Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 4 - Dharmālokamukha-parivarta

(Vaidya 22)

dharmālokamukhaparivartaścaturthaḥ /

iti hi bhikṣavo bodhisattvo janmakulaṃ vyavalokya uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma, taṃ mahāvimānaṃ bodhisattvo'bhirohati sma / abhiruhya ca sarvān tuṣitakāyikān devaputrānāmantrayate sma - saṃnipatantu bhavantaḥ cyutyākāraprayogaṃ nāma dharmānusmṛticaryānuśāsanīṃ paścimaṃ bodhisattvasyāntikāddharmaśravaṇaṃ śroṣyatheti / idaṃ khalvapi vacanaṃ śrutvā sarve tuṣitakāyikā devaputrāḥ sāpsarogaṇāstasmin vimāne saṃnipatanti sma //

tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito'bhūt, tāvaccitrastāvaddarśanīyastāvatsvalaṃkṛtastāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //

tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate / iti hi bhikṣava evaṃguṇasamanvāgate siṃhāsane niṣadya bodhisattvastāṃ mahatīṃ devaparṣadamāmantrayate sma - vyavalokayata mārṣā bodhisattvasya kāyaṃ śatapuṇyalakṣaṇasamalaṃkṛtam / vyavalokayata pūrvadakṣiṇapaścimottarāsvadha ūrdhvaṃ samantāddaśadikṣu aprameyāsaṃkhyeyāgaṇanāsamatikrāntān bodhisattvān, ye tuṣitavarabhavanasthāḥ sarve caramabhavābhimukhā devagaṇaparivṛtāścyavanākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ saṃprakāśayanti / adrākṣīt sarvā devaparṣad bodhisattvādhisthānena tān bodhisattvān / dṛṣṭvā ca punaryena bodhisattvastena sāñjaliṃ praṇamya pañcamaṇḍalairnamasyanti sma / evaṃ codānamudānayanti (Vaidya 23) sma - sādhu acintyamidaṃ bodhisattvādhisthānaṃ yatra hi nāma vayaṃ vyavalokitamātreṇeyanto bodhisattvān paśyāma iti //

atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha - tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante / aṣṭottaramidaṃ mārṣā dharmālokamukhaṃ śataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam / katamattadaṣṭottaraśatam? yaduta śraddhā mārṣā dharmālokamukhamabhedyāśayatāyai saṃvartate / prasādo dharmālokamukhamāvilacittaprasādanatāyai saṃvartate / prāmodyaṃ dharmālokamukhaṃ prasiddhyai saṃvartate / prīti dharmālokamukhaṃ cittaviśuddhyai saṃvartate / kāyasaṃvaro dharmālokamukhaṃ trikāyapariśuddhyai saṃvartate / vāksaṃvaro dharmālokamukhaṃ caturvāgdoṣaparivarjanatāyai saṃvartate / manaḥsaṃvaro dharmālokamukhamabhidhyāvyāpādamithyādṛṣṭiprahāṇāya saṃvartate / buddhānusmṛtidharmālokamukhaṃ buddhadarśanaviśuddhyai saṃvartate / dharmānusmṛti dharmālokamukhaṃ dharmadeśanāviśuddhyai saṃvartate / saṃghānusmṛti dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate / tyāgānusmṛti dharmālokamukhaṃ sarvopadhipratiniḥsargāyai saṃvartate / śīlānusmṛti dharmālokamukhaṃ praṇidhānaparipūrtyai saṃvartate / devatānusmṛti dharmālokamukhamudāracittatāyai saṃvartate / maitrī dharmālokamukhaṃ sarvopadhikapuṇyakriyāvastvabhibhāvanatāyai saṃvartate / karuṇā dharmālokamukhavihiṃsāparamatāyai saṃvartate / muditā dharmālokamukhaṃ sarvāratyapakarṣaṇatāyai saṃvartate / upekṣā dharmālokamukhaṃ kāmajugupsanatāyai saṃvartate / anityapratyavekṣā dharmālokamukhaṃ kāmarūpyārūpyarāgasamatikramāya saṃvartate / duḥkhapratyavekṣā dharmālokamukhaṃ praṇidhānasamucchedāya saṃvartate / anātmapratyavekṣā dharmālokamukhamātmānabhiniveśanatāyai saṃvartate / śāntapratyavekṣā dharmālokamukhamanunayāsaṃghukṣaṇatāyai saṃvartate / hrī dharmālokamukhamadhyātmopaśamāya saṃvartate / apatrāpyaṃ dharmālokamukhaṃ bahirdhāpraśamāya saṃvartate / satyaṃ dharmālokamukhaṃ devamanuṣyāvisaṃvādanatāyai saṃvartate / bhūtaṃ dharmālokamukhamātmāvisaṃvādanatāyai saṃvartate / dharmacaraṇaṃ dharmālokamukhaṃ dharmapratiśaraṇatāyai saṃvartate / triśaraṇagamanaṃ dharmālokamukhaṃ tryapāyasamatikramāya saṃvartate / kṛtajñatā dharmālokamukhaṃ kṛtakuśalamūlāvipraṇāśāya saṃvartate / kṛtaveditā dharmālokamukhaṃ parābhimanyatāyai saṃvartate / ātmajñatā dharmālokamukhamātmānutkarṣaṇatāyai saṃvartate / sattvajñatā dharmālokamukhaṃ parāpatsamānatāyai saṃvartate / dharmajñatā dharmālokamukhaṃ dharmānudharmapratipattyai saṃvartate / kālajñatā dharmālokamukhamamoghadarśanatāyai saṃvartate / nihatamānatā dharmālokamukhaṃ jñānatāparipūrtyai saṃvartate / apratihatacittatā dharmālokamukhamātmaparānurakṣaṇatāyai saṃvartate / anupanāho dharmālokamukhamakaukṛtyāya saṃvartate / adhimukti dharmālokamukhamavicikitsāparamatāyai saṃvartate / aśubhapratyavekṣā dharmālokamukhaṃ kāmavitarkaprahāṇāya saṃvartate / avyāpādo dharmālokamukhaṃ vyāpādavitarkaprahāṇāya saṃvartate / (Vaidya 24) amoho dharmālokamukhaṃ sarvājñānavidhamanatāyai saṃvartate / dharmārthikatā dharmālokamukhamarthapratiśaraṇatāyai saṃvartate / dharmakāmatā dharmālokamukhaṃ lokapratilambhāya saṃvartate / śrutaparyeṣṭi dharmālokamukhaṃ yoniśodharmapratyavekṣaṇatāyai saṃvartate / samyakprayogo dharmālokamukhaṃ samyakpratipattyai saṃvartate / nāmarūpaparijñā dharmālokamukhaṃ sarvasaṅgasamatikramāya saṃvartate / hetudṛṣṭisamuddhāto dharmālokamukhaṃ vidyādhimuktipratilambhāya saṃvartate / anunayapratighaprahāṇaṃ dharmālokamukhamanunnāmāvanāmanatāyai saṃvartate / skandhakauśalyaṃ dharmālokamukhaṃ duḥkhaparijñānatāyai saṃvartate / dhātusamatā dharmālokamukhaṃ samudayaprahāṇāya saṃvartate / āyatanāpakarṣaṇaṃ dharmālokamukhaṃ mārgabhāvanatāyai saṃvartate / anutpādakṣānti dharmālokamukhaṃ nirodhasākṣātkriyāyai saṃvartate / kāyagatānusmṛti dharmālokamukhaṃ kāyavivekatāyai saṃvartate / vedanāgatānusmṛti dharmālokamukhaṃ sarvaveditapratipraśrabdhyai saṃvartate / cittagatānusmṛti dharmālokamukhaṃ māyopamacittapratyavekṣaṇatāyai saṃvartate / dharmagatānusmṛti dharmālokamukhaṃ vitimirajñānatāyai saṃvartate / catvāri samyakprahāṇāni dharmālokamukhaṃ sarvākuśaladharmaprahāṇāya sarvakuśaladharmaparipūrtyai saṃvartate / catvāra ṛddhipādā dharmālokamukhaṃ kāyacittalaghutvāya saṃvartate / śraddhendriyaṃ dharmālokamukhamaparapraṇeyatāyai saṃvartate / vīryendriyaṃ dharmālokamukhaṃ suvicintitajñānatāyai saṃvartate / smṛtīndriyaṃ dharmālokamukhaṃ sukṛtakarmatāyai saṃvartate / samādhīndriyaṃ dharmālokamukhaṃ cittavimuktyai saṃvartate / prajñendriyaṃ dharmālokamukhaṃ pratyavekṣaṇajñānatāyai saṃvartate / śraddhābalaṃ dharmālokamukhaṃ mārabalasamatikramāya saṃvartate / vīryabalaṃ dharmālokamukhamavaivartikatāyai saṃvartate / smṛtibalaṃ dharmālokamukhamasaṃhāryatāyai saṃvartate / samādhibalaṃ dharmālokamukhaṃ sarvavitarkaprahāṇāya saṃvartate / prajñābalaṃ dharmālokamukhamanavamūḍhyatāyai saṃvartate / smṛtisaṃbodhyaṅgaṃ dharmālokamukhaṃ yathāvaddharmaprajānatāyai saṃvartate / dharmapravicayasaṃbodhyaṅgaṃ dharmālokamukhaṃ sarvadharmaparipūrtyai saṃvartate / vīryasaṃbodhyaṅgaṃ dharmālokamukhaṃ suvicitrabuddhitāyai saṃvartate / prītisaṃbodhyaṅgaṃ dharmālokamukhaṃ samādhyāyikatāyai saṃvartate / praśrabdhisaṃbodhyaṅgaṃ dharmālokamukhaṃ kṛtakaraṇīyatāyai saṃvartate / samādhisaṃbodhyaṅgaṃ dharmālokamukhaṃ samatānubodhāya saṃvartate / upekṣāsaṃbodhyaṅgaṃ dharmālokamukhaṃ sarvopapattijugupsanatāyai saṃvartate / samyagdṛṣṭi dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate / samyaksaṃkalpo dharmālokamukhaṃ sarvakalpavikalpaparikalpaprahāṇāya saṃvartate / samyagvāg dharmālokamukhaṃ sarvākṣararutaghoṣavākyapathapratiśrutkāsamatānubodhanatāyai saṃvartate / samyakkarmānto dharmālokamukhamakarmāvipākatāyai saṃvartate / samyagājīvo dharmālokamukhaṃ sarveṣaṇapratipraśrabdhyai saṃvartate / samyagvyāyāmo dharmālokamukhaṃ paratīragamanāya saṃvartate / samyaksmṛti dharmālokamukhamasmṛtyamanasikāratāyai saṃvartate / samyaksamādhi dharmālokamukhamakopyacetaḥsamādhipratilambhāya saṃvartate / bodhicittaṃ dharmālokamukhaṃ triratnavaṃśānupacchedāya saṃvartate / āśayo dharmālokamukhaṃ hīnayānāspṛhaṇatāyai saṃvartate / adhyāśayo dharmālokamukhamudārabuddhadharmādyālambanatāyai (Vaidya 25) saṃvartate / prayogo dharmālokamukhaṃ sarvakuśaladharmaparipūrtyai saṃvartate / dānapāramitā dharmālokamukhaṃ lakṣaṇānuvyañjanabuddhakṣatrapariśuddhyai matsarisattvaparipācanatāyai saṃvartate / śīlapāramitā dharmālokamukhaṃ sarvākṣaṇāpāyasamatikramāya duḥśīlasattvaparipācanatāyai saṃvartate / kṣāntipāramitā dharmālokamukhaṃ sarvavyāpādakhiladoṣamānamadadarpaprahāṇāya vyāpannacittasattvaparipācanatāyai saṃvartate / vīryapāramitā dharmālokamukhaṃ sarvakuśalamūladharmāraṅgottāraṇāya kuśīdasattvaparipācanatāyai saṃvartate / dhyānapāramitā dharmālokamukhaṃ sarvajñānābhijñotpādāya vikṣiptacittasattvaparipācanatāyai saṃvartate / prajñāpāramitā dharmālokamukhamavidyāmohatamondhakāropalambhadṛṣṭiprahāṇāya duṣprajñasattvaparipācanatāyai saṃvartate / upāyakauśalaṃ dharmālokamukhaṃ yathādhimuktasattveryāpathasaṃdarśanāya sarvabuddhadharmāvidhamanatāyai saṃvartate / catvāri saṃgrahavastūni dharmālokamukhaṃ sattvasaṃgrahāya saṃbodhiprāptasya ca dharmasaṃpratyavekṣaṇatāyai saṃvartate / sattvaparipāko dharmālokamukhamātmasukhānadhyavasānāyāparikhedatāyai saṃvartate / saddharmaparigraho dharmālokamukhaṃ sarvasattvasaṃkleśaprahāṇāya saṃvartate / puṇyasaṃbhāro dharmālokamukhaṃ sarvasattvopajīvyatāyai saṃvartate / jñānasaṃbhāro dharmālokamukhaṃ daśabalapratipūrtyai saṃvartate / śamathasaṃbhāro dharmālokamukhaṃ tathāgatasamādhipratilambhāya saṃvartate / vidarśanāsaṃbhāro dharmālokamukhaṃ prajñācakṣuḥpratilambhāya saṃvartate / pratisaṃvidavatāro dharmālokamukhaṃ dharmacakṣuḥpratilambhāya saṃvartate / pratiśaraṇāvatāro dharmālokamukhaṃ buddhacakṣuḥpariśuddhyai saṃvartate / dhāraṇīpratilambho dharmālokamukhaṃ sarvabuddhabhāṣitādhāraṇatāyai saṃvartate / pratibhānapratilambho dharmālokamukhaṃ sarvasattvasubhāṣitasaṃtoṣaṇāyai saṃvartate / ānulomikadharmakṣānti dharmālokamukhaṃ sarvabuddhadharmānulomanatāyai saṃvartate / anutpattikadharmakṣānti dharmālokamukhaṃ vyākaraṇapratilambhāya saṃvartate / avaivartikabhūmi dharmālokamukhaṃ sarvabuddhadharmapratipūrtyai saṃvartate / bhūmerbhūmisaṃkrāntijñānaṃ dharmālokamukhaṃ sarvajñajñānābhiṣekatāyai saṃvartate / abhiṣekabhūmi dharmālokamukhamavakramaṇajanmābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāra - dhvaṃsanabodhivibodhanadharmacakrapravartanamahāparinirvāṇasaṃdarśanatāyai saṃvartate / idaṃ tanmārṣā aṣṭottaraṃ dharmālokamukhaśataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam //

asmin khalu punarbhikṣavo dharmālokamukhaparivarte bodhisattvena nirdiśyamāne tasyāṃ devaparṣadi caturaśīterdevaputrasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau cittānyutpadyante / dvātriṃśateśca devaputrasahasrāṇāṃ pūrvaparikarmakṛtānāmanutpattikeṣu dharmeṣu kṣāntipratilambho'bhūt / ṣaṭtriṃśateśca devaputranayutānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham / sarvāvacca tuṣitavarabhavanaṃ jānumātraṃ divyaiḥ puṣpaiḥ saṃchāditamabhūt //

iti hi bhikṣavo bodhisattvastasyā devaparṣado bhūyasyā mātrayā saṃharṣaṇārthaṃ tasyāṃ velāyāmimāṃ gāthāmabhāṣata -

(Vaidya 26)
tuṣitavarabhavananilayādyadā cyavati nāyakaḥ puruṣasiṃhaḥ /
āmantrayate devān pramādamakhilaṃ visarjayata // Verse 4.1 //
kāci rativiyūhā divyā mahasā vicintitā śrīmān /
sarvaśubhakarmahetoḥ phalamidaṃ śṛṇurasya karmasya // Verse 4.2 //
tasmādbhavata kṛtajñā apūrvaśubhasaṃcayaṃ kṣapitveha /
gacchata punarapāyānasādhvasukhavedanā yatra // Verse 4.3 //
dharmaśca yaḥ śruto'yaṃ mamāntike gauravamupajanitvā /
tatra pratipadyathā prāpsyatha niyataṃ sukhamanantam // Verse 4.4 //
sarvamanitya kāmā adhruvaṃ na ca śāśvatā api na kalpāḥ /
māyāmarīcisadṛśā vidyutphenopamā capalāḥ // Verse 4.5 //
na ca kāmaguṇaratībhiḥ tṛptirlavaṇodakaṃ yathā pītvā /
te tṛpta yeṣa prajñā āryā lokottarā virajā // Verse 4.6 //
na taraṅgatulyakalpāḥ saṃgīti ca apsarobhi saṃvāsaḥ /
anyonyagamayuktā yathaiva sāmāyi kāmaṃ ca // Verse 4.7 //
na ca saṃskṛte sahāyā na mitra jñātījano ca parivārāḥ /
anyatra karma sukṛtādanubandhati pṛṣṭhato yāti // Verse 4.8 //
tasmātsahitasamagrā anyonyaṃ maitracitta hitacittāḥ /
dharmacaraṇaṃ carethāḥ sucaritacaraṇā na tapyante // Verse 4.9 //
buddhamanusmarethā dharmaṃ saṃghaṃ tathāpramādaṃ ca /
śrutaśīladānaniratā kṣāntyā saurabhyasaṃpannāḥ // Verse 4.10 //
duḥkhamanityamanātmā nirīkṣathā yoniśo imā dharmā /
hetupratyayayuktā vartante'svāmikā jaḍābuddhyā // Verse 4.11 //
kāci ṛddhi mahyaṃ paśyata pratibhāṃ ca jñānaguṇatāṃ ca /
sarvaśubhakarmahetoḥ śīlena śrutena cāpramādena // Verse 4.12 //
anuśiṣyadhvaṃ mahyaṃ śīlena śrutena cāpramādena /
dānadamasaṃyamenā sattvārtha hitārtha mitrārthaḥ // Verse 4.13 //
na ca vākyarutaraveṇā śakyāḥ saṃpādituṃ kuśaladharmān /
pratipattimārabhethā yathā ca vadathā tatha karothā // Verse 4.14 //
khalu parāvakāśaṃ svayaṃ yatadhvaṃ sadā prayatnena /
na ca kaści kṛtva dadate na cāpyakṛtvā bhavati siddhiḥ // Verse 4.15 //
(Vaidya 27)
samanusmarathā pūrve yadduḥkhaṃ saṃsāre ciramanubhūtam /
na ca nirvṛtī virāgo samanugato mithya niyataiva // Verse 4.16 //
tasmātkṣaṇaṃ labhitvā mitraṃ pratirūpa deśavāsaṃ ca /
śreṣṭhaṃ ca dharmaśravaṇaṃ śametha rāgādikān kleśān // Verse 4.17 //
mānamadadarpavigatāḥ sadārjavāmandavāśca aśaṭhāśca /
nirvāṇagatiparāyaṇa yujyata mārgābhisamayāya // Verse 4.18 //
mohakaluṣāndhakāraṃ prajñāpradīpena vidhamathā sarvam /
sānuśayadoṣajālaṃ vidārayata jñānavajreṇa // Verse 4.19 //
kimapi subahu vadeyaṃ dharmaṃ yuṣmākamarthasaṃyuktam /
na ca tatravatiṣṭhethā na tatra dharmasya aparādhaḥ // Verse 4.20 //
bodhiryathā mi prāptā (syād) dharmaṃ ca pravarṣayedamṛtagāmim /
punarapi viśuddhacittā upetha varadharmaśravaṇāya // Verse 4.21 //
iti //

iti śrīlalitavistare dharmālokamukhaparivarto nāma caturtho'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: