Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 23

āha, uktaṃ pradhānādbuddhirutpadyata iti / tatra vaktavyaṃ kiṃlakṣaṇā punarbuddhirityucyate

adhyavasāyo buddhiḥ

ko'yamadhyavasāyaḥ ? gaurevāyaṃ, puruṣa evāyamiti yaḥ pratyayo niścayo'rthagrahaṇaṃ so'dhyavasāyaḥ /
atra kṣaṇikavādyāha yadyarthagrahaṇaṃ buddhiḥ, anityā / kasmāt ? hetvapekṣaṇāt / arthagrahaṇaṃ hīndriyādiviṣayasannidhānamāvaraṇādyabhāvaṃ cāpekṣate / na ca nityasya kāraṇāpekṣopapadyate / tasmādanityā buddhiḥ / abhivyakteradoṣa iti cetsyādetannendriyasannidhānādibhirarthagrahaṇaṃ janyate kiṃ tarhyabhivyajyata iti / tacca naivam / dvidhā doṣāt / hyabhivyaktiḥ svarūpalābho syāt grahaṇapratibandhavyudāso / kiṃ cātaḥ ? tadyadi tāvatsvarūpalābhaḥ kriyate'rthagrahaṇamiti prāptam / arthagrahaṇapratibandhasyāndhakārasya vyudāsastadapyayuktam / vipratiṣedhāt / grahaṇaṃ ca syāttatpratibandhaśceti vipratiṣiddham / kiṃca bhedāt / vyaṅgyaṃ hi ghaṭādi candrārkauṣadhimaṇiratnapradīpabhedānna bhidyate / asti buddhīnāmarthabhedād bhedaḥ / vṛttibhedādadoṣo mṛdvaditi cet syānmatam , yathā mṛddravyasya ghaṭādisaṃsthānavṛttibhede'pyabheda evaṃ buddheriti / tadapyayuktam / ananyatvāt / yadā buddhiranyā vṛttibhyaḥ, prāptastadbhede buddhibhedaḥ / kiṃca dṛṣṭāntāsiddheḥ / sādhyaṃ caitat kiṃ tadeva mṛddravyaṃ ghaṭādivṛttibhedamanubhavati āhosvitpratyayāntaravaśādanyaccānyaccotpadyate iti ? avayavabhedācca / upetya vānuvṛttiṃ brūmaḥ- na hi tadekaṃ mṛddravyam, kiṃ tarhi bahavo mṛtparamāṇavo'nekadeśāvacchinnavṛttaya iti / kiṃ cānyat / nivṛttivibhaktigrahaṇāt / taddhi mṛddravyaṃ saṃsthānamapekṣyāpi gṛhyate, na tvarthagrahaṇamanapekṣya buddhergrahaṇamasti / tasmādviṣamo dṛṣṭāntaḥ / parimāṇādadoṣa iti cet syānmatam sattvādīnāmaṅgāṅgibhāvaniyamāttena tenārthagrahaṇātmanā vipariṇāmo vṛttiriti / etaccāyuktam / ubhayakalpane doṣaprasaṃgāt / yadi dharmāntaropādānaparityāgau vyaktavyaktī, dattottara eṣa pakṣaḥ / atha nāśotpādau tena dharmadharmiṇorananyatvāddharmāṇāṃ nāśotpādādbuddherapi nāśotpādaprasaṃgaḥ / tadanabhyupagame vānyatvamiti doṣaḥ / āha ca

naṣṭotpannamananyatvādanityaṃ nityameva /
naṣṭotpannāvinaṣṭānāṃ nityaṃ to nāsti caikadā //

yadapyuktam- sattvādīnāmaṅgāṅgibhāvaniyamāditi, tadayuktam / ata evānityatvasiddheḥ / tulyānāṃ guṇapradhānabhāvānupapatteḥ / sattvādīnānaṅgāṅgibhāvābhyupagamāt vṛddhikṣayāvabhyupagantavyau / tataśca buddhiranityeti prāptam / tebhyo'nanyatvāt / atha mataṃ tadavasthāpyasau nityeti, na tarhi satvādyātmabhūtā buddhiriti prāptam / tataśca kāryakāraṇayoraviveka ityasya virodhaḥ / tasmādanityā buddhiriti /
ucyate- yattāvaduktaṃ hetvapekṣaṇādanityā buddhiriti tadayuktam / kasmāt ? siddhasādhanāt / kasyātra vipratipattiranityā buddhiḥ syānnityā veti ? kiṃ tarhi hetumadanityaṃ vyaktamiti vacanādanityaiva / tasmādiṣṭamevaitatsaṅgṛhītam / ataeva kṣaṇikatvamiti cet, athāpi syāddhetvapekṣā hi saṃskṛtatvam / saṃskṛtaṃ tu kṣaṇikam / tadyathā pradīpa iti / tasmādanitye satyapi viśeṣānabhidhāne kṣaṇikatvamevānena hetunā buddheḥ pratipādyata iti / kasmāt ? uttaravacanavirodhaprasaṃgāt / evamapi yaduttaraṃ kṣaṇikatvaprasiddhyarthamucyate pratyarthagrahaṇānyatvādanityetyādi tasyānarthakyam / tasmāt pūrvottaraviruddhatvātsakalamevedaṃ prakaraṇaṃ nādhyayanaṃ, na pratyākhyānamarhati / pareṣāṃ tvabhiniṣṭā buddhiratretyasaṃgatārthottarāpavādadoṣamanapekṣyāpi pratyekamapyetadasādhanam, vṛttiviṣayatvāt / svakāraṇapariniṣpannāyā hi buddhervyāpāro'rthagrahaṇasaṃjñaka indriyādisannidhānāpekṣo na buddhiḥ / tadananyatvātprasaṃganivṛttiriti cedatha matam, vṛttivṛttimatorananyatvāditthamapi kalpayitvāyaṃ prasaṃgo na nivartate / tathā coktam- svālakṣaṇyaṃ vṛttistrayasyeti (ISk 29) / tadapyabādhakam / kasmāt ? upacārāt / satyamananyā, vṛttivṛttimatorbhedenāgrahaṇāt, tathāpyuparatavyāpārasyāpi paraśvādervṛttimataḥ svarūpa noparamatīti bhedamupacarya vyavahāro nānākāryaviṣayaḥ pravartate / ataevānyatvamapi syāditi tadayuktam, ekāntāt / tadyathā senāpaṅktisenākuṇḍalādyuparame na tatsanniveśināmuparamaḥ kāryabhedaśca, na cānyatvam / evaṃ vṛttitadvatorapi ca syāt / tasmādyuktametaddhetvapekṣaṇasya vṛttiviṣayatvānna buddheranityatvamiti / etena vyaktivikalpaḥ prayuktaḥ, so'pi vṛttiviṣaya iti kṛtvā tadapyuktamindriyādibhede bhedāditi / tadapyanenaivoktam / vṛttibhedo'tra na bheda iti / kiṃ cānekāntāt / yathodakādibhedātpratibimbabhedo na cāvyaṅgyatvamevamanyatrāpi syāt / dravyāntarotpatteradoṣa iti cetsyānmatam, udakasyānanasaṃyogāddravyāntarameva pratibimbalakṣaṇamutpadyate na tu mukhaṃ bhidyate iti asadetat / kasmāt ? ubhayoḥ kāraṇatvena kalpanānupapatteḥ / na hi mukhaḥ nimittaṃ śakyaṃ vaktum , viprakṛṣṭatvānnāsādayo mukhāpagame'pyupalabdhiprasaṃgātpākajavat / yatpunaretaduktaṃ vṛttibhedādadoṣo mṛdvaditi tathā tadastu / yattūktamananyatvāddṛṣṭāntāsiddheśceti vṛttyananyatvamidānīmeva pratyuktam / kṣaṇabhaṅgapratiṣedhe coktaṃ na pṛthivyādīnāmanyathā cānyathā cotpattiḥ / yatpunaretaduktaṃ naikaṃ mṛddravyamiti tatra buddhiḥ pramāṇam / yadekabuddhinimittaṃ tadekaṃ, tatra yadi mṛdo'nekatvena prayojanaṃ buddhirupalabhyate- vayamiti / yatpunaretaduktam, mṛddravyasya saṃsthānavyatirekeṇa svabhāvo'vadhāryate na tu buddherarthagrahaṇamantareṇa svarūpagrahaṇamiti, tadayuktam / abhāvasyārūpatvāt / upetya

yathā bāhyādyavasthāsu vyākārā cittasantatiḥ /
vidyate bījamātrā vastathā dhīriti gṛhyatām //

yathā bāhyārthākāravaccittasantatiratha ca suptamūrchitavirodhasamāpannānāmartharūpādṛte bījamātrāstītyupagamyate citi kāpi vāvastheti vacanāt, na ca gṛhyate tathā buddhirapīti kasmānna parikalpyate ? yatpunaretaduktam yadi dharmāntaropādānaparityāgau vyaktavyaktī dattottara eṣa pakṣa iti / taditaratra tulyam / asmābhirapi tarhyasatkāryapratyākhyāne dattottara eṣa pakṣo vyaktitarna kriyate iti / nāśotpādau tu aniṣṭāveveti na parihāraṃ pratyādaraḥ kriyate / yadapyuktaṃ naṣṭādutpannāccānaṣṭamanutpannaṃ cānyannāstīti tadayuktam, anabhyupagamāt / nāśotpādau kaḥ pratijānīte yaṃ pratyetadarthavatsyāt ? kiṃ ca tvatpakṣaprāpteḥ / bhavata eva naṣṭotpannebhyaḥ skandhebhyo nānyā santatiratha ca nāsti doṣaḥ / kayāpi yuktayā syādetadanyaivāsāviti tataścaikā santatiriti hīnam / yadapyuktaṃ guṇavṛddhikṣaye'nityatvamiti tadanupapannam / kasmāt ? rūpāntarāpyāyanāt / sattvaṃ hi prakarṣamanubhavadrajastamasī ca nyūnatāṃ dharmādirūpāṃ buddherāpyāyanti, nārthāntaraṃ kurvanti no khalvapyabhāvam, evaṃ rahastamo prakarṣamanubhavatsattvaṃ ca nyūnatādharmādirūpaṃ buddherāpyāyanti, nārthāntaraṃ kurvanti nābhāvam / evaṃ guṇavṛddhikṣaye'pi rūpāntarāpyāyanānnāsti kṣayo buddheḥ / tatra yaduktaṃ hetvapekṣaṇādanityā buddhiriti etadayuktam /yatpunaretaduktaṃ pratyakṣagrahaṇānyatvātpratikṣaṇaṃ dīpāditailadhārāsu śabdabhedācca kṣaṇiketi, atra brūmaḥ- grahaṇānyatve coktaṃ vṛttibhedo na vṛttimadbhedaḥ / kiṃ cānyat / bhinnārthagrahaṇaikatvāt / upetya brūmaḥ- yadi pratyarthamanyadanyadgrahaṇaṃ kalpyate, vikalpabādhasamuccayasaṃśayadvitvātiśayanivāraṇeṣu, tathā kalmāṣaṃ śabalaṃ citramityanekārtharūpamekaṃ grahaṇaṃ na syāt / dṛṣṭaṃ tat / tasmānnāyaṃ kṣaṇikatve hetuḥ / evamavasthitamidaṃ- adhyavasāyo buddhirna kṣaṇiketi /
buddhestu triguṇātmakatvāttasya guṇasya prakarṣe tattadrūpāntaramutpadyata iti /
āha, kasya guṇasya prakarṣe buddheḥ kiṃ lakṣaṇaṃ rūpāntaramupajāyate ?
ityucyate

dharmo jñānaṃ virāga aiśvaryam /

sāttvikametad rūpam

atra tvetadrūpamiti satyapi dharmādibhede buddhirityabhedavivakṣāviṣaya ekavacananirdeśaḥ kriyate / etaduktaṃ bhavati yadā rajastamasī vaśamāpādya buddhigataṃ sattvamutkṛṣṭaṃ bhavati tadā dharmo jñānaṃ virāga aiśvaryamityetadrūpaṃ bhavati / tatra śrutismṛtivihitānāṃ karmaṇāmanuṣṭhānādbuddhyavasthaḥ sattvāvayava āśayabhūto dharma ityucyate / sa tu dvividhaḥ / brahmādisthāneṣvabhipretaśarīrendriyaviṣayopabhoganirvartako jñānādyaṅgabhūtaśca prathamaḥ / agnihotrahavanādikriyānuṣṭhānasādhano yamaniyamasādhana itaraḥ / tatrāhiṃsā satyamasteyamakalkatā brahmacaryamiti pañca yamāḥ / akrodho guruśuśrūṣā śaucamāhāralāghavamapramāda iti pañca niyamāḥ / eteṣāmavilopenānuṣṭhānādyaterevaṃvidhottaraṇe sattvadharma āśayatāṃ pratipadyate, yo jñānādīnāṃ rūpāṇāmāpyāyanaṃ karoti / etadabhyudayaniḥśreyasayoḥ sopānabhūtaṃ prathamaṃ parva / yatrāyamavasthito yatiritareṣāṃ parvaṇāmanuṣṭhāne yogyo bhavati / jñānaṃ dvividhaṃ śabdādyupalabdhilakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca / tatra śabdādyupalabdhilakṣaṇaṃ pratyakṣānumānāgamarūpam / guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividhaṃ apūrvamabhyāsajaṃ ca / tayorapūrvam- ūhaḥ śabdo'dhyayanamiti (ISk 51) siddhikāṇḍānupatitāni pramāṇāni / abhyāsajaṃ punaḥ vairāgyapūrvāvajayapṛṣṭhalabdhaṃ śāntamamalaṃ dhruvaṃ sakalabhavābhavapratipakṣabhūtam / yadācāryo vakṣyati-

evaṃ tattvābhyāsānnāsmi na me nāhamityapariśeṣam /
aviparyayādviśuddhaṃ kevalamutpadyate jñānamiti // (ISk 64)

virāgastu rāgapratipakṣabhūto jñānābhyāsopajanito buddheḥ prasādaḥ / tasya tu yatamānavyatirekaikendriyavaśīkāralakṣaṇāścatasro'vasthā bhavanti / tatrendriyāṇāṃ viṣayābhilāṣalakṣaṇakaṣāyapācanaṃ prati yaḥ prayatna utsāhaḥ yatamānasaṃjñā / yatamānako hyayamasminparvaṇyavasthito yatirbhavati / yadā tu keṣāṃcidindriyāṇāṃ paripakvaṃ vyatirekasaṃjñā / vyatiricyante hi tadā yaterindriyāṇi paripakvāṇyaparipakvebhyo viśiṣṭatarāṇi bhavantītyarthaḥ / viparipakvasarvendriyastu saṃkalpamātrāvasthitakaṣāyo yadā bhavati tadaikendriyasaṃjñā / nivṛttasarvendriyaviṣayecchasya yaterekameva manolakṣaṇamindriyaṃ tadā paripakvaṃ bhavati / saṃkalpamātrāvasthitasyāpi paripāko vaśīkārasaṃjñā / saṃkalpamūlocchinnaviṣayamṛgatṛṣṇo hi ayaṃ yatirindriyāṇāmantaḥkaraṇasya ca pravṛttinivṛttyorīṣṭe / ekāgra ekarāmo'vidyāparvaṇo'tikrāntaḥ, parasya brahmaṇaḥ pratyanantaro bhavati / tadevaṃ caturavasthaṃ vairāgyaparva vijñāya tadanuṣṭhānāya yatiḥ prayateta / tasyopāyo dṛṣṭānuśravikaviṣayapratyākhyāne ya upadiṣṭo yaśca tuṣṭiṣu vakṣyamāṇastamekīkṛtyottarottarāṃ tattvabhūmiṃ vijñānasya viṣayīkurvanpūrvasyāṃ tattvabhūmau madhyasthaḥ syāt / aiśvaryamapratighātalakṣaṇam, yatpunaraṣṭavidhaṃ aṇimā mahimā laghimā garimā prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ yatrakāmāvasāyitvamiti / atrāṇimā, mahimā, laghimā, garimeti bhūtavaiśeṣikam / buddhestu prāptyādi / evametaccaturvidhaṃ mahataḥ sāttvikaṃ rūpamiti /
āha, atha guṇāntararūpaṃ kim ?
ucyate

tāmasamasmādviparyastam // ISk_23 //

etat asmāddharmādeḥ sattvarūpādiviparyastaṃ tāmasaṃ tamaḥprakarṣopajanitamityarthaḥ / atra śāstracoditānuṣṭhānādāśayaniṣpannasattvāvayavo dharma ityuktam / śāstracoditasya nityasya ca karmaṇo'nuṣṭhānād buddhyavasthastamo'vayava āśayatāṃ pratipanno'dharmaḥ / sa cāpi dvividhaḥ- aniṣṭaśarīrendriyaviṣayopabhoganirvartakaḥ, khyātivārakaśca / yathā ca jñānaṃ dvividhaṃ śabdādyupalabdhilakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ caivamajñānamapi viparyayeṇa vācyam / yathā ca caturavasthaṃ vairāgyaṃ tathā yatamānādikaścaturavastho rāgaḥ yathā cāṣṭaguṇamaiśvaryamaṇimādi tathāṣṭaguṇamanaiśvaryamevametattāmasaṃ mahato rūpam / yaccaitadadharmādinimittabhūtamutkṛṣṭaṃ tamorūpaṃ tadrajasā sahāvirodhādekatāmivāpannamaśuddhirityācāryaiḥ paṭhyate / sattvarūpaṃ tu prakāśa iti / anayoścābhidhānādyaḥ pañcādhikaraṇapakṣaḥ prākṛtavaikṛtānāṃ jñānānāṃ pradhānavacchuṣkanadīsthānīyāntaḥkaraṇe bāhye ca prerakajñānāṃśakakṛta upanipātaḥ tathā sāttvikasthityātmakakṛtamapratyayasyāvasthānamiti tatpratikṣiptaṃ bhavati / kiṃ kāraṇaṃ ? yasmādaśuddhireva prakāśamalamatipravṛttaṃ nivartayituṃ prakarṣāpannānyābhūtā ca pravartayitum / ityevamaṣṭarūpā buddhirvyākhyātā // 23 //

Like what you read? Consider supporting this website: