Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

kṛtapuṇyo hi vardhati nyagrodho iva subhūmiyā |
jāto nupanthake va drumo so lpapuṇyaḥ viruhyati || 1 ||
[Analyze grammar]

sarvasatvā mariṣyanti maraṇāntaṃ hi jīvitaṃ |
yathākarma gamiṣyanti puṇyapāpaphalopagāḥ || 2 ||
[Analyze grammar]

nirayaṃ pāpakarmāṇo kṛtapuṇyā ca sadgatiṃ |
apare ca mārgaṃ bhāvetvā parinirvāyanty anāśravā iti || 3 ||
[Analyze grammar]

sarvakubjehi me vairaṃ ye kecit pṛthiviniśritā |
yatrāyaṃ vṛṣalā kubjā mama icchati ghātituṃ || 4 ||
[Analyze grammar]

śakro smi devānām indro trāyastriṃśāna īśvaro |
varaṃ varehi me bhadre yaṃ kiṃcit manasecchasi || 5 ||
[Analyze grammar]

śakro smi devānām indro trāyastriṃśāna īśvaro |
varaṃ varehi me bhadre yan tuvaṃ manasecchasi || 6 ||
[Analyze grammar]

siṃhasupīṭho balavāṃ śobhe suvipulo mahāṃ |
khe candro iva ābhāti samantaparimaṇḍalaṃ || 7 ||
[Analyze grammar]

cakroratāmrāyatākṣo kāmadevo va śobhati |
hastino mocaye rājā sthāmopeto nararṣabho || 8 ||
[Analyze grammar]

bhadrikā khu ayaṃ kubjā yā rājānaṃ praśaṃsati |
kāśikāni te vastrāṇi dadāmi caturo ahaṃ || 9 ||
[Analyze grammar]

na nāma etāye kubjāye jihvāye asti cchedako |
sutīkṣṇena śastreṇa yā rājānaṃ praśaṃsati || 10 ||
[Analyze grammar]

pratitarjenti rājāno bandhanena vadhena vā |
tasmāsya varṇaṃ bhāṣāmi rakṣaṃ jīvitam ātmano || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 66

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: