Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 16 - Pañcavārṣika

pañcavārṣikamiti 16

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati sma veṇuvane kandakanivāpe|| yadā devadattena puruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanamapi kartuṃ tadā rājānamajātaśatrumāmantritavān| kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyaṃ piṇḍakena pratipādayitavya evamayamalabdhalābho 'labdhasaṃmāno niyatamanyadeśaṃ saṃkrāttiṃ kariṣyatīti|| rājñā tathā kāritam|| tatra ye upāsakā dṛṣṭasatyāste rodituṃ pravṛttāḥ| kaṣṭamanāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmoḍumbarapuṣpaḍurlabhaprāḍurbhāvaṃ buddhaṃ bhagavattamāsādya tasya na śakyate saṃgrahaḥ kartumiti|| eṣa śabdaḥ śrutiparamparayā bhikṣubhiḥ śrutastata āyuṣmatānandena yathāśrutaṃ bhagavato niveditaḥ|| bhagavānāha| alpotsukastvamānanda bhava tathāgatā evātra kālajñāḥ| api tu yāvacchāsanaṃ me tāvacchrāvakāṇāmupakaraṇavaikalyaṃ na bhaviṣyati prāgevedānīmiti||

atrāttare śakrasya devānāmindrasyādhastājjānadarśanaṃ pravartate| sa paśyati bhagavacchāsanasyaivaṃvidhāṃ vikṛtim| sahadarśanādeva dāyakadānapatīnāmutsāhasaṃjanananārthaṃ buddhotpādasya māhātmya saṃjana nārthamajātaśatrordevadattasya ca madadarpacchittyarthamātmanaśca prasāda saṃjanārtha sakalaṃ rājagṛhamudāreṇāvabhāsenāvabhāsyoccaiḥśabdamudāharitavān| eṣo 'hamadyāgreṇa bhagavattaṃ saśrāvakasaṅghaṃ divyaiścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthāsyāmi| ityuktvā yena bhagavāṃstenopasaṃkrāntaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvaikātte sthitaḥ| atha śakro devendro bhagavattamidamavocat| adhivāsayatu me bhagavānasminneva rājagṛhe nagare 'haṃ bhagavattamupasthāsyāmi divyaiścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiti|| bhagavānāha| alaṃ kauśika kṛtametadyāvadeva cittamabhiprasannaṃ bahavo hi loke puṇyakāmā iti|| śakraḥ prāha| adhivāsayatu me bhagavānpañca varṣāṇi tathāgatasyārthe pañcavārṣikaṃ kariṣyāmīti|| bhagavānāha| alaṃ kauśika kṛtametadyāvaccittamabhiprasannaṃ bahavo hi loke puṇyakāmā iti|| śakraḥ prāha| adhivāsayatu me bhagavānpañca divasāniti|| tato bhagavānsvapuṇyabalapratyakṣīkaraṇārtha śakrasya ca devendrasyānugrahārthamanāgatapañcavārṣikaprabandhahetoścādhivāsitavāṃstūṣṇībhāvena||

atha śakro devendro bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā| taddeṇuvanaṃ vaijayattaṃ prāsādaṃ pradarśitavāndivyāni cāsanāni divyāḥ puṣkiriṇīrdivyañca bhojanam|| atha bhagavānprajñapta evāsane niṣaṇaḥ| tataḥ śakro devendraḥ sukhopaniṣaṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ viditvānekadevatāsahasraparivṛtaḥ svahastaṃ saṃtarpayati saṃpravārayati| anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavattaṃ bhuktavattaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| tato bhagavāṃśchakraṃ devendraṃ saparivāraṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati|| paśyati ca rājā 'jātaśatrurupariprāsādatalagataḥ sanbhagavato veṇuvane evaṃvidhāṃ pūjāṃ dṛṣṭvā ca punarvipratisārajāto mahāttaṃ prasādaṃ praveditavān| rājagṛhanivāsinaśca paurā dharmavegaprāptā rājānamupasaṃkramyaivamūcuḥ| muṣyatte deva mahārāja rājagṛhanivāsinaḥ paurā patra nāma devāḥ pramattāḥ sattaḥ prasādavihāriṇo divyānviṣayānapahāya bhagavattaṃ pūjayatti| sādhu deva udghāṭyatāṃ kriyākāra iti||

tato rājñā 'jātaśatruṇā kriyākāramudghāṭya rājagṛhe nagare ghaṇṭhāvaghoṣaṇāṃ kāritaṃ kriyatāṃ bhagavataḥ satkāro yathāsukhamiti|| tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyānyādāpa bhagavattaṃ darśanāyopasaṃkrāttāḥ| tato devairmanuṣyaiśca bhagavato mahānsatkāraḥ kṛtaḥ bhagavatā na tadadhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvānekairdevamanuṣyaiḥ satyadarśanaṃ kṛtam||

bhikṣavo bhagavataḥ pūjāṃ dṛṣṭvā saṃśayajātā bhagavattaṃ papracchuḥ| āścaryaṃ bhadatta yadbhagavataḥ śāsane evaṃvidha utsava iti|| bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau pacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāptaḥ| tasyāṃ ca rājadhānyāṃ dharmabuddhirnāma rājā rājyaṃ kārayati tasyāṃ ca rājadhānyāṃ mahatī ītiḥ|| tatastena rājñā ītipraśamanahetorbhagavānsaśrāvakasaṅghastraimāsye bhaktenopanimantritaḥ|| trayāṇāṃ māsānāmatyayena ītiḥ praśāttā|| tato rājñā nāgaraiścāvarjitamānasaistathāgatasya saśrāvakasaṅghasya pañcavārṣika kṛtam|| āha ca|

rājabhūtena ānanda ratnaśailo mahādyutiḥ|
adhīṣṭaḥ śāttikāmena akārṣītpañcavārṣikamiti||

kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṃ saḥ| yanmayā ratnaśailasya tathāgatasya pañcavārṣikaṃ kṛtaṃ tena me saṃsāre mahatsukhamanubhūtaṃ taddaitukaścedānīṃ tathāgatasyaivaṃvidhaḥ satkāraḥ parinirvṛtasya ca me śāsane anekāni pañcavārṣikaśatāni bhaviṣyatti| tasmātarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo garukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: