Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

XIX. Dharmacakrapravartana (80th akṣaya, Upāya)

[English text for this chapter is available]


punar aparaṃ, bhadanta śāradvatīputra, bodhisattvānām upāyo'py akṣayaḥ.

tatra katama upāyaḥ?

upāyo yena bodhisattvaḥ sarvabuddhadharmān viṭhapayaty utthāpayati.

bodhisattvasya sarvakuśaladharmopasthānam upāyaḥ | āśayanidhyaptir upāyaḥ | anupacchinnaprayoga upāyaḥ | adhyāśayena viśiṣṭadharmakāma upāyaḥ | dānena sarvapāramitāparipūrir upāyaḥ | śīlena sarvajanmaparigraha upāyaḥ | kṣāntyā bodhaye kāyavāgmano'laṃkāratopāyaḥ | vīryeṇa pravṛttisthityudyoga upāyaḥ | dhyānena dhyānavyāvartanajñānam upāyaḥ | prajñayāsaṃskṛtaprahāṇa upāyaḥ | maitryātrāṇatrāṇatopāyaḥ | karuṇayā saṃsārākuṃsanatopāyaḥ | muditayā priyāpriyādhivāsanatopāyaḥ | upekṣayā sarvakuśalamūlopacaya upāyaḥ | divyena cakṣuṣā buddhacakṣuḥprāptir upāyaḥ | divyena śrotreṇa buddhaśrotraprāptir upāyaḥ | paracittajñānenendriyavarāvarajñānaprāptir upāyaḥ | pūrvanivāsānusmṛtyā tryadhvāsaṅgajñānam upāyaḥ | ṛddhividhijñānena tathāgatarddhiprāptir upāyaḥ | sattvāśayapraveśa upāyaḥ | caritalakṣaṇaprajñānam upāyaḥ | uttīryāvataraṇam avatīryottaraṇam upāyaḥ | niṣkleśatvena saṃkleśa upāyaḥ | bhāram apahṛtya bhāravahanatopāyaḥ | parimāṇāparimāṇadeśanopāyaḥ | aparimāṇaparimāṇadeśanopāyaḥ | mṛdvindriyeṣūttānīkaraṇam upāyaḥ | kālākālajñatopāyaḥ | mārge kumārgagamanena kumārgasthitānāṃ sattvānāṃ samyagmārgapratiṣṭhāpanopāyaḥ | alpād bahulīkaraṇaṃ bahor apramāṇīkaraṇam upāyaḥ | bhinnānāṃ sattvānāṃ pratisaṃdhānam upāyaḥ | mṛdumadhyādhimātreṣu viharatīty upāyaḥ | nirvāṇayogāt saṃsārayoge patatīty upāyaḥ | mukto bandhanaṃ paryeṣata ity upāyaḥ | jñeyaṃ kṣapayann api na jñeyakṣaye patatīty upāyaḥ | sarveryāpathān vikṣipann api neryāpathān parijahātīty upāyaḥ | sattve'vekṣā na śīlam upāyaḥ | saṃgraheṇa dṛṣṭisaṃniśrayo na vigraheṇopāyaḥ | nirghoṣa upāyaḥ | trilokagocara upāyaḥ | trayāṇāṃ vimokṣamukhānām prāptilakṣaṇā caryopāyaḥ | anāryajanasaṃsṛṣṭir nāryajanasaṃsṛṣṭir upāyaḥ | nirvāṇaparāgdṛk saṃsārābhimukha upāyaḥ | māragocare niṣkleśābhāsa upāyaḥ | sarvataḥ sarvaṃ na sarvataḥ sarvam upāyaḥ.

ayam ucyate, bhadanta śāradvatīputra, bodhisattvānām akṣaya upāyaḥ.

ime, bhadanta śāradvatīputra, bodhisattvānām aśītir akṣayāḥ, eṣv akṣayeṣu sarvabuddhadharmā antarbhūtāḥ saṃgṛhītāḥ.
Like what you read? Consider supporting this website: