāraṃ vidhame duḥkhitānāṃ mā aprasādaṃ janehi bālabuddhe || 162 ||
[Analyze grammar]

eṣo hi lenaṃ bhaviṣyati sarvaloke trāṇaṃ ca dvīpaṃ śaraṇaṃ parāyaṇaṃ |
akaritvā naramaru ca prasādaṃ ghoraṃ vrajanti nirayaṃ avīciṃ || 163 ||
[Analyze grammar]

eṣo hi loke asadṛśo dakṣiṇeyo eṣo hi loke satataṃ hitānukampī |
etaṃ saktṛtvā naranārisaṃghā cyutā sukhī bhave iha sarvaloke || 164 ||
[Analyze grammar]

yo atra mānaṃ jane na prasādaṃ puṇyopapete dhutaraje śākyasiṃhe |
na tasya jātu bhave svastibhāvo cyutaś ca kṣipraṃ vraje durgatīṣu || 165 ||
[Analyze grammar]

eṣo himāṃ acalacamūṃ prabhetti abhyutkṣipitvāna te sāgarāto |
kṣetrāṇa koṭīnayutā kṣipeya sthāmena loke samo nāsti sainyaṃ || 166 ||
[Analyze grammar]

eṣo samudraṃ jaladharaṃ vāripūrṇaṃ asuraniketaṃ udadhiṃ samantatejaṃ |
śoṣeya sarvaṃ dṛḍhavrato apramatto eṣo hi sarvam abhibhave mārasainyaṃ || 167 ||
[Analyze grammar]

brahmaṃ ca śakraṃ abhibhave guhyakāṃ ca nāgāsurā ca manujā mahoragā |
vidagdhasthūṇāṃ yatha suvarṇabimbaṃ pīḍe nārāyaṇaṃ jina ghanaśarīro || 168 ||
[Analyze grammar]

eṣo grahetvā girivaraṃ cakravāḍaṃ pāṇitalena samarajaṃ kareya |
na eṣa śakyo upagato bodhimūle cāletuṃ vīro dṛḍhavrato apramatto || 169 ||
[Analyze grammar]

candraṃ pateyā nabhato medinīye iyaṃ ca bhūmī sthihi nabhe ātmanena |
pratisrotaṃ sarvā nadīyo vahensuḥ na caiva śakyo dṛḍhavrato cālanāya || 170 ||
[Analyze grammar]

yathā gajendraḥ subalavāṃ ṣaṣṭihāyanaḥ ṣaḍḍantanāgo samucchritakāyo |
pādena bhinde avimano āmabhāṇḍaṃ tathaiva sarvāṃ kariṣyati mārasainyāṃ || 171 ||
[Analyze grammar]

māro hy avāca sa duḥkhito sārthavāhaṃ trasesi kiṃ mā yatha bālabuddhi |
sannaddha senā kavacitavarmitā ca kariṣyimasya dṛḍhavratasyāntarāyaṃ || 172 ||
[Analyze grammar]

varṣā sahasrā mayā yo poṣito hi uccatīha ayaṃ mama jyeṣṭhaputro |
sau gautamasya abhūr iha anuyātro avasādayiṣyanto samārasainyaṃ || 173 ||
[Analyze grammar]

udumbarasya yatha puṣpa jātaṃ varṇopapetaṃ suruciraṃ maṃjugandhaṃ |
tathaite buddhā hatarajā niḥkileśā kalpāna koṭīnayutehi bhonti || 174 ||
[Analyze grammar]

aśraddadhantaṃ pitaraṃ vipannaśīlaṃ grāheya śuddhāṃ karuṇāṃ janetvā |
putrāṇa evaṃ prakṛti tasya bhoti anukampako smi na ahaṃ amitro || 175 ||
[Analyze grammar]

sumerumūrdhnā yadi naro āruhitvā ātmānaṃ muṃceya mahītalasmiṃ |
labheya saukhyaṃ śarīre patitvā na bodhisatve ahitāni kṛtvā || 176 ||
[Analyze grammar]

aṃgārakarṣū paramā prapūrā tatra patitvā naro bālabuddhiḥ |
labheya saukhyaṃ śarīre patitvā na bodhisatve ahitāni kṛtvā || 177 ||
[Analyze grammar]

asiṃ gṛhītvā sulikhitaṃ tailadhautaṃ mukhe karitvā svake ohareya |
labheya saukhyaṃ siya tato svastibhāvo na bodhisatve paruṣāṇi kṛtvā || 178 ||
[Analyze grammar]

kṣurehi mārgaṃ yatha ākramanto varṣasahasraṃ atha varṣakoṭi |
labheya saukhyaṃ siya tato svastibhāvo na bodhisatve paruṣāṇi kṛtvā || 179 ||
[Analyze grammar]

vilīnalohaṃ pibanto alpabuddhiḥ labheya saukhyaṃ udare sudīpte |
saṃchinna antre yakṛdvṛkkaphuṣphase ca na bodhisatve paruṣāṇi kṛtvā || 180 ||
[Analyze grammar]

ayoguḍāṃ pi gilanto jvalantāṃ labheya saukhyaṃ udare pradīpte |
saṃchinne yakṛvṛkkaphuṣphase ca na bodhisatve paruṣāṇi kṛtvā || 181 ||
[Analyze grammar]

śailo mahanto yatha cakravāḍo kṣipto nabhāto patito nrasya mūrdhne |
janeya saukhyaṃ siya tato svastibhāvo na bodhisatve paruṣāṇi phṛtvā || 182 ||
[Analyze grammar]

aṃgārakarṣū iṣu-asitomarā ca kṣiptā nabhāto patitā ātmabhāve |
janeya saukhyaṃ siya tato svastibhāvo na bodhisatve paruṣāṇi kṛtvā || 183 ||
[Analyze grammar]

śakyaṃ sahasrā ayaṃ lokadhātuḥ kalpāna koṭī dharituṃ kareṇa |
cittāṃ ca jñātuṃ vividhā narāṇāṃ na saṃstarāto municālanāye || 184 ||
[Analyze grammar]

śakyaṃ samudre janadhare vāripūrṇe madhyodake jvālitum agniskandhaṃ |
sumerumātro prabhaṃkaro dhūmaketuḥ na saṃstarāto municālanāye || 185 ||
[Analyze grammar]

śīlenupeto asadṛśo kṣāntiye ca tape vrate ca purā pāraprāptaḥ |
sa keśarir vā mṛgapati jātavego nādaṃ nadanto jino mārasainye || 186 ||
[Analyze grammar]

yathā mahante prapatito pīha kūpe jātyandhasatvo yatha spandamāno |
akṣī saṃprāpto diśam aprajāno tathā tava bheṣyati māra sainyaṃ || 187 ||
[Analyze grammar]

paśyāhi tvaṃ tāta te devaputrāṃ rūpeṇupetā kṛtapuṇyakarmāṃ |
cūrṇāṃ gṛhetvā varacandanasya udagracittā abhikire bodhisatvaṃ || 188 ||
[Analyze grammar]

sarvā sahasrā sphuṭa devatāhi vimāna sarvāṃ vijahiya āgatāhi |
nabhe sthihitvā avakiri puṣpacūrṇaiḥ bodhisatvaṃ pramuditā okiranti || 189 ||
[Analyze grammar]

mā pāpacittaṃ janaya viśālabuddhe durāsadā hi mahāsārthavāhā |
durgatiṣu prapatiṣu pāṃsukūle apeya tāto duḥkhī kṛcchraprāptaḥ || 190 ||
[Analyze grammar]

ye atra premnaṃ janayiṣu gauravaṃ ca ye satva etaṃ śaraṇaṃ upenti |
apāyabhūmī vijahiya nacireṇa sarve spṛśanti ajaraṃ aśokaṃ || 191 ||
[Analyze grammar]

janīsuto pitaṃ avaca viśālabuddhi vicitrāṃ puṣpāṃ gṛhiya manojñāṃ |
abhyokiritva jagasatvasāraṃ sarvānte senāṃ kareya bhasma || 192 ||
[Analyze grammar]

nidhānaṃ labdhvā yatha andhasatvā apaśyamāne na bhaveya doṣo |
tathā va labdhvā mahādakṣiṇeyaṃ pramādabandhu janayasi aprasādaṃ || 193 ||
[Analyze grammar]

hiraṇyadhāraṃ yatha akṣamātraṃ pravarṣamāṇo gṛhe bālabuddhiḥ |
utkrośamāno vrajeya cyaviṣyaṃ tathaiva tāto na sahaṃ maharṣiṃ || 194 ||
[Analyze grammar]

vimānaṃ labdhvā yatha candanasya manojñagandhaṃ śubhadarśanīyaṃ |
tato niṣkramitvā prapate iha kūpe tathaiva tāto asahaṃ maharṣiṃ || 195 ||
[Analyze grammar]

maṇivimāne rucire prabhāsvare siṃhāsanāto yatha utthihitvā |
aṃgārakarṣūṃ prapate niṣkramitvā tathaiva tāto asahaṃ maharṣiṃ || 196 ||
[Analyze grammar]

prāsādaṃ labdhvā yatha kāṃcanasya jāmbūnadasya śubhadarśanīyaṃ |
tato vrajitvā prapato arṇavasmiṃ tathaiva tāto asahaṃ maharṣiṃ || 197 ||
[Analyze grammar]

suvarṇaniṣkāṃ yatha ośiritvā grīvāya tāmraṃ dharayeya loke |
tathaiva labdhvā muniṃ dakṣiṇeyaṃ pramādabandhu janayasi aprasādaṃ || 198 ||
[Analyze grammar]

amṛtasya pātraṃ yatha ośiritvā viṣasya pātraṃ pibed bālabuddhiḥ |
tathaiva labdhvāb mahadakṣiṇeyaṃ pramādaprāpto janayasi aprasādaṃ || 199 ||
[Analyze grammar]

yathā labhitvā śubhanīlanetrā utpāṭayeya svayaṃ bālabuddhiḥ |
tathaiva labdhvā muniṃ dakṣiṇeyaṃ pramādabandhu janayasi aprasādaṃ || 200 ||
[Analyze grammar]

aho smṛtiṃ hi apacinohi māra divyaṃ grahetvā varamuktihāraṃ |
obhāsayantaṃ diśatā prabhāya mā aprasādaṃ janayāhi tāta || 201 ||
[Analyze grammar]

yathā ca eṣo iha lokadhātuṃ obhāsi sarvāṃ śubharūpadhārī |
bhinditva meruṃ mahacakravāḍaṃ samudramadhye yatha śailarājā || 202 ||
[Analyze grammar]

yathā ca eṣo sthito vṛkṣamūle sumerumūrdhne abhibhavi devaputrā |
nātra pradeśe sthito kāmasevī mā aprasādaṃ jane kṛṣṇabandhu || 203 ||
[Analyze grammar]

na asti satvo tribhavasmi tāta yo evarūpo bhave puṇyavanto |
adṛśyamāno yatha rasmirājo tathā niṣaṇṇo muni bodhimūle || 204 ||
[Analyze grammar]

yathā niṣaṇṇo jino krakucchando prabhāsamāno diśa vṛkṣamūle |
tathāsya kāyo sphuṭo lakṣaṇehi mā atra tāta jane aprasādaṃ || 205 ||
[Analyze grammar]

konākanāmo yatha lokanātho viśuddhacakṣus timirasya ghātī |
prabhāsamāno diśatāṃ śirīye so pi niṣaṇṇo iha vṛkṣamūle || 206 ||
[Analyze grammar]

yasyaiva nāmaṃ abhu kāśyapo ti samantavakṣur varadakṣiṇīyo |
so pi niṣaṇṇo iha vṛkṣamūle budhyasi vīro vara-agrabodhiṃ || 207 ||
[Analyze grammar]

ye bhadrakalpe abhu lokanāthāḥ saṃbodhiprāptā muni devadevā |
pūrve niṣaṇṇā iha vṛkṣamūle budhyansu vīrā śiva-agrabodhiṃ || 208 ||
[Analyze grammar]

buddhasahasracatvāri jinā hi pūrvaṃ iha niṣaṇṇa drumavarapādapendre |
anāgatā hitakara lokanāthā prāpsyanti te pi vara-agrabodhiṃ || 209 ||
[Analyze grammar]

bhāṣitva gāthām imam evarūpāṃ mahāsmṛtīti varanāmadheyo |
muktihāraṃ kṣipe gautamasya udagracitto varavegajāto || 210 ||
[Analyze grammar]

vidyupratiṣṭho paro māraputro divyaṃ grahetvā śubhakalpaduṣyaṃ |
so bodhisatvaṃ muni prekṣamāṇo udagracitto stave bodhimaṇḍe || 211 ||
[Analyze grammar]

manojñaghoṣaṃ rutaṃ satvasāro + + + + + + + + + + + + + + + + + + |
na kaścid asti samo sarvaloke tathāsi pūrvacarito maharṣi || 212 ||
[Analyze grammar]

tyāgyāsi pūrve caraṃ kalpanantāṃ tyaktā viśiṣṭā tava rājadhānī |
hastigaṇā aśva bahu puṇyayānaṃ tena prabhāsi diśa satvasāra || 213 ||
[Analyze grammar]

tyajitva bhāryā tatha cātmamāṃsaṃ putrā ca dhītā nayanātmamāṃsaṃ |
tyajitva pūrvaṃ priya-uttamāṃgaṃ tena prabhāsi diśatāṃ samantā || 214 ||
[Analyze grammar]

tyajitva divyā ratanāni śuddhā nānā vimānā sphuṭaratnacittā |
nakṣatra-ābhā nabhe vidyutābhā sarvo vibhāsi purato janasya || 215 ||
[Analyze grammar]

bhāṣitva gāthām ima evarūpāṃ vidyupratiṣṭho paro māraputro |
vastrāṇa koṭīnayutāṃ sahasrāṃ kṣipe narendre varavegajāto || 216 ||
[Analyze grammar]

kalyāṇamitrā pi taṃ dhārayensuḥ mā aprasādaṃ janaye bahubuddheḥ |
na śakya eṣo vimalaprabho mahātmā cāletuṃ bhūyo munim āsanāto || 217 ||
[Analyze grammar]

asaddadhāno vacanaṃ durbuddhiḥ īrṣyāṃ ca krodhaṃ jane kṛṣṇabandhu |
so duṣṭacitto abudho ca jāto bhūyasya mātraṃ jane aprasādaṃ || 218 ||
[Analyze grammar]

mārāṇa koṭīśata sannahitvā sannahya māro bahumārasainyaṃ |
bodhāya vighnaṃ tada kartukāmo sa pāpacittaṃ jane hīnabuddhiḥ || 219 ||
[Analyze grammar]

yakṣāṇa koṭīnayutā sahasrā nāgāsurā manujamahoragā ca |
gandharvaputrā balasthāmaprāptā upasaṃkramensuḥ yato pādapendraṃ || 220 ||
[Analyze grammar]

śilāṃ grahetvā mahaghorarūpāṃ sannaddhavarmī atighoraprekṣī |
vidyūn kṣipesi asaniṃ pravarṣe upasaṃkramanto varapādapendraṃ || 221 ||
[Analyze grammar]

śaktiṃ grahetvā iṣutomarāṃ ca asiṃ grahetvā kṣuratīkṣṇadhārāṃ |
mālāvilambī kilikilāyamānā upakramensuḥ siṃhapādapendraṃ || 222 ||
[Analyze grammar]

siṃhāś ca vyāghrā turagā gajāś ca uṣṭrā gavā gardabhāś cānyarūpā |
āśīviṣapragṛhītaśirāṃsi upasaṃkramensuḥ yato bodhisatvo || 223 ||
[Analyze grammar]

anye grahetvā mahadagniskandhāṃ pradīptaśīrṣā vikṛtasvabhāvā |
kṣurapracārī ca vibhagnanāsā mārasya sainyā sthita bodhimūle || 224 ||
[Analyze grammar]

rathasahasrāṇi ca bodhimaṇḍe dhvajapatākā ca sanandighoṣā |
jālāvicitrā śubhavāditā hi dhvajāgramūrdhe ca sanandighoṣā || 225 ||
[Analyze grammar]

samanta triṃśa sphuṭa yojanāni yakṣasahasrehi mahabhairavehi |
caturdiśaṃ copari ca nabhāto te yakṣasaṃghā paramasughorarūpā || 226 ||
[Analyze grammar]

asiṃ grahetvā niśitāṃ sutīkṣṇāṃ yugapramāṇopagato kṛṣṇabandhu |
so bodhisatvaṃ avaca praduṣṭacitto utthāhi śīghraṃ ato āsanāto || 227 ||
[Analyze grammar]

samantāt triṃśa sphuṭa yojanāni yakṣasahasrehi mahabhairavehi |
na śakyaṃ bhikṣu pravrajituṃ kahiṃcit tavādya cchetsyaṃ yatha veṇukhaṇḍaṃ || 228 ||
[Analyze grammar]

tato pramuṃce girāṃ bodhisatvo aṣṭāṃgupetāṃ madhurāṃ sughoṣāṃ |
sarve te satvā siyu mārabhūtā na ca samarthā mama romam iṃjituṃ || 229 ||
[Analyze grammar]

eko si bhikṣu sthito vṛkṣamūle senā ca nāsti tavaivarūpā |
kasya balena na siyā samarthaṃ taṃ mārasainyaṃ tava romam iṃjituṃ || 230 ||
[Analyze grammar]

dāne ca śīle ca kṣāntiye ca vīrye dhyāne bahukalpakoṭyo |
prajñāye śreṣṭhāya bhave aprameye na mahyam asti samo sarvaloke || 231 ||
[Analyze grammar]

maitryāvihārī karuṇāvihārī satvāna arthe carito bodhicaryāṃ |
buddhitva bodhiṃ labhe buddhajñānaṃ satvāṃ pramokṣyāmy ahaṃ kṛṣṇabandhu || 232 ||
[Analyze grammar]

acchidraśīlo purime bhavesu kalpāna koṭīnayutā anantā |
samāhito vajrasamo abhedyo so adya prāpsyaṃ vara-agrabodhiṃ || 233 ||
[Analyze grammar]

yāvanti senā tava kṛṣṇabandhu sarve bhavensu vasi īśvaratve |
te cakravāḍasama āyudhehi na ca samarthā mama romam iṃjituṃ || 234 ||
[Analyze grammar]

śūnyā nimittā praṇidhī vibhāvitā na satvasaṃjñā + + + + + + |
na mārasaṃjñā na vihiṃsasaṃjñā evaṃ sthitasya abalo si pāpa || 235 ||
[Analyze grammar]

na rūpasaṃjñā na pi śabdasaṃjñā nāpi rasasaṃjñā na ca gandhasaṃjñā |
na praṣṭavyasaṃjñā + + + + + + evaṃ sthitasya asamartho si māra || 236 ||
[Analyze grammar]

na skandhasaṃjñā na me dhātusaṃjñā adhyātmasaṃjñā ca vibhāvitā me |
yathāntarīkṣaṃ hi abhāvabhūtaṃ evaṃsvabhāvā hi ca sarvadharmāḥ || 237 ||
[Analyze grammar]

jālehi citreṇa hi dakṣiṇena parāhane vasumatiṃ bodhisatvo |
sā ṣaḍvikāraṃ calitā lokadhātu śabdaṃ ca āsī tada bhīṣmarūpaṃ || 238 ||
[Analyze grammar]

kaṃsasya pātrīṃ yatha maṃjughoṣāṃ parāhaneya puruṣo grahetvā |
evaṃ tathaiva raṇe lokadhātu yadā hane vasumatiṃ bodhisatvo || 239 ||
[Analyze grammar]

trastā abhūṣi tada mārasenā bhītā palāye ca bahuyojanāni |
caturdiśaṃ naiva ca prekṣamāṇā paśyanti buddhaṃ yatha rasmirājaṃ || 240 ||
[Analyze grammar]

anye rathehi pate medinīyaṃ garjanta meghā yatha antarīkṣe |
yatha hastināgā ca mahārṇavasmiṃ tathaiva sarvā hata mārasainyāḥ || 241 ||
[Analyze grammar]

divyāṃ ca puṣpāṃ prakirensu devā cūrṇaṃ pravarṣensu ca candanasya |
mandāravā okire bodhisatvaṃ samantā triṃśa sphuṭa yojanāni || 242 ||
[Analyze grammar]

devasahasrā nabhe ambarāṇi bhrāmensu anye kṣipaṃ muktihāraṃ |
gāthābhi gītehi apare stavensuḥ pradhyāye tūṣṇīṃ duḥkhi kṛṣṇabandhuḥ || 243 ||
[Analyze grammar]

saptāhapūraṃ duḥkhi mārasainyaṃ drumasya mūle abhu kṛcchraprāptaṃ |
jātyandhabhūtaṃ diśam aprajānaṃ buddhaś ca śobhe yatha rasmirājo || 244 ||
[Analyze grammar]

parasparaṃ rathaśata bhajyamānā paśyitu hatāṃ mahiṃ prakampamānāṃ |
te nirmiṇitvā vikṛtātmabhāvāṃ upasaṃkramensuḥ varapādapendraṃ |
na te purāṇāṃ pratilabhensu rūpāṃ sarve abhūnsuḥ bhayabhītarūpā || 245 ||
[Analyze grammar]

yathaiva tale yo vihago nibaddho tathā kṛṣṇabandhuḥ dharaṇītalasmiṃ |
saptāhapūraṃ sabalo sasainyo samohajāto na prabhoti gantuṃ || 246 ||
[Analyze grammar]

rūpadhāto upagatā devaputrāḥ sarve samagrā pramuditavegajātā |
akṣapramāṇāṃ avakire cūrṇadhārāṃ divyāṃ viśiṣṭāṃ varacandanasya || 247 ||
[Analyze grammar]

dhvajāna koṭīnayutā sahasrā ucchrāpayensuḥ nabhe devaputrāḥ |
patākapaṭṭaiḥ sphuṭa buddhakṣetraṃ yadā hane vasumatiṃ bodhisatvo || 248 ||
[Analyze grammar]

divyā ca vādyā prapadyi antarīkṣe saṃgīti divyā abhu devatānāṃ |
puṣpāṃ pravarṣe nabhi devaputrā yadā hane vasumatiṃ bodhisatvo || 249 ||
[Analyze grammar]

yāvanti vṛkṣā abhu medinīye sarve abhū kusumānantagandhāḥ |
śūnyā nimittā praṇidhi vibhāvitā evaṃsvabhāvaṃ vadate sa śabdaṃ || 250 ||
[Analyze grammar]

divye vimāne sthite megham ūrdhve nāge vimāne tatha sāgarasmiṃ |
manojñaghoṣā asurapureṣu śabdāḥ yadā hane vasumatiṃ bodhisatvo || 251 ||
[Analyze grammar]

yaṃ kālaṃ rasmiṃ avasṛjati bodhisatvaḥ pāṇitalāto kuśalacitrāto |
tadā sthapetva narakāntiricchāṃ yamasya lokā prapati sarvaloke || 252 ||
[Analyze grammar]

vihvalajātāṃ vasumatiṃ addaśensuḥ mārāṇa koṭi prapatati medinīye |
saṃbodhiprāptaṃ munim addaśensuḥ candrasahasraṃ yatha antarīkṣe || 253 ||
[Analyze grammar]

parasparasya tada utthahitvā bhūyasyā mātrayā tata medinīyaṃ |
nabhāto kṣiptā yatha citrapaṭṭā tathaiva sā tada abhu mārasenā || 254 ||
[Analyze grammar]

asantrasanto varabodhisatvo vigatabhayo atuliyo puṇyakṣetro |
pūrvañ caritvā varadharmaśreṣṭhaṃ prabhāsi loke yatha rasmirājaḥ || 255 ||
[Analyze grammar]

idaṃ ca duḥkhaṃ ayaṃ ca samudayaḥ tathā nirodho atha mārgaśreṣṭho |
imasmiṃ sante prādurbhoti imasmiṃ naṣṭe idam astam eti || 256 ||
[Analyze grammar]

avidyā hetu bhavasaṃskṛtasya taṃ pratyayaṃ bhavati jānanāya |
vijñānahetu bhave nāmarūpaṃ pratyayaṃ ca taṃ bhavati ṣaḍindriyasya || 257 ||
[Analyze grammar]

ṣaḍindriyaṃ bhavati tatha sparśajātaṃ sparśo ca hetu bhave vedanānāṃ |
saṃvedayanto jāyati tṛṣṇālu tṛṣṇāpratyayaṃ bhavati upādānaṃ || 258 ||
[Analyze grammar]

upādānahetuṃ bhavaṃ saṃsmaranti jātījarāmaraṇaṃ tathaiva vyādhiḥ |
śokā ca bhonti paridevitāni āyāsā bhonti duḥkhadaurmanasyaṃ || 259 ||
[Analyze grammar]

pratītyadharmaṃ pravicito bodhisatvaḥ nirodhas teṣām avikali sarvajñāne |
teṣāṃ ca evaṃ prakṛtiṃ paśyamāno atulyaṃ prāpto varam agrabodhiṃ || 260 ||
[Analyze grammar]

yadā ca prāpto varam agrabodhiṃ viśuddhacakṣuṃ jino aprameyaṃ |
pravṛttajñāno diśatā aprasaṃgo trailokye śabdo vraji paraṃparāya || 261 ||
[Analyze grammar]

parāhatā dundubhi aprameyā śabdo abhūṣi tada aprameyo |
aśokaprāptā naranārisaṃghā devā ca nāgā manujā mahoragāḥ || 262 ||
[Analyze grammar]

āvāsaśuddhā upagatā devaputrāḥ koṭīsahasrā nayutā anantā |
te aṃjaliṃ daśanakhaṃ pragrahetvā abhistave daśabalaṃ pāraprāptaṃ || 263 ||
[Analyze grammar]

samudramadhye yatha śailarājā sumerumūrdhne yatha vaijayanto |
sūryasahasraṃ yatha antarīkṣe evaṃ prabhāsi jino bodhimūle || 264 ||
[Analyze grammar]

yasyārthaṃ dānaṃ purimabhaveṣu dinnaṃ yasyāpi śīlam aśavalaṃ rakṣitaṃ pūrve |
yasyārthaṃ prajñā paramā niṣevitā sā te narendravara prāpta bodhiḥ || 265 ||
[Analyze grammar]

cakṣuṣmanto timirasya hantā vināśadharmanidhanaṃ satvasāraḥ |
svayaṃbhūprāptaḥ naravarasārthavāhaḥ na kaścit te samasamo sarvaloke || 266 ||
[Analyze grammar]

obhāsitā te sarvalokadhātu ghanā vimuktena yatha candrameṇa |
yatha divya ābhā pratapati devanānāṃ nāgāsurāṇāṃ ca mahoragāṇāṃ || 267 ||
[Analyze grammar]

sumeru śakyo tulayituṃ śailarājā parāgakṛtvā śata ettakāni |
bhāgā ca kṛtvā samā sarṣapeṇa na buddhavarṇaṃ kṣapituṃ jinānāṃ || 268 ||
[Analyze grammar]

mahāsamudro yatha vāripūrṇo kareṇa gṛhya gaṇayituṃ śakyo vindū |
koṭīsahasrā nayutā śatāni na śakyaṃ varṇaṃ bhāṣituṃ jinānāṃ || 269 ||
[Analyze grammar]

śakyaṃ bhavāgrāṃ jñātuṃ trisahasrāṃ iha sarvabhūmivṛkṣavātatejaḥ |
tṛṇalatāauṣadhivīryasaṃkhyāṃ na buddhavarṇo kṣapayituṃ śakya sarvaṃ || 270 ||
[Analyze grammar]

bhinditva vārāṃ śataṃ vā sahasraṃ śakyantarīkṣaṃ gaṇayituṃ nabhāgraṃ |
caturdiśānāṃ śata ettakāni na buddhavarṇo kṣapayituṃ śakya sarvaṃ || 271 ||
[Analyze grammar]

yā satvadhātu gaṇayituṃ śakyaṃ sarvā romāṃ ca teṣāṃ pi ca keśā mūrdhni |
teṣāṃ pi kāyā purimā atītā na śakyaṃ varṇaṃ kṣapayituṃ jinānāṃ || 272 ||
[Analyze grammar]

ye satva śrutvā guṇam evarūpaṃ prasannacittā smare lokanāthaṃ |
teṣāṃ sulābhā vijahiya durgatīyo bodhī ca teṣāṃ matā nacireṇa || 273 ||
[Analyze grammar]

saptāhapūraṃ saṃbuddho bodhiṃ buddhitva uttamāṃ |
āsanāto na utthesi sarvalokasya cetiyo || 274 ||
[Analyze grammar]

devakoṭīsahasrāṇi gagaṇasmiṃ samāgatā |
puṣpavarṣaṃ pravarṣensu saptarātram anūnakaṃ || 275 ||
[Analyze grammar]

utpalāṃ padumāṃ campāṃ puṇḍarīkāṃ manoramāṃ |
sahasrapatrāṃ rucirāṃ tatra devā pravarṣiṣu || 276 ||
[Analyze grammar]

māraś ca durmano āsi kāṇḍena lokhate mahīṃ |
jito smi devadevena śākyasiṃhena tāpinā || 277 ||
[Analyze grammar]

trāyastriṃśā ca yāmā ca tuṣitā ye ca nirmitā |
paranirmitā ye devā kāmadhātupratiṣṭhitāḥ || 278 ||
[Analyze grammar]

lohitaṃ candanaṃ divyaṃ aguruṃ atha campakaṃ |
divyā ca puṣpavarṣāṇi antarīkṣeṇa okiri |
akṣamātrāhi dhārāhi buddhakṣetraṃ phalī imaṃ || 279 ||
[Analyze grammar]

brahmakoṭisahasrāṇi gagaṇasmiṃ samāgatāḥ |
varṣanti sukhumaṃ cūrṇaṃ divyaṃ lohitacandanaṃ || 280 ||
[Analyze grammar]

bhūmyā devā upādāya śuddhāvāsāḥ svayaṃprabhāḥ |
evaṃ paraṃparā āsi devatāhi parisphuṭā || 281 ||
[Analyze grammar]

chatradhvajapatākāhi antarīkṣaṃ parisphuṭaṃ |
karonti pūjanāṃ śreṣṭhāṃ saṃbuddhasya śirīmato || 282 ||
[Analyze grammar]

ābhā ca vipulā muktā buddhakṣetraṃ parisphuṭaṃ |
bhavāgrā lokadhātūyo gnisavarṇā bhavesi ca || 283 ||
[Analyze grammar]

praśāntā nirayā āsi buddhakṣetrasmi sarvaśo |
śītībhūtā ca aṃgārā satvā ca sukhitā abhū || 284 ||
[Analyze grammar]

yeṣāṃ nairayikaṃ duḥkhaṃ parikṣīṇaṃ tad antaraṃ |
nirayeṣu ca satvā te deveṣu upapadyiṣu || 285 ||
[Analyze grammar]

saṃjīvakālasūtreṣu tapane ca pratāpane |
praśānto raurave agniḥ lokanāthasya raśmibhiḥ || 286 ||
[Analyze grammar]

avīcyāṃ atha saṃghāte pratyekanirayeṣu ca |
praśānto sarvaśo agniḥ lokanāthasya rasmibhiḥ || 287 ||
[Analyze grammar]

yāvantā lokadhātūṣu pratyekanirayā abhū |
praśānto sarvaśo agniḥ lokanāthasya rasmibhiḥ || 288 ||
[Analyze grammar]

ye ca tiricchānayonīyaṃ mānsarūdhirabhojanā |
maitrāya sphuṭā buddhena na hiṃsanti parasparaṃ || 289 ||
[Analyze grammar]

chatradhvajapatākehi bodhivṛkṣo alaṃkṛtaḥ |
kūṭāgārehi saṃchanno devaputrehi nirmitā || 290 ||
[Analyze grammar]

khāṇū ca kaṇṭakathalā ca śarkarā sikatā pi ca |
samantā bodhimaṇḍāto heṣṭā bhūmau pratiṣṭhitāḥ || 291 ||
[Analyze grammar]

ratnāmayīye bhūmīye bodhimaṇḍaṃ parisphuṭaṃ |
yā iha buddhakṣetrasya devaputrehi nirmitā || 292 ||
[Analyze grammar]

devaputrasahasrāṇi dharaṇiyaṃ pratiṣṭhitā |
dhūpanetrāṃ gṛhetvāna pūjenti lokanāyakaṃ || 293 ||
[Analyze grammar]

heṭhā ca dharaṇī sarvā padumehi parisphuṭā |
jāmbūnadasuvarṇasya buddhatejena udgatāḥ || 294 ||
[Analyze grammar]

ye cāpi vyādhitā satvā duḥkhitā aparāyaṇāḥ |
arogā sukhitā bhūtā buddharasmiparisphuṭāḥ || 295 ||
[Analyze grammar]

jātyandhā rūpāṃ paśyensuḥ labdhvā cakṣuṃ viśāradaṃ |
parasparaṃ cālapensu bodhiprāptasya tāyino || 296 ||
[Analyze grammar]

rāgāś cāpy api ca doṣā mohāś ca tanuno kṛtāḥ |
yaṃ kālaṃ śākyasiṃhena prāptā bodhi maharṣiṇā || 297 ||
[Analyze grammar]

prāsādā savimānā ca kuṭāgāramanoramāḥ |
sarve tatomukhā āsi bodhisatvasya tāyinaḥ || 298 ||
[Analyze grammar]

yāvanti buddhakṣetrasmiṃ naranārī ca kiṃnarāḥ |
sarve tatomukhā āsi bodhisatvasya tāyinaḥ || 299 ||
[Analyze grammar]

devatā devaputrā ca devakanyā ca śobhanāḥ |
sarve tatomukhā āsi yena bodhi maharṣiṇo || 300 ||
[Analyze grammar]

nāgā cāpy atha gandharvā yakṣā kumbhāṇḍarākṣasāḥ |
sarve tatomukhā āsi yena bodhi maharṣiṇaḥ || 301 ||
[Analyze grammar]

dārikā dārakā caiva śayyāsanāvaśāyitāḥ |
tatomukhā saṃsthihensu yena bodhi maharṣiṇo || 302 ||
[Analyze grammar]

ye cāpy ābharaṇā divyā viśiṣṭā ratanāmayāḥ |
ābaddhā āsi devānaṃ sarve tatomukhā abhū || 303 ||
[Analyze grammar]

nāgānāṃ atha yakṣāṇāṃ piśācarākṣasāna ca |
teṣāṃ cābharaṇā sarve yena bodhi tato gatāḥ || 304 ||
[Analyze grammar]

nupūrā valayā caiva atha vā parihārakāḥ |
bodhiprāptasya buddhasya yena vilambitāmbaraṃ || 305 ||
[Analyze grammar]

janāna hārā ca kaṇṭhe niṣkāni śobhanāni ca |
ābaddhakā manuṣyāṇāṃ yena bodhi niriṃgitā || 306 ||
[Analyze grammar]

muktihārāś ca ābaddhā vicitrā maṇikuṇḍalā |
kaṭakā ca mudrikā ca yena bodhi niriṃgitā || 307 ||
[Analyze grammar]

yāvanti buddhakṣetrasmiṃ satyadhātū acintiyā |
jānantā vā ajānantā yenha bodhi niriṃgitā || 308 ||
[Analyze grammar]

vātā ca śītalā vāye manojñagandhā manoramāḥ |
samantabuddhakṣetrasmiṃ bodhiprāptasya tāyino || 309 ||
[Analyze grammar]

yāvanti buddhakṣetrasmiṃ devā nāgā ca mānuṣā |
asurā ca kinnarā yakṣā sarve paśyanti nāyakaṃ || 310 ||
[Analyze grammar]

dhūpanetrāṃ grahetvāna sarve tena sukhasthitā |
pūjayanti lokapradyotaṃ bodhimaṇḍe pratiṣṭhitaṃ || 311 ||
[Analyze grammar]

aṃjalīhi namasyanti gāthābhir astavensu te |
pūjāṃ karonti buddhasya bodhimaṇḍe pratiṣṭhitā || 312 ||
[Analyze grammar]

sarve āsannaṃ paśyanti lokanāthaṃ prabhaṃkaraṃ |
na kaścid dūre saṃjāne vyāmamātre yathā sthitaṃ || 313 ||
[Analyze grammar]

na kaścit pṛṣṭhato buddhaṃ lokadhātūya paśyati |
sarvā diśā hi buddhasya saṃmukhāṃ paśyati dṛśāṃ || 314 ||
[Analyze grammar]

vāmadakṣiṇapārśvehi na kaścil lokanāyakaṃ |
saṃjānati mahāvīraṃ sarve paśyanti nāyakaṃ || 315 ||
[Analyze grammar]

dhūpitaṃ buddhakṣetrasmiṃ dhūpanaṃ ca tad anantaraṃ |
samantā buddhakṣetrāṇāṃ gandhena koṭiyo sphuṭā || 316 ||
[Analyze grammar]

na śakyaṃ gaṇanāṃ kartuṃ ettiyā satvakoṭiyo |
paśyitvā śiriṃ buddhasya saṃbodhim abhiprasthitāḥ || 317 ||
[Analyze grammar]

tṛṇā ca atha kāṣṭhā ca auṣadhīyo vanaspatī |
sarve tatomukhā āsi yena bodhi maharṣiṇo || 318 ||
[Analyze grammar]

ko ayaṃ īdṛśān dharmā lokanāthena darśitāṃ |
śruṇitvā na siyā tuṣṭo anyatra mārapakṣikāt || 319 ||
[Analyze grammar]

na śakyaṃ sarvaṃ khyāpetuṃ vācayā ṛddhi bhāṣataḥ |
yā śiri āsi buddhasya bodhiprāptasya tāyinaḥ || 320 ||
[Analyze grammar]

yehi ca dṛṣṭo saṃbuddho bodhimaṇḍe pratiṣṭhitaḥ |
pūjitaś ca mahāvīro te śrutvā tuṣṭa paṇḍitāḥ || 321 ||
[Analyze grammar]

śīlaskandhe ca acchidre ye bhikṣū supratiṣṭhitāḥ |
te śruṇitvā idaṃ sūtraṃ harṣaṃ kāhinti bhadrakaṃ || 322 ||
[Analyze grammar]

kṣāntisaurabhyasaṃpannā alīnakāyamānasāḥ |
arthikā buddhajñānena teṣāṃ tuṣṭir bhaviṣyati || 323 ||
[Analyze grammar]

yehi āśvāsitā satvā mociṣyi upapadyatāṃ |
buddhitva uttamāṃ bodhiṃ teṣāṃ tuṣṭir bhaviṣyati || 324 ||
[Analyze grammar]

yehi purimakā buddhā satkṛtā dvijasattamā |
idaṃ ca sūtraṃ śrutvāna tuṣṭā bheṣyanti maharṣiṇaḥ || 325 ||
[Analyze grammar]

yehi te kṛpaṇā satvā annapānena tarpitāḥ |
te idaṃ sūtraṃ śrutvāna buddhe kāhinti gauravaṃ || 326 ||
[Analyze grammar]

yehi te adhanā satvāḥ dhanehi praticchāditāḥ |
te idaṃ sūtraṃ śrutvāna buddhe kāhinti gauravaṃ || 327 ||
[Analyze grammar]

yehi ca pūrvaṃ buddhānāṃ cetiyā māpitā śubhāḥ |
buddhitvā varaprasādā te khu bheṣyanti prīṇitāḥ || 328 ||
[Analyze grammar]

yehi puluvaṃ saddharmo lokanāthasya dhārito |
tyajitvā lābhasatkāraṃ te khu bheṣyanti prīṇitā || 329 ||
[Analyze grammar]

ye te asaṃskṛtāyuś ca daṇḍakarmehi varjitāḥ |
orasā lokanāthasya te hi kariṣyanti pūjanāṃ || 330 ||
[Analyze grammar]

ye te maitreyaṃ saṃbuddhaṃ paśyitvā dvipadottamaṃ |
kāhinti vipulāṃ pūjāṃ teṣāṃ harṣo bhaviṣyati || 331 ||
[Analyze grammar]

ye te siṃhaṃ mahānāgaṃ paśyitvā lokacetiyaṃ |
kāhinti vipulāṃ pūjāṃ teṣāṃ harṣo bhaviṣyati || 332 ||
[Analyze grammar]

ketusya lokanāthasya ye hi kariṣyanti pūjanāṃ |
arthikā buddhajñānena teṣāṃ harṣo bhaviṣyati || 333 ||
[Analyze grammar]

jyotindharaṃ ca ye buddhaṃ paśyitvā aparājitaṃ |
pūjāṃ mahatīṃ kāhinti teṣāṃ harṣo bhaviṣyati || 334 ||
[Analyze grammar]

sunetraṃ lokapradyotaṃ ye dṛṣṭvā satkariṣyanti |
apramāṇāya pūjāya teṣāṃ harṣo bhaviṣyati || 335 ||
[Analyze grammar]

dvau buddhau kusumanāmānau lokanāthau tathāgatau |
ye dṛṣṭvā satkariṣyanti teṣāṃ harṣo bhaviṣyati || 336 ||
[Analyze grammar]

maruṃ ca dvipadaśreṣṭhaṃ saṃbuddhaṃ vadatāṃ varaṃ |
ye dṛṣṭvā satkariṣyanti teṣāṃ harṣo bhaviṣyati || 337 ||
[Analyze grammar]

puṣpaṃ ca agrasaṃbuddhaṃ paśyitvā dvipadottamaṃ |
ye kāhinti paramāṃ pūjāṃ teṣāṃ harṣo bhaviṣyati || 338 ||
[Analyze grammar]

ye gṛddhā lābhasatkāre jihmavijñānaniśritā |
alpechaṃ taṃ śruṇitvāna teṣāṃ trāso bhaviṣyati || 339 ||
[Analyze grammar]

ye ca saṃgaṇikārāmā gaṇavāse pratiṣṭhitā |
vivekaṃ śrutvā buddhasya na teṣāṃ daurmanasyatā || 340 ||
[Analyze grammar]

evaṃ duḥśīlā śrutvānaivaṃ buddhena bhāṣitaṃ |
natā lokapradīpasmiṃ tīvraṃ kāhinti gauravaṃ || 341 ||
[Analyze grammar]

ye te vyākṛtā buddhena bodhisatvā anāgatā |
sūratā sukhasaṃvāsā teṣāṃ tuṣṭir bhaviṣyati || 342 ||
[Analyze grammar]

yeṣāṃ vivartanā nāsti buddhajñānāto sarvaśaḥ |
te imaṃ sūtraṃ śrutvāna bheṣyanti sukhitā narāḥ || 343 ||
[Analyze grammar]

yehi purimā buddhā satvasārā gurukṛtā satkṛtā pūjitā narendrā |
praṇatamanāḥ śiṣṭa buddhajñāne naravaravarṇa śruṇitva tuṣṭā bhonti || 344 ||
[Analyze grammar]

ye ca avikalāḥ samantaśuddhā varaguṇakoṭīśatopapannā |
ye ca dharasi dharma lujyamānaṃ muditamanā sugatasya śāsanasmiṃ || 345 ||
[Analyze grammar]

ye ca acapalā ānubaddhā amukharā no ca abhū vikīrṇavācā |
. . . . . . . . . na mānupetā jinavaravarṇa śruṇitva tuṣṭā bhonti || 346 ||
[Analyze grammar]

yeṣāṃ aparityakta buddhajñānaṃ evaṃ virajā ca atulyanantabodhi |
ye ca caranti vratam apramattā jinavaravarṇa śruṇitva tuṣṭā bhonti || 347 ||
[Analyze grammar]

śīlaskandho dhanaṃ śreṣṭhaṃ lokanāthasya śāsane |
na suvarṇaṃ na ca rūpyaṃ dhanaṃ bhikṣusya varṇitaṃ || 348 ||
[Analyze grammar]

śīlaṃ va pūjetu śāstu śāsane supratiṣṭhito |
duḥśīlo chambhito dūraṃ na so buddhasya śrāvako || 349 ||
[Analyze grammar]

śīlaṃ rakṣitvā acchidraṃ paśyanti dvipadottamā |
lokanāthā mahāvīrā dvātriṃśavaralakṣaṇāḥ || 350 ||
[Analyze grammar]

maitrāyā śīlaskandhena araṇyavāse ca utsukaḥ |
sūrataḥ sukhasaṃvāso etaṃ śrāmaṇyakaṃ dhanaṃ || 351 ||
[Analyze grammar]

alpecho alpasantuṣṭo sūrato susamāhitaḥ |
hirī-ottappasaṃpanno etaṃ śrāmaṇyakaṃ dhanaṃ || 352 ||
[Analyze grammar]

sādhuśīlā bhikṣū hi sarve tṛṣṇā chittvāna jālinīṃ |
sapta bodhyaṃgān bhāventi etaṃ śrāmaṇyakaṃ dhanaṃ || 353 ||
[Analyze grammar]

śūnyatāṃ śāntāṃ bhāveti bhavā ca virato muniḥ |
bahuduḥkhā asārā ca etaṃ śrāmaṇyakaṃ dhanaṃ || 354 ||
[Analyze grammar]

so so mahādhano bhavati yo evaṃ pratipadyati |
pratipattīya saṃpanno sa khu bhikṣu mahādhano || 355 ||
[Analyze grammar]

śīlasaṃpanno yo bhikṣuḥ sa āḍhyo ti pravuccati |
na hi muktāpravāḍehi bhikṣu bhoti mahādhano || 356 ||
[Analyze grammar]

śīlavāṃ sukhasaṃvāso bhikṣu bhotu ahiṃsako |
na hi cīvaralābhena vrajate bhikṣu svargatiṃ || 357 ||
[Analyze grammar]

śīlaṃ śuci niṣevitvā varjati sarva-akṣaṇāṃ |
na jñātilābhaṃ eṣantaṃ śāstā bhikṣuṃ praśaṃsati || 358 ||
[Analyze grammar]

śīle ābhogaṃ kṛtvāna svargo bhoti na dullabho |
priyo manāpaḥ sarveṣāṃ yatra yatropapadyati || 359 ||
[Analyze grammar]

śīlaṃ rakṣetha medhāvī prārthayanto trayo sukhāṃ |
praśaṃsāṃ cittalābhaṃ ca pretya svarge ca modanaṃ || 360 ||
[Analyze grammar]

śīlaṃ prāvaraṇaṃ śreṣṭhaṃ alaṃkāraṃ prabhāsvaraṃ |
śīlena śobhito bhikṣuḥ dadanto na vihanyati || 361 ||
[Analyze grammar]

śīlena pariśuddhena kāyo bhoti prabhāsvaro |
na cāsya jāyate dāgho maraṇe pratyupasthite || 362 ||
[Analyze grammar]

śīlena pariśuddhena phalaprāptir na dullabhā |
kim aṃga punaḥ svargati lokanāthaṃ ca paśyati || 363 ||
[Analyze grammar]

śīlena śobhito bhikṣuḥ pariśuddhena mārdavo |
na hi uccena bhāṣeṇa bhikṣu bhoti praśaṃsito || 364 ||
[Analyze grammar]

śīlavāṃ ca asantrasto na so bhāyati kadā ca na |
na kadācid yutāgasaṃ gacchati bhūtadurgatiṃ || 365 ||
[Analyze grammar]

śīlavāṃ bhoti alpārtho alpakṛtyo guṇe rato |
samādhiṃ labhate kṣipraṃ sa cāpi prasādaṃ gacchati || 366 ||
[Analyze grammar]

śīlaskandhena guptena bhikṣu bhoti viśārado |
na tasya hanyate cakṣuṃ paśyitvā jinaśrāvakāṃ || 367 ||
[Analyze grammar]

śīlaṃ ca bhikṣu śodhitvā nivāsaṃ purimaṃ smare |
kalpakoṭīsahasrāṇi saṃprajānapratismṛto || 368 ||
[Analyze grammar]

śīlasya ca sa niṣyando yaṃ nirīkṣīya gacchati |
brahmalokaṃ mahāvīro sarvalokasya cetiyo || 369 ||
[Analyze grammar]

śīlena pariśuddhena divyaṃ cakṣu viśudhyati |
na tasyāgamanaṃ bhoti buddhakṣetreṣu sarvaśo || 370 ||
[Analyze grammar]

śīlena susamāptena aprameyatathāgataḥ |
cyutopapādaṃ jānāti sarvasatvāna nāyako || 371 ||
[Analyze grammar]

śīlavāṃ vicare loke apramatto pradhānavāṃ |
na tasya dullabho bhoti buddhaghoṣo manoramo || 372 ||
[Analyze grammar]

śīlavāṃ priyo satvānāṃ bhavati sarvatra pūjito |
satkṛto mānitaś cāpi śuddhacitto anaṃgaṇo || 373 ||
[Analyze grammar]

śīlena pariśuddhena cyavantaṃ paśyate naraḥ |
vimānaṃ ruciraṃ śreṣṭhaṃ apsarogaṇasevitaṃ || 374 ||
[Analyze grammar]

śīlena pariśuddhena cyavantaṃ paśyate naraḥ |
sumerumūrdhne rucire trāyastriśānamālaye || 375 ||
[Analyze grammar]

śīlena pariśuddhena yāmāṃ paśyati devatāṃ |
taṃ caiva nagaraṃ divyaṃ apsarāhi parisphuṭaṃ || 376 ||
[Analyze grammar]

śīlena pariśuddhena tuṣitāṃ paśyati devatāṃ |
vimānāṃ paśyati teṣāṃ vicitrāṃ ratanāmayāṃ || 377 ||
[Analyze grammar]

śīlena pariśuddhena nirmāṇaratīṃ paśyati |
sunirmitāṃ devaputrāṃ paśyati ca svalaṃkṛtāṃ || 378 ||
[Analyze grammar]

śīlena pariśuddhena devāṃ paśyati śobhanāṃ |
paranirmitavaśavartī vimāneṣu pratiṣṭhitā || 379 ||
[Analyze grammar]

śīlena pariśuddhena paśyate māramālayaṃ |
maṇivitānasaṃchannaṃ apsarogaṇasevitaṃ || 380 ||
[Analyze grammar]

śīle ābhogaṃ kṛtvāna brahmāṃ paśyati devatāṃ |
jāṃbūnadavimānaṃ ca maṇīhi pratimaṇḍitaṃ || 381 ||
[Analyze grammar]

śīlavāṃ paśyate bhikṣu devāṃ ca brahmakāyikāṃ |
brahmapurohitāṃ devāṃ vimānehi pratiṣṭhitāṃ || 382 ||
[Analyze grammar]

śīlavāṃ paśyate bhikṣur vimāneṣu pratiṣṭhitāṃ |
brahmapārṣadyāṃ ca devāṃ mahābrahmāṃ ca devatāṃ || 383 ||
[Analyze grammar]

śīlaskandhena sampanno ābhāṃ paśyati devatāṃ |
viśiṣṭāṃ paśyate teṣāṃ vimānāṃ ratanāmayāṃ || 384 ||
[Analyze grammar]

śīlavāṃ paśyate bhikṣuḥ śubhāṃ devā maharddhikāṃ |
paśyate śubhakṛtsnā pi apramāṇābhāṃ paśyati || 385 ||
[Analyze grammar]

śīlaṃ viśuddhaṃ rakṣitvā parīttaśubhāṃ paśyati |
devaputrasahasrāṇi rūpadhātupratiṣṭhitāṃ || 386 ||
[Analyze grammar]

śīlena pariśuddhena paśyati ca bṛhatphalāṃ |
tathā avṛhāṃ atapāṃ paśye sudṛśāṃ ca sudarśanā |
śīlena pariśuddhena śuddhāvāsāṃ pi paśyati || 387 ||
[Analyze grammar]

ye tatra parinirvāyi vārisikto yathānalo |
te pi bhikṣū paśyanti śīlaṃ rakṣitva śobhanaṃ || 388 ||
[Analyze grammar]

śīle aśavalaḥ sadā abhūṣi purimabhaveṣu viśiṣṭalakṣamāṇaḥ |
tena daśabalaṃ upeti śāstaṃ tasya virocati kāye lakṣaṇehi || 389 ||
[Analyze grammar]

śīle sadā samādhau apramattaś ca carati jinaḥ purimā anantakalpāṃ |
tena bhavati lokadharmasvāmī gagaṇagato yathā sūryo rasmirājo || 390 ||
[Analyze grammar]

evaṃ śīlaṃ pariśuddham ācaritvā aparimitaṃ tathā anantakalpaṃ |
sugato laṃkṛtaḥ śobhate lakṣaṇehi mukhāto vāti gandhaṃ candanasya || 391 ||
[Analyze grammar]

imāṃ guṇāṃ satataṃ vipaśyamānā jinavaravarṇitaṃ śīlaṃ rakṣamāṇāḥ |
viharatha pavane udagracittā munivara pūjita yehi te praṇītā || 392 ||
[Analyze grammar]

dṛṣṭa purima buddha sārthavāhā hatarajā satkṛta pūjitā svayaṃbhū |
chando janito bodhiye varāye ime guṇāḥ śrutvā udagrā bodhisatvāḥ || 393 ||
[Analyze grammar]

bodhāya cittaṃ nāmetvā hitāya sarvaprāṇināṃ |
yas stūpaṃ lokanāthasya karoti abhipradakṣiṇaṃ || 394 ||
[Analyze grammar]

smṛtīmanto matīmanto puṇyavanto viśārado |
bhoti sarvatra jātiṣu caranto bodhicārikāṃ || 395 ||
[Analyze grammar]

devanāgāna yakṣāṇāṃ rākṣasānāṃ ca pūjito |
bhoti sarvatra jātīṣu stūpaṃ kṛtvā pradakṣiṇaṃ || 396 ||
[Analyze grammar]

varjeti akṣaṇāṃ aṣṭau ye kecid deśitā mayā |
ārāgeti kṣaṇaṃ ekaṃ buddhotpādaṃ suśobhanaṃ || 397 ||
[Analyze grammar]

varṇarūpeṇa saṃpanno lakṣaṇehi alaṃkṛto |
upeto varavarṇena adīnamanamānaso || 398 ||
[Analyze grammar]

āḍhyo mahādhano bhoti puṇyavanto anīrṣuko |
paśyitvā lokapradyotaṃ satkaroti punar punaḥ || 399 ||
[Analyze grammar]

na so muhyati dharmeṣu nairātmyaṃ dṛṣṭvā śūnyatāṃ |
prasādaṃ labhate kṣipraṃ dharmeṇa so ca kovido || 400 ||
[Analyze grammar]

śreṣṭhikuleṣu āḍhyeṣu sphītetu copapadyati |
atidānapatiḥ śūro muktātyāgo amatsarī || 401 ||
[Analyze grammar]

ye kecij jaṃbūdvīpasmiṃ viśiṣṭā kulaśobhanāḥ |
tatra so jāyate vīro hīnāṃ ca parivarjayet || 402 ||
[Analyze grammar]

gṛhapatimahāśālo śiritejena tejito |
pūjito bhavati sarvatra stūpaṃ kṛtvā pradakṣiṇaṃ || 403 ||
[Analyze grammar]

brāhmaṇamahāśālaś ca prajñāvanto bahuśruto |
kṣatriyamahāśālaś ca āḍhyo bhoti mahādhano || 404 ||
[Analyze grammar]

rājā pi dhārmiko bhoti jaṃbūdvīpasmiṃ īśvaro |
praśāsati imāṃ ca sarvāṃ medinīṃ girikuṇḍalāṃ || 405 ||
[Analyze grammar]

cakravartī maharddhikaḥ saptaratnāna īśvaraḥ |
rājye pratiṣṭhito buddhaṃ satkaroti punar punaḥ || 406 ||
[Analyze grammar]

cyutaś ca gacchate svargaṃ prasanno buddhaśāsane |
śakro pi bhoti devendro merumūrdhani īśvaro || 407 ||
[Analyze grammar]

suyāmo bhoti devendro bhoti saṃtuṣito pi ca |
nirmito pi ca devendro vaśavartī ca īśvaraḥ || 408 ||
[Analyze grammar]

brahmā pi brahmalokasmiṃ īśvaro bhoti paṇḍito |
satkṛto devakoṭīhi stūpaṃ kṛtvā pradakṣiṇaṃ || 409 ||
[Analyze grammar]

na śakyaṃ bhāṣaṇakṣapaṇaṃ kalpakoṭiśatehi pi |
ye stūpaṃ lokanāthasya karonti abhipradakṣiṇaṃ || 410 ||
[Analyze grammar]

na jātu andho kāṇo vā bhoti kalpāna koṭibhiḥ |
bodhāya cittaṃ nāmetvā yo vande śāstu cetiyaṃ || 411 ||
[Analyze grammar]

viśuddhāṃ labhate netrāṃ viśālāṃ nīlaśobhanāṃ |
cetiyaṃ lokanāthasya kṛtvā abhipradakṣiṇaṃ || 412 ||
[Analyze grammar]

upeto balavīryeṇa na kausīdyaṃ sa gacchati |
apramatto sadā bhoti stūpaṃ kṛtvā pradakṣiṇaṃ || 413 ||
[Analyze grammar]

dṛḍhavīryo dṛḍhasthāmo dhaureyo dṛḍhavikramo |
kauśalyaṃ gacchate kṣipraṃ stūpaṃ kṛtvā pradakṣiṇaṃ || 414 ||
[Analyze grammar]

agniviṣeṇa śastreṇa na jātu kālaṃ karoti ca |
kālaṃ karoti pūrṇena āyuḥkṣīṇena paṇḍito || 415 ||
[Analyze grammar]

vighuṣṭo rājadhānīṣu rāṣṭreṣu nigameṣu ca |
rūpeṇa arthabhogehi stūpaṃ kṛtvā pradakṣiṇaṃ || 416 ||
[Analyze grammar]

śucigātro śucivastraḥ śukladharmapratiṣṭhito |
tato na sevate kāmāṃ caranto bodhicārikāṃ || 417 ||
[Analyze grammar]

puṣpasya mālāṃ kṛtvāna yaḥ stūpe upanikṣipe |
cittaṃ bodhāya nāmetvā na so jātu vihanyati || 418 ||
[Analyze grammar]

itaś cyavitvā mṛto hi trāyastriṃśāṃ sa gacchati |
vimānaṃ labhate kṣipraṃ vicitraṃ ratanāmayaṃ || 419 ||
[Analyze grammar]

kūṭāgārāṃś ca prāsādāṃ apsarogaṇasevitāṃ |
mālāṃ stūpe dahitvāna trāyastriṃśeṣu bhuṃjati || 420 ||
[Analyze grammar]

aṣṭāṃgavarasaṃpūrṇāṃ suvarṇavālukasaṃstṛtāṃ |
vaiḍūryasphāṭikāstīrṇāṃ divyāṃ puṣkariṇīṃ labhe || 421 ||
[Analyze grammar]

bhuṃjitvā vibhavāṃ divyāṃ paripūretva paṇḍito |
cyavitvā devalokāto manuṣyo bhoti bhogavāṃ || 422 ||
[Analyze grammar]

tena ca kuśalamūlena ārāgati tathāgataṃ |
pūjeti dvipadaśreṣṭhāṃ apramatto vicakṣaṇo || 423 ||
[Analyze grammar]

na so jayyati rāgena nāpi doṣeṇa hrīyati |
nā jātu bhoti saṃmūḍhaḥ pūjetvā dvipadottamaṃ || 424 ||
[Analyze grammar]

araktaś ca adṛṣṭaś ca amūḍhaḥ saṃvṛtendrayaḥ |
bhoti sarvatra jātīṣu pūjetvā lokanāyakaṃ || 425 ||
[Analyze grammar]

jātīkoṭīsahasrāṇi śatāni nayutāni ca |
satkṛto bhoti sarvatra mālāṃ dattvāna cetiye || 426 ||
[Analyze grammar]

cakravartī api rājā śakro pi bhoti īśvaraḥ |
brahmā pi brahmalokasmiṃ mālāṃ dattvāna cetiye || 427 ||
[Analyze grammar]

paṭṭadāmaṃ daditvāna lokanāthasya cetiye |
sarve sya arthā vartanti ye divyā ye ca mānuṣāḥ || 428 ||
[Analyze grammar]

hīnāṃ ca kulāṃ varjeti na sa tatropapadyati |
āḍhyaś ca dhanavāṃ bhoti jambūdvīpasmiṃ īśvaro || 429 ||
[Analyze grammar]

rūpeṇātha bhogehi ca varṇena atha ṛddhiyā |
viśiṣṭo bhoti sarvatra pūjāṃ kṛtvā tathāgate || 430 ||
[Analyze grammar]

jātismaraś ca so bhoti na so rāgena hrīyati |
jānate doṣaṃ kāmānāṃ brahmacaryaṃ samādiye || 431 ||
[Analyze grammar]

rūpehi atha śabdehi rasehi aparājito |
na karoti pāpakaṃ karma pūjetvā dvipadottamaṃ || 432 ||
[Analyze grammar]

gandhehi atha sparśehi na jātu sa ca hrīyati |
smṛtimāṃ saṃprajānaś ca bhoti pūjetva nāyakaṃ || 433 ||
[Analyze grammar]

na tasya caurā rājāno dhanaskandhaṃ parāmṛṣe |
agnir vā apaskaroti pūjāṃ kṛtvā tathāgate || 434 ||
[Analyze grammar]

śokaṃ ca śokavairāgyāṃ na so jātu nigacchati |
paṭṭadāmaṃ daditvāna puṣpaṃ ca lokanāyake || 435 ||
[Analyze grammar]

sarvatra bhoti jātīṣu aśoka anupadruto |
pūjetvā lokapradyotaṃ cakravartī maharddhiko || 436 ||
[Analyze grammar]

sughaṭṭitahastapādo aṃgaśobhāṃ nigacchati |
varṇarūpeṇa saṃpannaḥ pūjetvā lokanāyakaṃ || 437 ||
[Analyze grammar]

varjeti pāpakaṃ karma caranto bodhicārikāṃ |
paśyate dvipadaśreṣṭhāṃ ye lokasmiṃ sudurlabhā || 438 ||
[Analyze grammar]

kalpakoṭīsahasrāṇi śatāni nayutāni ca |
bhuṃjitvā saukhyaṃ saprajño budhyate bodhim uttamāṃ || 439 ||
[Analyze grammar]

mālāvihāraṃ kṛtvāna lokanāthasya dhātuṣu |
abhedyaparivāreṇa rājā bhoti maharddhiko || 440 ||
[Analyze grammar]

varjeti pāpakāṃ dharmā ye āryehi vivarjitā |
carati kuśalāṃ dharmāṃ ye buddhehi praśaṃsitā || 441 ||
[Analyze grammar]

priyaś ca dayito bhoti satkṛtaś ca praśaṃsito |
devānām atha nāgānāṃ ye ca lokasmiṃ paṇḍitā || 442 ||
[Analyze grammar]

mahatā parivāreṇa śobhanena mahābalo |
pūjayati dvipadaśreṣṭhaṃ saṃbuddham aparājitaṃ || 443 ||
[Analyze grammar]

yatra so jāyate gehe puṇyatejena tejito |
taṃ kulaṃ satkṛto bhoti rāṣṭreṇa nigamena ca || 444 ||
[Analyze grammar]

mālāvihāraṃ kṛtvāna cittaṃ bodhāya nāmaye |
tasyaiṣā bhoti saṃpatti yā buddhehi praśaṃsitā || 445 ||
[Analyze grammar]

na so kubjo ca khaṃjo vā khalito vā vicaṃkramo |
alaṃkṛto lakṣaṇehi yatra yatropapadyati || 446 ||
[Analyze grammar]

daridra satva paśyitvā dhanena abhicchādaye |
asaṃharaṇīyaś ca so caranto bodhicārikāṃ || 447 ||
[Analyze grammar]

imāṃ ca vasudhāṃ sarvāṃ ośiritvā mahāmatiḥ |
adīnacitto so bhoti na so jātu viṣīdati || 448 ||
[Analyze grammar]

putrāṃś ca dhītarāṃś caiva bhāryā kalyāṇabhadrikāṃ |
ośiritvāna so yāti yo bodhim abhiprasthito || 449 ||
[Analyze grammar]

pūrvālāpī ca so bhoti sumukhaś ca sudarśanaḥ |
na so hanyati īrṣyāye na ca mānena kadā cana || 450 ||
[Analyze grammar]

so anīrṣu sūrataś caiva kṣāntiye pāramiṃgato |
hitaiṣī guṇasaṃpanno yo bodhim abhiprasthito || 451 ||
[Analyze grammar]

ratanaṃ sarvalokasmiṃ utpādas tasya durlabho |
aniṃdito dakṣiṇīyo yo bodhim abhiprasthito || 452 ||
[Analyze grammar]

gagaṇe nimiṣe śakyaṃ bālena gaṇetu tārakāṃ |
na tasya guṇaparyantaṃ śakyaṃ vācāya bhāṣituṃ || 453 ||
[Analyze grammar]

śakyaṃ sarveṣāṃ satvānāṃ triyadhvacittaṃ jānituṃ |
na tasya guṇaparyantaṃ śakyaṃ vācāya bhāṣituṃ || 454 ||
[Analyze grammar]

mahāsamudrāś catvāro bālena sikatāṃ tathā |
nāgakoṭīsahasrāṇi na tasya guṇa bhāṣituṃ || 455 ||
[Analyze grammar]

ye romā sarvasatvānāṃ gatiṣu ṣaṭsu ye jage |
gaṇetu nimiṣe śakyaṃ na tasya guṇa bhāṣituṃ || 456 ||
[Analyze grammar]

yatreyaṃ vasudhā sarvā āpaskandhe pratiṣṭhitā |
nirmituṃ śakyate bālena na tasya guṇa bhāṣituṃ || 457 ||
[Analyze grammar]

devāgāram upādāya ye kalpasthāyijīvino |
ye atrāntareṇa vṛkṣā ye ca bhūmi anāgatā || 458 ||
[Analyze grammar]

puṣpā phalāni ca śakyaṃ gaṇayituṃ vijānatā |
ta tasya buddhaputrasya guṇaparyanta bhāṣituṃ || 459 ||
[Analyze grammar]

bhāṣeyus tasya śūrasya varṇamālāṃ manoramāṃ |
na śakyaṃ buddhaputrasya guṇaparyanta bhāṣituṃ || 460 ||
[Analyze grammar]

jātīśatasahasrāṇi yaḥ se kareya apriyaṃ |
devā manuṣyāṃ varjetvā nirayas tasya gocaraḥ || 461 ||
[Analyze grammar]

andho acakṣuko bhoti duḥkhito aparāyaṇo |
utpīḍāṃ bodhisatvānāṃ yaḥ karoti aviddasu || 462 ||
[Analyze grammar]

cyuto avīciṃ gaccheyā dāruṇaṃ bhayabhairavaṃ |
mahatā ātmabhāvena duḥkhāṃ vedeti vedanāṃ || 463 ||
[Analyze grammar]

yojana-ātmabhāvena bhoti tatropapadyate |
samantamaṇḍalākīrṇo samantaparitāpito || 464 ||
[Analyze grammar]

paṃca śīrṣasahasrāṇi ātmabhāve pratiṣṭhitā |
ekaśīrṣe ca jihvānāṃ śatā paṃca anūnakā || 465 ||
[Analyze grammar]

halānāṃ śata ekasmiṃ jihvāgre pratipāditā |
taṃ pāceti mahāghoraṃ pāpakarmasya tat phalaṃ || 466 ||
[Analyze grammar]

avīcitaś cyavitvāna tapanaṃ ca pratāpanaṃ |
vedeti tatra durmedho paurāṇaṃ duṣkṛtaṃ naro || 467 ||
[Analyze grammar]

utpīḍāṃ buddhaputrāṇāṃ yaḥ karoti aviddasu |
na tasya sulabho jātu bheṣyate mānuṣo bhavaḥ || 468 ||
[Analyze grammar]

jātīśatasahasrāṇi śatāni nayutāni ca |
duḥkhā vedanāṃ vedayati tatonidānaṃ pacyati || 469 ||
[Analyze grammar]

majjāghāso viṣo bhoti abhimardo bhayānako |
utpīḍanaṃ karitvāna buddhaputrāṇa tāyināṃ || 470 ||
[Analyze grammar]

kṣudhāpipāsām adhigato pāpakarmasya tat phalaṃ |
na so bhojanaṃ labdhvāna jātu tṛptīya bhuṃjati || 471 ||
[Analyze grammar]

tato cyavitvā yamaloke mahādroṇiṣu khajjati |
na trāṇaṃ labhate jātu kṛtvā utpīḍa bhikṣuṇāṃ || 472 ||
[Analyze grammar]

tato cyutaḥ kālagato mānuṣaṃ lokam āgato |
jātyandho bhoti durmedho dṛṣṭacitto asaṃvṛto || 473 ||
[Analyze grammar]

vācā durbhāṣitā bhavati asatyā ghoṣapāpikā |
manuṣyehi cyavitvāna kṣipraṃ gacchati durgatiṃ || 474 ||
[Analyze grammar]

kalpakoṭīsahasrehi na jātu buddhaṃ paśyati |
utpīḍāṃ buddhaputrāṇāṃ yaḥ karoti asaṃvṛto || 475 ||
[Analyze grammar]

vastuṣu buddhaputrāṇāṃ karonto rakṣa dhārmikāṃ |
varjeti durgatī sarvāṃ kṣipraṃ gacchati svargatiṃ || 476 ||
[Analyze grammar]

āḍhyo mahādhano bhavati balavanto viśārado |
smṛtiprajñāya saṃpanno sukhito bhoty anupadruto || 477 ||
[Analyze grammar]

yadā ca lokapradyotā bhavanti parinirvṛtā |
paśyitvā buddhastūpānāṃ satkaronti punar punaḥ || 478 ||
[Analyze grammar]

ko imān edṛśā dharmāṃ śrutvā buddhasya bhāṣitāṃ |
prasādaṃ buddhaputrāṇāṃ na kareyā punaḥ punaḥ || 479 ||
[Analyze grammar]

yaś ca buddhasahasrāṇi śatāni nayutāni ca |
yathā vālikā gaṃgāye ettakāṃ kalpa satkare || 480 ||
[Analyze grammar]

yaś ca pralujjantaṃ saddharmaṃ lokanāthena darśitaṃ |
ekarātriṃdivaṃ cāpi dhāraye puṇyaṃ viśiṣyati || 481 ||
[Analyze grammar]

ahaṃ ca pūjito bhoti buddhajñāne pratiṣṭhitaḥ |
te pi ca pūjitā buddhā dharme lujjante dhārite || 482 ||
[Analyze grammar]

pralujjamāne saddharme yo rakṣe śāstu śāsanaṃ |
kalpakoṭīsahasrehi na so jātu vihanyati || 483 ||
[Analyze grammar]

kāyena sukhito bhoti na sa rogaṃ ca gacchati |
amanāpasahasrehi na jātu saṃharīyati || 484 ||
[Analyze grammar]

kṣāntiye bhoti saṃpanno sūrataḥ sakhilo mṛduḥ |
maitracittaś ca satvebhyo rakṣitvā śāstu śāsanaṃ || 485 ||
[Analyze grammar]

sukhito pramuditaḥ pratikrośaṃ pratilabhati purimanirodhadṛṣṭaṃ |
sarvāṃ jahati akṣaṇāṃ aśeṣā jinavaradharma dhāretvā lujjamānaṃ || 486 ||
[Analyze grammar]

kavacito sadā bhoti lakṣaṇehi yathā gagaṇaṃ pratipūraṃ tārakehi |
sa madhuravacano manojñaghoṣo jinavaradharma dhāretva lujjamānaṃ || 487 ||
[Analyze grammar]

hīnakulavivarjito sa bhoti sukhitaṃ yeṣu na asti saumanasyaṃ |
āḍhya sukhita bhoti bhogavāṃ ca jinavaradharma dhāretva lujjamānaṃ || 488 ||
[Analyze grammar]

sthāmavara upeti vīryavanto vicarati sarvāṃ vasundharāṃ adīno |
buddhaśatasahasra satkaroti jinavaradharma dhāretva lujjamānaṃ || 489 ||
[Analyze grammar]

smṛtimatigativanto puṇyavanto paramasusatkṛtu bhoti narāmareṣu |
vidu paramapraśasta jaṃbudvīpe jinavaradharma dhāretva lujjamānaṃ || 490 ||
[Analyze grammar]

paramasu-abhirūpadarśanīyo priya bhavati naranārīṇāṃ marūṇāṃ |
suruciru praśastu puṇyavanto jinavaradharma dhāretva lujjamānaṃ || 491 ||
[Analyze grammar]

kalpaśatasahasrakoṭī pūrāṃ guṇasthāviryasaṃgato anantajñānī |
no ca kṣapeya sarva ānuśaṃsaṃ jinavaraśāsanaṃ lujjitaṃ dharetvā || 492 ||
[Analyze grammar]

yeṣām imaṃ purimasūtraṃ śāstā daśabaladhāri prakāśi devadevo |
teṣām idaṃ narāṇāṃ harṣam aprakampyaṃ bhaviṣyati paścime kāle vartamāne || 493 ||
[Analyze grammar]

bhāṣec ca jinavaradharma nirvṛtānāṃ śraddhāya teṣāṃ dharayati gāraveṇa |
dānaṃ ca deti aparimitacetiyeṣu pūjeti saṃgha bhagavato ca gāraveṇa || 494 ||
[Analyze grammar]

pralajjamāne jinavaraśāsanasmiṃ dhāreti śāstu varadharmanetrī |
so taṃ akaritvā śubhakarmaśreṣṭhaṃ nopacakrame śubhaṃ kālakarmaṃ || 495 ||
[Analyze grammar]

sarve ca satvā siyu lokanāthā samantacakṣū hatarajaniṣkileśā |
te kalpakoṭīnayutāṃ sahasrāṃ bhāṣeyu varṇaṃ jinavare puṣpadinne || 496 ||
[Analyze grammar]

pāpaṃ ca karmaṃ vijahati sarvakālaṃ śreṣṭhaṃ ca dharma prakari udagracitto |
caritvārthaṃ suciraṃ cārikāsu so buddho loke bhavati atulyo || 497 ||
[Analyze grammar]

yaḥ sārṣapeṇa sūkṣmataraṃ grahetvā dhūpeya gandhaṃ bhagavato cetiyeṣu |
tasyānuśaṃsāṃ śṛṇotha me bhāṣamāṇaṃ prasannacittā jahiya kileśāṃ || 498 ||
[Analyze grammar]

so puṇyavanto carati diśāsu arogaprāpto dṛḍhavrata apramatto |
vineti lokāṃ carayanto cārikāṃ priyo manāpo bhavati janasya || 499 ||
[Analyze grammar]

rājyaṃ ca prāpto jina satkaroti mahānubhāvo vidu cakravartī |
suvarṇavarṇo sphuṭo lakṣaṇehi manojñagandhāṃ labhate sarvakālaṃ || 500 ||
[Analyze grammar]

tasya duḥkhaṃ nāsti daurmanasyaṃ sa bhogāṃ hīnāṃ vitari cārikāsu |
āḍhyaś ca bhoti dhanavāṃ prabhūtabhogo aśeṣaprāpto vicarati sarvaloke || 501 ||
[Analyze grammar]

upasaṃkrami bahujanaṃ pṛcchamāno dharmaṃ viśiṣṭaṃ jinaśāsanasmiṃ |
vineti kāṃkṣāṃ girāṃ bhāṣamāṇaḥ śrutvā ca dharmaṃ labhe saumanasyaṃ || 502 ||
[Analyze grammar]

na pāpakarmaṃ kari hīnabuddhiḥ jñānaṃ tu jñātvā paramaṃ viśiṣṭo |
karoti divyaṃ śubhapremaṇīyaṃ śodheti cakṣuṃ vidhamati andhakāraṃ || 503 ||
[Analyze grammar]

na tīvrarāgo bhavati na tīvradoṣo na tīvramoho bhavati manuṣyaloke |
caranta śuddhaṃ aśabalabrahmacaryaṃ karoti arthaṃ aparimita-anantaṃ || 504 ||
[Analyze grammar]

na kasyacid bhavati praduṣṭacitto na bhogahānir bhavate kadācit |
na tasya nīgho bhavati janasya dhūpetva gandhaṃ jinacetiyeṣu || 505 ||
[Analyze grammar]

viśuddhacitto vimalo vidhūtapāpaḥ śāntaḥ praśāntaḥ paraśamenupetaḥ |
kalpāna koṭī nayutā śatāṃ caritvā bodhiṃ atulyāṃ spṛśati adīnacitto || 506 ||
[Analyze grammar]

satvāna koṭīnayutāṃ sahasrāṃ mārge aśoke parame sthapetvā |
vartetva cakraṃ asadṛśaṃ sarvaloke nirvāyi paścā hatarajo niṣkileśo || 507 ||
[Analyze grammar]

patākaṃ dattvā bhagavato cetiyeṣu janayet chandaṃ katham asmi buddha loke |
so pūjanīyo bhavati janasya carantu śreṣṭho jinacārikāye || 508 ||
[Analyze grammar]

vighuṣṭaśabdo bhavati vidu praśaṃsyaḥ śuddhaṃ viśuddhaṃ labhe ātmabhāvaṃ |
udvīkṣaṇīyo bhavati janasya devāna nāgāna guru pūjitaś ca || 509 ||
[Analyze grammar]

suvarṇavarṇo sada ātmabhāvo lābhī ca bhoti śubhacīvarāṇāṃ |
karpāsikānām atha kambalānāṃ kṣomadukūlāna ca kauśikānāṃ || 510 ||
[Analyze grammar]

ye jaṃbudvīpe kulaśreṣṭha bhonti āḍhyā mahātmā bahudhanasvāpateyā |
tatraiva tasya bhavatopapatti varjeti hīnā kulā ye daridrā || 511 ||
[Analyze grammar]

yena tasya kvacij janiyati īśvaratvaṃ praduṣṭacitto na bhavati kaści satvo |
pāpaṃ ca karmaṃ garahati so pareṣāṃ viśuddhaśīlo bhavati sadāpramatto || 512 ||
[Analyze grammar]

amatsarī bhavati anāgrahītaḥ so muktatyāgo bhavati aśokaprāpto |
na jīvikārthaṃ janayati so pareṣāṃ vighuṣṭaśabdo bhavati sadā praśasto || 513 ||
[Analyze grammar]

paśyitva buddhaṃ mahāsārthavāhaṃ karoti pūjāṃ sada hṛṣṭacitto |
chatraiḥ patākaiḥ dhvajagandhamālyaiḥ sadā caranto aśabalabrahmacaryaṃ || 514 ||
[Analyze grammar]

manuṣyaloke gurukṛta satkṛto ca deveṣu divyaṃ labhati vimānaśreṣṭhaṃ |
manojñavarṇaṃ suruciradarśanīyaṃ rajatābhicchannaṃ maṇisphāṭikehi || 515 ||
[Analyze grammar]

citraṃ sumerumūrdhne labhati īśvaratvaṃ sarve sya devā abhinata śiṣyabhūtā |
dharmeṇa teṣāṃ janayati saumanasyaṃ na jātu bhoti paramapramatto || 516 ||
[Analyze grammar]

tato cyavitvā bhaviṣyati manuṣyaloke rājāna śreṣṭho varacakravartī |
na tasya pāpaṃ janayati kaści satvaḥ priyo manāpo bhavati janasya || 517 ||
[Analyze grammar]

kalpāna koṭīnayutā sahasrāṃ labhitva saukhyaṃ suciraṃ martyaloke |
gatvāna deśaṃ purimajināna vuṭṭhaṃ so bodhiṃ buddhe ajaramarām aśokāṃ || 518 ||
[Analyze grammar]

dhvajaṃ dahitvā hatarajasatvasāre taṃ ca prasūtaṃ labhe no cireṇa |
prabhūtakośo bhavati anopamaprajño parivāra tasya hoti adīnacitto || 519 ||
[Analyze grammar]

labhitva bhogāṃ vibhajati bhuṃjate ca na tasya trāso bhavati na daurmanasyaṃ |
rājā so tuṣṭo vitarati grāmarāṣṭraṃ na pāpacittaṃ janayati tasmiṃ jātu || 520 ||
[Analyze grammar]

śreṣṭhī viśiṣṭo bhavati prabhūtakośo gṛhapatiś ca ratanavicitritāṃgo |
putro ca rājño atha vā amātyo rājā ca bhavati balacakravartī || 521 ||
[Analyze grammar]

varjeti so hīnakulāni sarvān viśiṣṭabhogaṃ kularatnaṃ labhitvā |
sadāpramatto bhavati alīnacitto varjeti kāmāṃ yatha mīḍhakumbhaṃ || 522 ||
[Analyze grammar]

viśiṣṭarūpaṃ labhate kṣaṇāṃś ca kule ca śreṣṭhe bhavatīśvaraś ca |
parivāras tasya bhavati abhedyo puraskṛtaś ca bhavati janena || 523 ||
[Analyze grammar]

na cittaśūlaṃ janayati so pureṣu prasannacitto sadā apramatto |
na tasya agni kramate na śastraṃ ullokanīyo sada puṇyavanto || 524 ||
[Analyze grammar]

pramādaṃ so na carati puṇyavanto susaṃprajāno sada so manuṣyo |
sunigṛhīto bhavati muktacitto na tasya . . . . dharmasya anto || 525 ||
[Analyze grammar]

sutīkṣṇagātro bhavati viśiṣṭo suviśuddhacitto bhagavāṃ satyavādī |
bhayārditānāṃ jane saumanasyaṃ trāṇaṃ careya ca parāyaṇaṃ ca || 526 ||
[Analyze grammar]

sa vai karitvā bahukāmanuṣyaṃ pratisthihitvā mahājñānaskandhe |
gacchitva maṇḍaṃ varapādapendraṃ buddhe atulyo vara-agrabodhiṃ || 527 ||
[Analyze grammar]

heṣṭā upādāya bhavāgrapūraṃ jāmbūnadasya imaṃ buddhakṣetraṃ |
śakyaṃ kṣapetu śirim evarūpāṃ na buddhastūpe dharayato ekadīpaṃ || 528 ||
[Analyze grammar]

na tasya kāyo bhavati vivarṇo dṛḍhe sa pīṭhe + + + + + acchati |
ālokaprāpto care sarvaloke dahitva dīpaṃ bhagavato cetiyeṣu || 529 ||
[Analyze grammar]

yadā ca bhoti jinaprādurbhāvo āsannaprāpto bhavati tathāgatasya |
putro ca bhrātā atha pitā vā jñātiko so jñānaskandhaṃ labhe nacireṇa || 530 ||
[Analyze grammar]

buddhāna kṣetrā nayutāmitā sahasrā pūrā bhavensuḥ yadi sarṣapāṇāṃ |
śakyaṃ gaṇetuṃ tulayya jānituṃ vā na buddhastūpe dharayato ekadīpaṃ || 531 ||
[Analyze grammar]

agrārhaṃ buddho varadakṣiṇīyo agrāṃ caritvā cārikāṃ viśiṣṭāṃ |
karitva pūjaṃ guṇasāgarasya vipāko agro bhavati anopamo || 532 ||
[Analyze grammar]

vaiḍūryaratnehi maṇīhi pūrā sarvā siyāyaṃ sahālokadhātu |
śakyaṃ kṣapetuṃ śirim evarūpāṃ na buddhastūpe dharayato ekadīpaṃ || 533 ||
[Analyze grammar]

kārṣāpaṇehi sahalokadhātuṃ heṣṭā upādāya bhavāgrapūrāṃ |
śakyaṃ kṣapetuṃ śirim evarūpāṃ na budhastūpe dharayato ekadīpaṃ || 534 ||
[Analyze grammar]

kṣetrasahasrā varacandanena heṣṭā upādāya bhavāgrapūrāṃ |
śakyaṃ kṣapetuṃ śirim evarūpāṃ na buddhastūpe dharayato ekadīpaṃ || 535 ||
[Analyze grammar]

kṣetrā sahasrā bahuvastrapūrā yaṃ devaloke śubhakasmi duṣyaṃ |
śakyaṃ kṣapetuṃ śirim evarūpāṃ na buddhastūpe dharayato ekadīpaṃ || 536 ||
[Analyze grammar]

deveṣu divyā ca ratnā vicitrā nāgāsuramanujamahoragānāṃ |
śakyaṃ kṣapayituṃ śirim evarūpāṃ na buddhastūpe dharayato ekadīpaṃ || 537 ||
[Analyze grammar]

ye divyagandhā naradevaloke tehi bhaveyā sahā saṃprapūrā |
śakyaṃ kṣapetuṃ śirim evarūpāṃ na buddhastūpe dharayato ekadīpaṃ || 538 ||
[Analyze grammar]

pramāṇaṃ śakya diśi vidiśāsu jñātuṃ ākāśadhātu ayam ettiko ti |
na buddhastūpe dharayato ekadīpaṃ pramāṇa śakyaṃ gaṇayituṃ puṇyaskandhe || 539 ||
[Analyze grammar]

chatraṃ se dinnaṃ bhagavato mārutānāṃ buddhottamasya vrajato nararṣabhasya |
cittaṃ prasādetva narottamasmiṃ mā buddhakāyaṃ tape rasmirājā || 540 ||
[Analyze grammar]

so taṃ karitvā ahaṃ dharmaśreṣṭhaṃ śataṃ sahasraṃ maruśakra āhu |
brahmāpi āsi ahaṃ brahmaloke śatasahasraṃ dadiya jinasya cchatraṃ || 541 ||
[Analyze grammar]

rājā abhūṣi ahaṃ cakravartī śatasahasraṃ daśadiśācaro bhūyaḥ |
śreṣṭhī abhūt dhanavāṃ prabhūtakośo gṛhapati bahudhano puṇyavanto || 542 ||
[Analyze grammar]

viṃśac ca koṭi sugatottamānāṃ āgamita me gurukṛta satkṛtā ca |
śayyāsanehi . . . . . . . . . . . . . vihārās teṣāṃ kṛtagandhaliptāḥ |
daurgandhiyaṃ apagataṃ sarva mahyaṃ uṣṇaṃ ca śītaṃ vivarjitaṃ me || 543 ||
[Analyze grammar]

tuṣṭo ca bhosi paramodagracitto pūjāṃ ca teṣāṃ paramottamānāṃ |
karoṣi alaṃkṛtvā śubhadarśanīyaṃ daditva cchatraṃ jinacetiyehi || 544 ||
[Analyze grammar]

tasyāpi bhoti śubha ātmabhāvo dvātriṃśatīhi sphuṭa lakṣaṇehi |
yehi sya nityaṃ pratapati ātmabhāvaḥ yūpo viśiṣṭo yatha kāṃcanasya |
jāmbūnadasya yatha darśanīyo asaṃprakīrṇo sphuṭo vyaṃjanehi || 545 ||
[Analyze grammar]

abhijñaprāpto bhavati bhiṣacchreṣṭho caranto jityaṃ jinacārikāsu |
na bhogahīno bhavati kadācid devāna bhoti guru pūjito ca || 546 ||
[Analyze grammar]

na kāmabhogai ramate kadācid viśuddhaśīlo sada brahmacarī |
samādiyitvā pavanaṃ vrajitvā ariktadhyāno suviśeṣaprāpto || 547 ||
[Analyze grammar]

na dhyānahānir bhavate kadācit na bodhicittaṃ jahate kadācit |
maitrāvihārī sada hṛṣṭacitto daditva cchatraṃ jinacetiyeṣu || 548 ||
[Analyze grammar]

vādyeṣu pūjitva nararṣabhasya na śokaśalyā prasahanti tasya |
manojñaghoṣo ca manuṣyaloke svaraṃ ca tasya viśuddha bhoti || 549 ||
[Analyze grammar]

viśuddhaśroto ca udagracitto viśuddhacakṣū ca susaṃprajāno |
śrotendriyeṇa su-upeto bhoti vādetva vādyaṃ jinacetiyeṣu || 550 ||
[Analyze grammar]

jihvāsya bhoti tanudarśanīyā padmaprakāśā yatha puṇḍarīkaṃ |
rakta pravāḍā yatha devatānāṃ yaṃ yaṃ svaraṃ osire darśanīyaṃ || 551 ||
[Analyze grammar]

na jaḍo bhoti ajihvo kubjo na khaṃjo na pi vicchinnāṃgo viśiṣṭo bhoti |
pravarātmā bhoti pravarātmabhāvo vādetva vādyaṃ jinacetiyeṣu || 552 ||
[Analyze grammar]

na tasya kaścij jano durmano syāt devā ca nāgā manujā mahoragā |
āśvāsaprāpto care sarvaloke vādetva vadyaṃ jinacetiyeṣu || 553 ||
[Analyze grammar]

na jātu gilāno bhave pāṇḍurāgo na cāpi kuṣṭhī nāpi ca kilāsī |
praśaṃsanīyaṃ labhe ātmabhāvaṃ vādetva vādyaṃ jinacetiyeṣu || 554 ||
[Analyze grammar]

prabhūtacitto ca akubjagātro uttaptavarṇo yatha suvarṇabiṃbaṃ |
dṛḍhasamādhi ca asaṃpravedhī vādetva vādyaṃ jinacetiyeṣu || 555 ||
[Analyze grammar]

deveṣu kho + + + + + īśvaratvaṃ manuṣyalokaṃ pi gatu pūjanīyo |
uttaptavīryo bhavati amardanīyo vādetva vādyaṃ jinacetiyeṣu || 556 ||
[Analyze grammar]

na so kahiṃcij jane aprasādaṃ na cāpi kaṃcitparuṣaṃ bhaṇāti |
paiśunya sarvaṃ vijahati satyavādī vādetva vādyaṃ jinacetiyeṣu || 557 ||
[Analyze grammar]

alaṃkārā kṛtva jinacetiyeṣu snāpitva stūpāni tathāgatānāṃ |
viśuddhavākyo snapayitva stūpaṃ rajo dhovamāno virajasya smṛtyā || 558 ||
[Analyze grammar]

dharmaṃ karitvā karikāradharmaṃ ārogyaprāpto care sarvaloke |
praśaṃsanīyo bhavate janasya kārīṣi dattvā jinacetiyeṣu || 559 ||
[Analyze grammar]

akhaṇḍaśīlo ca ariktadhyāno prāptvāna sevāṃ dhanam aprasahyaṃ |
ājñāṃ karoti bahukāṃ janasya kārīṣi dattvā jinacetiyeṣu || 560 ||
[Analyze grammar]

śmasānasaṃjñāṃ janayate iṣṭikāsu na kāmaloko ca na raktacitto |
lābhāya chandaṃ jahati aśeṣaṃ kārīṣi dattvā jinacetiyeṣu || 561 ||
[Analyze grammar]

na cittapīḍāṃ janaye pareṣu na khādyabhojyena jane saumanasyaṃ |
na ca daridro sa na cāpi rogī kārīṣi dattvā jinacetiyeṣu || 562 ||
[Analyze grammar]

amitrapakṣo na ca tasya bhoti pūjeti buddhāṃ satataṃ abhedyo |
buddhaṃ ca dharmaṃ jinaśrāvakāṃ ca kārīṣi dattvā jinacetiyeṣu || 563 ||
[Analyze grammar]

kṣetrā sahasrā bahavo anantā jāmbūnadena siyā sarvapūrā |
śakyaṃ kṣapetuṃ śirim evarūpāṃ na tailavinduṃ jinastupe dattvā || 564 ||
[Analyze grammar]

sadā ca bhoti vaśi ātmacitte na ceṣṭamāno vrajati kadācit |
abhinnahasto ca abhinnapādo kārīṣi dattvā jinacetiyeṣu || 565 ||
[Analyze grammar]

unmārga sarvaṃ pi jahāti tena yena vrajante bahudurgatīyo |
viśodhito sya bhave svargamārgo kārīṣi dattvā jinacetiyeṣu || 566 ||
[Analyze grammar]

nāmetva cittaṃ sahalokanāthe tailasya vinduṃ jinacetiyeṣu |
dadeya ekaṃ śatadhā karitvā taṃ puṇyaskandhaṃ kṣapayituṃ na śakyaṃ || 567 ||
[Analyze grammar]

iṣṭikā gṛhya bhagavato cetiyeṣu puṇyasyārthāya naro ced dhareya |
na tasya jātu amanojñagandhaṃ kāyo sya gandhaṃ labhe candanasya || 568 ||
[Analyze grammar]

kalpāna koṭīnayutā sahasrāṃ viśiṣṭakāyo bhavate śubhāṃgo |
vighuṣṭaśabdo varalakṣitāṃgo śodhetva stūpaṃ puruṣottamasya || 569 ||
[Analyze grammar]

vimānaśreṣṭhaṃ labhate sugandhaṃ divyaṃ manojñaṃ varacandanasya |
na tatra tṛṣṇāṃ janaye kadācit śodhetva stūpaṃ puruṣottamasya || 570 ||
[Analyze grammar]

koṭīsahasraṃ labhate apsarāṇāṃ manojñagandhā ca sudarśanīyā |
tāsāṃ na tṛṣṇāṃ janaye kadācit śodhetva stūpaṃ puruṣottamasya || 571 ||
[Analyze grammar]

aṣṭāṃgupetāṃ jalaśobhamānāṃ udyānaśreṣṭhāṃ labhate puṣkiriṇyo |
divyotpalehi ca śobhamānā śodhetva stūpaṃ puruṣottamasya || 572 ||
[Analyze grammar]

parivāras tasya bhavate anurūpaṃ divyaṃ ca ghoṣaṃ śṛṇoti viśuddhaṃ |
saṃgītiśabdāni surāsurāṇāṃ śodhetva stūpaṃ puruṣottamasya || 573 ||
[Analyze grammar]

kathāṃ ca dhārmāṃ śṛṇe devatānāṃ saṃskārā sarve ca duḥkhā anityā |
grāhyaṃ ca bhoti varadāna dānaṃ śodhetva stūpaṃ puruṣottamasya || 574 ||
[Analyze grammar]

jarābhibhūto upagato svargalokaṃ na tasya bhūyo ito durgatīyo |
sa buddhaṃ ca paśyati martyaloke śodhetva stūpaṃ dvipadottamasya || 575 ||
[Analyze grammar]

kathāṃ ca kṛtvā śubha devatānāṃ sthapetva devā bahubuddhastūpaṃ |
kālaṃ karitva upagami martyaloke śodhetva stūpaṃ puruṣottamasya || 576 ||
[Analyze grammar]

so jātamātro smare kalpān anantāṃ ye pūrvaṃ buddhā pūjita satkṛtā ca |
nāmaṃ ca teṣāṃ smarati gaṇaṃ ca dharmaṃ śodhetva stūpaṃ dvipadottamasya || 577 ||
[Analyze grammar]

anulepena bhagavato yo karoti pūjāṃ viśiṣṭāṃ sumanojñaghoṣāṃ |
so labdhalābho vicarati sarvaloke ādinnasāro varagandha dattvā || 578 ||
[Analyze grammar]

pralujjakāle jinaśāsanasya na so ihāgacchati jambudvīpe |
svargeṣu saṃdhāvati tasmi kāle gandhānulepaṃ kariyāna stūpe || 579 ||
[Analyze grammar]

durgandhakāmāṃ sujugupsanīyāṃ varjeti nityaṃ sthito śīlaskandhe |
sadā caranto iha brahmacaryaṃ gandhānulepaṃ dadiyāna stūpe || 580 ||
[Analyze grammar]

ito cyavitvā marusvargaloke atha sahasrā tulayati aprameyāṃ |
karoti arthaṃ bahudevatānāṃ gandhānulepaṃ dadiyāna stūpe || 581 ||
[Analyze grammar]

yasmiṃ ca kāle narā bhonti āḍhyā aduṣṭacittā mṛdumārdavā ca |
tasmin tu kāle sthito jambudvīpe gandhānulepaṃ dadiyāna stūpe || 582 ||
[Analyze grammar]

apāyabhūmiṃ vijahiya sarvāṃ āsannaprāpto sa jinasya bhoti |
pratīto bhavati sukhapremaṇīyo gandhānulepaṃ dadiyāna stūpe || 583 ||
[Analyze grammar]

viśiṣṭavākyo bhavati sughoṣo priyo manāpo janasatkṛto ca |
sukhaṃ ca tasya sada suprasannaṃ gandhānulepaṃ dadiyāna stūpe || 584 ||
[Analyze grammar]

rājāpi bhoti varacakravartī śreṣṭhī amātyo gṛhapati puṇyavanto |
buddho pi prabhaṃkaro dharmasvāmī gandhānulepaṃ dadiyāna stūpe || 585 ||
[Analyze grammar]

maṇihāraṃ dattvā jinacetiyeṣu udagracitto pramudito vegajāto |
so bhoti rājā saha lakṣaṇehi mahānubhāvo gurukṛto cakravartī || 586 ||
[Analyze grammar]

maṇivimānaṃ rucira premaṇīyaṃ vicitravarṇaṃ labhe darśanīyaṃ |
prāsādam agraṃ ratanāmayaṃ ca mahārahāhi sphuṭa vedikāhi || 587 ||
[Analyze grammar]

so rājadhānīṃ labhate viśiṣṭāṃ nārīgaṇehi narasaṃprapūrāṃ |
samāṃ sujātāṃ suvibhaktarūpāṃ prabhūtabhogāṃ bahuśo samantā || 588 ||
[Analyze grammar]

subhikṣakṣemāṃ apagataśarkarāṃ puṣpāvakīrṇāṃ sphuṭāvasaktadāmāṃ |
sumanojñaghoṣāṃ priyadarśanīyāṃ antiṣṭhaguptāṃ bahuśālimadhye || 589 ||
[Analyze grammar]

udyānaramyāṃ śubharutasanninādāṃ jālavicitrāṃ sukhasaṃpraveśāṃ |
dhvajapatākāhi sphuṭāṃ suramyāṃ chatrehi cchannāṃ śubhadarśanīyāṃ || 590 ||
[Analyze grammar]

na tatra corā na śaṭhā na dhūrtā rājye bhavanti paravittahānī |
īryāpathena upapeta satvā vijite santi sadā maitracittā || 591 ||
[Analyze grammar]

ataś ca devāṃ vrajate supuṇyo svargeṣu bhoti paripṛcchanīyo |
kiṃ kāryaṃ śuklaṃ katham ācarema yadā vrajema ito martyaloke || 592 ||
[Analyze grammar]

buddhāṃś ca kṣipraṃ labhe dakṣiṇīyāṃ paśyitva so pūjati lokanāthāṃ |
bodhāya cchandaṃ janayati pūjaṃ kṛtvā tenaiva buddhā hataraja vyākaronti || 593 ||
[Analyze grammar]

bahujñānī bhavati mahānubhāvo viśeṣabhūmisthito agrasatvo |
cittaprasādaṃ bhagavato ekaṃ kṛtvā kalpasahasraṃ jahe durgatīyo || 594 ||
[Analyze grammar]

ārocayāmi imu bhāṣamāṇo mā koci kāṃkṣāṃ jane bhāṣato me |
mā buddhajñānaṃ kṣipiyā avīciṃ bhaveya paścā suduḥkhito kṛcchraprāptaḥ || 595 ||
[Analyze grammar]

yo jālakāni upanaye cetiyeṣu lokapradīpe mahāpuṇyakṣetre |
so mārajālaṃ vidhāpiya apramatto bhoti narendro daśabalo niṣkileśo || 596 ||
[Analyze grammar]

apāyabhūmiṃ vijahati apramatto sadā ca buddhaṃ hataraja satkaroti |
sadā ca bhoti balacakravartī samantalokaṃ upagata puṇyavanto || 597 ||
[Analyze grammar]

deveṣu bhoti marupati pūjanīyo divyaṃ ca āyuṃ labhe tatra kṣipraṃ |
yaśaṃ ca divyaṃ tathāpi ca divyavarṇaṃ divyaṃ ca saukhyaṃ asadṛśam īśvarīyaṃ || 598 ||
[Analyze grammar]

rūpāṃ ca śabdān tatha punar gandhaśreṣṭhāṃ spṛṣṭavyāṃ tathā labhe devabhūto |
ullokanīyo bhavati mahānubhāvo na kāmatṛṣṇāṃ janayati apsarāsu || 599 ||
[Analyze grammar]

tato cyavitva vrajati manuṣyalokaṃ sugandhitāṅgo bhavati viśiṣṭavarṇo |
na pārihāṇiṃ labhate kadācit choretva jālaṃ jinacetiyeṣu || 600 ||
[Analyze grammar]

śūro ca bhavati dṛḍhavrata apramatto na kāmabhoge suratiṃ janeti |
naiṣkramyato bhavati adīnacitto choretva jālaṃ jinacetiyeṣu || 601 ||
[Analyze grammar]

so akṣaṇāni parivarjayitvā kṣaṇā ca tasya bhavanti viśiṣṭā |
buddhāna pūjāṃ atuliyāṃ so karoti choretva jālaṃ jinacetiyeṣu || 602 ||
[Analyze grammar]

na bodhicittaṃ vijahati so kadācit na khaṇḍaśīlo bhavati asaṃvṛto vā |
dharmaṃ virāgaṃ labhe viśuddhaṃ choretva jālaṃ jinacetiyeṣu || 603 ||
[Analyze grammar]

daurvarṇiyaṃ ca jahe sarvakālaṃ dauṣprajñiyaṃ ca vijahati so aśeṣaṃ |
viśeṣaprāpto vicarati sarvaloke choretva jālaṃ jinacetiyeṣu || 604 ||
[Analyze grammar]

lābhī ca bhoti śucibhojanānāṃ vastrāṃ viśiṣṭāṃ labhe suvarṇacitrāṃ |
raṅgopapetāṃ suruciradarśanīyāṃ choretva jālaṃ jinacetiyeṣu || 605 ||
[Analyze grammar]

abhyuddharitvāna jinacetiyeṣu nirmālyaṃ tuṣṭo pramudito vegajāto |
duḥkhāṃ kharāṃ vācaṃ jugupsamāno ārāgaye so daśabalasārthavāhaṃ || 606 ||
[Analyze grammar]

prāsādiko bhavati viśuddhakāyo ullokanīyo bahujanapūjito ca |
na tasya rājā bhave duṣṭacitto yo cetiye apanayi jīrṇapuṣpaṃ || 607 ||
[Analyze grammar]

kumārga tasyāpihitā bhavanti yo śīlaskandhe sthito bodhisatvo |
abhyuddhareyā jinacetiyeṣu osire puṣpa purimaṃ milānaṃ || 608 ||
[Analyze grammar]

śokaṃ ca doṣaṃ ca jahe sarvakālaṃ rāgāṃ ca kāye jahe sarva aśeṣāṃ |
āśvāsaprāpto so anantakalpāṃ yo cetiye apanaye jīrṇapuṣpaṃ || 609 ||
[Analyze grammar]

buddho ca bhoti sahasārthavāho anantatejena marupūjanīyo |
alaṃkṛto bhavati viśuddhakāyo yo cetiye apanaye jīrṇapuṣpaṃ || 610 ||
[Analyze grammar]

paṃca dadeyā śubhadivyapuṣpāṃ māndāravāṃ atha pāṭalāṃ vā nirmālyāṃ |
yo jīrṇaṃ puṣpaṃ apanaye cetiyeṣu vipāku tasya bhavati sa śobhamāno || 611 ||
[Analyze grammar]

na tasya kāye kramati viṣaṃ na śastraṃ hutāsanaṃ jvalito agniskandho |
caurā pi taṃ na prasahanti pāpā yo jīrṇaṃ puṣpaṃ apanaye cetiyeṣu || 612 ||
[Analyze grammar]

na tasya puṇyaṃ sukaraṃ prakīrtituṃ yan tena puṇyaṃ sumahat gṛhītaṃ |
osannapuṣpaṃ jinacetiyeṣu choretva tuṣṭo pramuditavegajāto || 613 ||
[Analyze grammar]

udviddhakāyo bhavati udāro sadā caranto śubhakarmaśreṣṭhaṃ |
na tasya dūre vara-agrabodhi choretva nirmālyaṃ jinasya stūpe || 614 ||
[Analyze grammar]

yo candanaṃ kireya nāyakasya chandaṃ jinetvā paramārthabodhi |
so bhoti loke sada pūjanīyo prāsādiko sumano tejavanto || 615 ||
[Analyze grammar]

tasyaiva rājño praṇamati sarvaloko devā nāgā ca manujā mahoragā |
sarvāṃ sahasrāṃ kusumitalokadhātuṃ prāśāsi vīro tato īśvaratve || 616 ||
[Analyze grammar]

ye tasya rājye nivasanti loke pratiṣṭhanti te varabuddhijñāne |
te sarvapāpeṣu atikramitvā devamanuṣyeṣu caranti dharmaṃ || 617 ||
[Analyze grammar]

parivāras tasya bhavati abhedyo puṇyavanto smṛtivanta prajñavanto |
āśvāsaprāpto vicarati sarvaloke yathābhiprāyaṃ janayati teṣu prītiṃ || 618 ||
[Analyze grammar]

prapūravākyaṃ svarāṅgaṃ bhavati śuddhaṃ jñāpeti satvān susakhilaślakṣṇavākyo |
na tasya kopi jane īśvarīyaṃ ullokanīyo bhavati bahujanasya || 619 ||
[Analyze grammar]

priyavadya dānaṃ tatha arthacaryā samānārthatā ca bahujanasya |
akruṣṭavanto na janeti roṣaṃ yo aṃgulīhi name buddhastūpaṃ || 620 ||
[Analyze grammar]

na so apāyaṃ prapateya bhūyaḥ varjeti hīnāṃ kula martyaloke |
āḍhyaś ca so bhoti prabhūtakośo yo aṃjalīye vandati buddhastūpaṃ || 621 ||
[Analyze grammar]

devendra bhoti gata devalokaṃ manuṣyabhūto pi ca bhoti rājā |
na pārihāni ca kadāci tasya yo aṃjalīye vandati buddhastūpaṃ || 622 ||
[Analyze grammar]

ayuktavācaṃ na kadāci bhāṣe subhāṣitaṃ bhāṣati nityakālaṃ |
atṛpta satvā vacanena tasya yaṃ so pramuṃced varam ekavācaṃ || 623 ||
[Analyze grammar]

kālaṃ karonto jinam adṛśāsi manojñaghoṣāṃ vase rājadhānīṃ |
so indrakīle sthita lokanāthaṃ puṣpāṃ grahetvā abhikire vegajāto || 624 ||
[Analyze grammar]

svakasmiṃ gṛhe jinam addaśāsi bhuṃjitva bhaktaṃ vadanta dharmaṃ |
prasādajāto jina satkaroti gṛhītva pātraṃ vraje nāyakasya || 625 ||
[Analyze grammar]

pratigṛhṇate tasya jino 'ntikāto jñātvāna cittaṃ caritaṃ udāraṃ |
tasya yaśo bheṣyati devaloke viśiṣṭa loke asadṛśo dakṣiṇīyo || 626 ||
[Analyze grammar]

gṛhīta jñātvā sugatena pātraṃ so vegajāto parituṣṭacitto |
ullokayitvā tada devalokaṃ janeya cchandaṃ imam evarūpaṃ || 627 ||
[Analyze grammar]

moceya satvāṃ bahuduḥkhaprāptāṃ andhāna cakṣu siya sarvaloke |
ālokaprāpto tamastimirasya ghātī atīrṇasatvān aham api tārayeyaṃ || 628 ||
[Analyze grammar]

amukta moceyam asaṃskṛtāto spṛśitva śāntāṃ varam agrabodhiṃ |
care ahaṃ daśadiśā asaṃprakaṃpo buddhitva jñānaṃ duḥkhitāṃ pramoce || 629 ||
[Analyze grammar]

jñātvāna tasya praṇidhim evarūpāṃ yathā taṃ cittaṃ tato buddhajñāne |
smitaṃ karitvā jino vyākaroti buddho tuvaṃ bheṣyasi lokanātho || 630 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 64

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: