Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

XX. Parindanā

[English text for this chapter is available]


asminn akṣayadharmamukhaparivarte'kṣayamatinā bodhisattvena nirdiśyamāne'ṣṭāsaptatyāḥ prāṇaśatasahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni, dvāpañcaśataś ca bodhisattvasahasrāṇām anutpattikadharmakṣāntiḥ pratilabdhā.

sarvāvatī ca parṣad asya dharmaparyāyasya pūjanāya puṣpāvalibhiḥ puṣpacchattraiḥ puṣpakarṇikābhir nānāvarṇagandhikābhir bhagavantam akṣayamatiṃ ca bodhisattvam abhiprakirati sma.

devāś coparivihāyasi gāyanta udānam udānayanti sma:

buddhānāṃ bhagavatāṃ koṭinayutaśatasahasrāsaṃkhyeyakalpasaṃpāditānuttarā saṃyaksaṃbodhiḥ, sākṣayamatinā bodhisattvenāsmin dharmaparyāye'kṣayākāreṇa nirdiṣṭā. ye sattvā imam akṣayamukhaparivartaṃ dharmaparyāyaṃ śroṣyanti, śrutvā cādhimokṣyanti likhiṣyanty udgrahiṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti parebhyaś ca vistareṇa saṃprakāśayiṣyanti, te'nayākṣayatayā samanvāgatā bhaviṣyanti.

atha bhagavān svakāyād avatāryāṃśukam akṣayamataye bodhisattvāya dharmāchādanārtham anuprayacchati sma:

sādhu sādhu, kulaputra, subhāṣitas tvayāyaṃ dharmaparyāyas, tvayā tathāgato'numodate! tvayā madanumodanā gaṅgānadīvālukāsamā buddhā bhagavanto'pi tayānumodate.

athākṣayamatir bodhisattva idam aṃśukaṃ dvābhyāṃ hastābhyāṃ gṛhītavān mūrdhny upasthāpyedam avocat:

atha ratnaduṣyāṇi ratnacchattrāṇi ratnapatākā ratnadāmakā ratnajaṭāmāṃsayo ratnaracitapaṭṭadāmāno daśabhyo digbhya āgacchanto dṛśyante.

idaṃ bhagavatkāyayācitaṃ caityaṃ sadevamanuṣāsurakasya lokasya bhavatu! āgatya te'kṣayamater bodhisattvasya kāyam abhicchādayām āsuḥ, tebhyo ratnaduṣyebhyo ratnacchattrebhyo ratnapatākebhyo ratnajaṭāmāṃsīdāmabhyo ghoṣo niścacāra:

sādhu sādhv, akṣayamate, subhāṣitas tvayākṣayamate,'kṣayamukhaparivartaḥ. tvatsubhāṣitasyānumodāmahe.

athāyuṣmāñ śāradvatīputra bhagavantam idam avocat:

kuto, bhagavann, āgatāni tāni ratnaduṣyāṇi ratnacchattrāṇi ratnapatākā ratnajaṭāmāṃsīdāmānaḥ, kuta evaṃrūpo ghoṣo niścarati?

bhagavān āha:

asmin śāradvatīputrākṣayamatau bodhisattve pūrvabodhisattvacaryāṃ carati ye sattvā anuttarāyāṃ samyaksaṃbodhau paripācitās te'dhunā daśadikṣu lokadhātuṣv anuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ. tais tathāgatair akṣayamataye bodhisattvāya kṛtajñatākṛtaveditādhāreṇāsya kulaputrasya bhūtaguṇā udīritā, asya ca mahāsaṃnipātadharmaparyāyasya pūjanāyemāni dharmācchādanāni parityaktāni.

sarvāvatī parṣad akṣayamater bodhisattvasya sumahāprāmodyaprītimānanām utpādyedaṃ vacanam avocat:

lābhā naḥ sulabdhā yad vayam akṣayamater bodhisattvasya darśanaṃ vandanaṃ pūjanaṃ paryupāsanam asya ca dharmaparyāyasaya śravaṇaṃ labhāmahe. sulabdhalābhās te sattvā ye'kṣayamater bodhisattvasya nāmadheyaṃ śroṣyanti, kiṃ punar vādo ya imaṃ pratyakṣaṃ māṃsacakṣuṣā drakṣyantīmaṃ ca dharmaparyāyaṃ śroṣyanti, śrutvā cādhimokṣyanti likhiṣyanty udgrahiṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti parebhyaś ca vistareṇa saṃprakāśayiṣyanti!

atha bhagavāṃs tasyāḥ parṣadaḥ subhāṣitenānumodamāna āyuṣmantaṃ śāradvatīputram āmantrayate sma:

kulaputrā , śāradvatīputra, kuladuhitāro bodhisattvayānikā ye kalpāyuṣpramāṇasthityā buddhānāṃ bhagavatāṃ dānaṃ datvā, sarveṣu śīlavratasamādāneṣu śikṣamāṇāḥ, sarvasattvānāṃ duṣkṛtāny api kṣamamāṇā, ādīptaśiraścailvīryārabdhā viharanta, ekāgradhyānavantaḥ, prajñāviśeṣakuśalā api, na bhāṣiṣye'haṃ paripūritās teṣāṃ pāramitā anena dharmaparyāyeṇa virahitānām. kulaputrā , śāradvatīputra, kuladuhitāro bodhisattvayānikā ya imaṃ dharmaparyāyaṃ śroṣyanti, śrutvā cādhimokṣyanti likhiṣyanty udgrahiṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti parebhyaś ca vistareṇa saṃprakāśayiṣyanti bhāvanāyogena prayokṣyante, teṣāṃ bhāṣiṣye'haṃ pāramitāḥ paripūritās, te kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante.

tat kasya hetoḥ? yo bodhisattvaḥ, śāradvatīputremaṃ dharmaparyāyaṃ prakāśayati parebhyaś ca vistareṇa saṃprakāśayaty, asau tasya dānapāramitāparipūriḥ. tat kasya hetoḥ? tad yathā dharmadānaṃ tad dānānām agryam.

bodhicittāsaṃpramoṣeṇa ye'smin dharmaparyāye'bhiyuktāḥ śīlavratasaṃvarā, iyaṃ tasya śīlapāramitāparipūriḥ. tat kasya hetoḥ? sarvabodhisattvaśīlaśikṣā asmin dharmaparyāye paridīpitāḥ.

yāsmin dharmaparyāya upadiṣṭā bodhisattvakṣāntir na sarvasattvair api śākyā kampayitum. sarvadharmānugatā kṣāntir asau kṣāntipāramitānām agryā.

yad asya dharmaparyāyasya prapāthadeśanāprayogabhāvanākāyavākcittavīryam asau tasya vīryapāramitā.

yāsmin dharmaparyāye cittanidhyaptir avikṣiptaikāgranidhyaptir asau tasya dhyānapāramitānām agryā.

yad asmin dharmaparyāye nirdiśyamāne pratyakṣajñānam aparapratyayajñānaṃ pravicayajñānaṃ pratipattijñānam asau tasya prajñāpāramitānām agryā.

evaṃ, śāradvatīputrāsmin dharmaparyāye prayukto bodhisattvo'lpakṛcchreṇaiṣāṃ ṣaṭpāramitānāṃ bhāvanāṃ paripūrayiṣyati. tāḥ, śāradvatīputrānena dharmaparyāyeṇaivaṃ veditavyāḥ. yasya bodhisattvasyāyaṃ dharmaparyāyaḥ kāyagato bhaviṣyati pustakagato , sarvabuddhadharmās tasya karatalagatā jñātavyāḥ. mahābhūtā yady anyathābhūtā api na tasya bodhisattvasya bodhir vikriyeta. tat kasya hetoḥ? iyaṃ, śāradvatīputrāvaivartikānāṃ bodhisattvānāṃ mudrā, te ca bodhisattvās tāṃ mudrāṃ samavasareyuḥ. ye tasyā mudrāyāḥ pratisāriṇas te sarvabuddhadharmapratisāriṇaḥ.

atha catvāro mahārājānaḥ sabalaparivārā bhagavatkṛtāñjalayo'bhivandanaṃ kṛtvā bhagavantam idam avocant:

vayaṃ, bhagavaṃś, catvāro mahārājāno bhagavataḥ srotaāpannāḥ śrāvakāḥ. vayaṃ, bhagavan, ye kulaputrā kuladuhitāro vāsya dharmaparyāyasya dhārakās teṣāṃ bhṛtyopasthāyakān protsāhayiṣyāmaḥ | vayaṃ, bhagavaṃs, teṣu dharmabhāṇakeṣu śāstṛsaṃjñām utpādayiṣyāmaḥ. tat kasya hetoḥ? sarvayānā, bhagavann, ata utpannāḥ.

atha śakro devānām indro bhagavantam idam avocat:

vayaṃ, bhagavan, bhagavato bahuśatasahasradharmaparyāyān srutvāpy evaṃrūpaḥ suniścitadharmārtho nirdeśo nāsmābhiḥ kadācic chrutapūrvaḥ. dharmaparyāyo'yaṃ, bhagavan, yatra yatra grāme nagare nigame janapade rājadhānyāṃ bhāṣyeta prakāśyeta, tatra tatrāhaṃ trayastriṃçair devaiḥ saha dharmaśravaṇāya gamiṣyāmi, teṣāṃ ca dharmabhāṇakānāṃ dharmarakṣāṃ kariṣyāmi. teṣāṃ kulaputrāṇāṃ na kuto'pi bhayaṃ bhaved, vigataparṣadbhayāṇāṃ cāsmin dharmaparyāye praviṣṭānāṃ parebhyaś ca vistareṇa prakāśayatāṃ vīryabalasthāmautsukyapratibhānasmṛtimatyadhigamaṃ pradāsyāmi.

bhagavān āha:

sādhu sādhu, kauśika, yas tvaṃ teṣāṃ dharmabhāṇakānāṃ rakṣāṃ kariṣyasi | dharmabhāṇakaparigraheṇa, kauśika, saddharmaḥ parigṛhyate, saddharmaparigraheṇa sarvasattvāḥ parigṛhyate.

atha brahmā sahāṃpatir bhagavantam idam avocat:

ahaṃ, bhagavan, brahmakāyikair devaiḥ saha dhyānaprītisukhaṃ tyaktvā yatra yatrāyaṃ dharmaparyāyaḥ pracareta, tatra tatra tasya dharmaparyāyasya śravaṇāya gamiṣyāmi. tatra te dharmabhāṇakāś caturbhir nimittair brahmā sahāṃpatir brahmakāyikair devaiḥ saha dharmaśravaṇāyehāgata iti jñāsyanti. katamāni catvāri? mahāprabhādarśanam, divyagandhāghrāṇam, teṣāṃ dharmabhāṇakānāṃ niruktanirvacanapadānusaṃdhātavyapadānusaṃdhyasaṃpramoṣasmṛtipratibhānam, teṣām api parṣadam avikṣiptacittadharmādaramanasikāreṇa dharmaśravaṇam. taiś caturbhir nimittair brahmā sahāṃpatir brahmakāyikair devaiḥ sārdham ihāgato jñātavyaḥ.

atha mārāḥ pāpīyān bhagavantam idam avocat:

anena dharmaparyāyeṇa, bhagavan, sarvāṇi mama balāni savāhanāni durbalīkṛtāni. tat kasya hetoḥ? yo bodhisattvo, bhagavann, imaṃ dharmaparyāyaṃ śroṣyati, tenaiva sa bodhisattvo vyākṛto'nuttarāyāṃ samyaksaṃbodhau. yatra buddhakṣetre, bhagavan, sa bodhisattvaḥ pratiṣṭhitaḥ, sa eva buddha iti jñātvayaḥ. mānamadadarpo me, bhagavann, akṣayamater bodhisattvasyāsya ca dharmaparyāyasya tejorāśinā balādhānena ca nihataḥ. teṣāṃ dharmabhāṇakānaṃ rakṣāvaraṇaguptiṃ pratijānāmi, yatrāyaṃ dharmaparyāyaḥ pracareta tatra na cittotpādamātreṇāpy antarāyakaraṇāya gamiṣyāmi.

atha khalu bhagavān āyuṣmantam ānandam āmantrayate sma:

udgṛhiṣva tvam, ānandemaṃ dharmaparyāyaṃ vācaya paryavāpnuhi saddharmacirasthitihetoḥ.

ānanda āha:

udgṛhīto me, bhagavann, ayaṃ dharmaparyāyaḥ, na śakyā ma imaṃ dharmaparyāyaṃ vistarīkartuṃ yathā bodhisattvānāṃ mahāsattvānām.

bhagavān āha: bhāvena mandīkurv, ānandāsya dharmaparyāyasya vistaravibhāgāya. asyāṃ parṣadi ye bodhisattvā asya dharmaparyāyasya daśadikṣu vistarīkartāraḥ saddharmaparigrāhakāḥ saṃnipatitā avasthitāḥ.

atha daśa bodhisattvakoṭayaḥ saddharmaparigrahāya bhagavantam idam avocan:

vayaṃ, bhagavann, imaṃ mahāsaṃnipātaparivartaṃ dharmaparyāyaṃ daśadikṣu lokadhātuṣu niravaśeṣataḥ pūrayiṣyāmo vistarīkariṣyāmaḥ. asyāṃ ca sahāyāṃ lokadhātau maitreyo bodhisattvo mahāsattvaḥ saddharmaparigrahāya saddharmarakṣaṇāyemaṃ dharmaparyāyaṃ vistarīkariṣyati. bhagavatparinirvāṇāt paścime kāle paścimāyāṃ pañcaśatyāṃ yeṣām ayaṃ dharmaparyāyo bodhisattvānāṃ śravaṇapatham āgamiṣyaty udgrāhiṣyate dhāryiṣyate vācyiṣyate prakāśyiṣyate, te maitreyasya bodhisattvasyādhiṣṭhānādhiṣṭitā veditavyāḥ.

atha khalu bhagavāṃs tān saddharmaparigrahakān bodhisattvān āmantrayate sma:

sādhu sādhu, satpuruṣā, yathā yūyam adhunā mama purataḥ saddharmaparigrahe samutthitās tathā yūyaṃ gaṅgānadīvālikopamānāṃ bhagavatāṃ purataḥ saddharmaparigrahe samutthitāḥ.

atha khalv akṣayamatir bodhisattvo mahāsattvo bhagavantam idam avocat:

mandabuddhyā me, bhagavan, mayāsya dharmaparyāyasyārthapadākṣarāṇy aparipūritāni, bhagavantam imāṃś cākṣayadharmasamanvāgatān bodhisattvān mahāsattvān ahaṃ kṣamayeyam.

bhagavān āha:

nāsti skhalitam, akṣayamate,'nāvaraṇapratisaṃvitprāptānāṃ bodhisattvānām arthe dharme niruktau pratibhāne , na cāsti nirodhe skhalitam. evaṃrūpeṣu dharmeṣu gatiṃgatā ye te satpuruṣā viniścitabhūtārthaprāptāḥ. tvam, akṣayamate, catasṛṣu pratisaṃvitsu paramapāramitāprāpto vaśitāprāpto'smin mahāyāne'parapratyayo viniścayaparamapāramitāprāptaḥ. nāsty, akṣayamate, tadbhūmiprāptānāṃ bodhisattvānāṃ kiṃcit kāyasya skhalitaṃ vācaḥ skhalitaṃ cittasya skhalitaṃ , sarve te jñānapūrvaṃgamaiḥ kāyavākcittakarmabhiḥ samanvāgatāḥ. tvām, akṣayamate, bahavo buddhakoṭinayutaśatasahasrā dharmadeśanayā samanusmariṣyanti. madvidhā, akṣayamate, tvatsādṛśakān satpuruṣān atyantataḥ kṣamāmahe.

atha khalv āyuṣmān ānando bhagavantam idam avocat: ko nāmāyaṃ, bhagavan, dharmaparyāyam, kathaṃ cainaṃ dhārayiṣyāmi?

bhagavān āha:

ato'kṣayamatinirdeśo nāmānanda, tvam imaṃ dharmaparyāyaṃ dhāraya, akṣayārthapadākṣaranirdeśaś ca mahāsaṃnipātaparivartaś cākṣayamatiparivartaś cāpi nāma dhāraya. tvam, ānandemaṃ mahāsaṃnipātaparivartaṃ dharmaparyāyam udgṛhṇīyā atha śatasahasraguṇaṃ dharmasmṛtibalaprabhāvādhānaṃ prāpto bhaviṣyasi, parebhyaś copadiśeḥ sarvatra buddhakṛtyena sattvānāṃ pratyupasthito bhaviṣyasi.

idam avocad bhagavān, āttamanās te sarve bodhisattvagaṇā, akṣayamatiś ca bodhisattvo mahāsattva, āyuṣmāṃś ca śāradvatīputras, te ca bhikṣavaḥ, ca sarvāvatī parṣat, sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti.

śatasahasramahāsaṃnipātād akṣayamatinirdeśo mahāyānasūtraḥ samāptaḥ.
Like what you read? Consider supporting this website: