Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 24

yastvasāvanantaramukto'haṅkārastaṃ vyākhyāsyāmaḥ /
āha, yadyevaṃ tasmādidameva tāvaducyatāṃ kimasyāhaṅkārasya lakṣaṇamiti ?
ucyate-

abhimāno'haṅkāraḥ

kartuḥ svātmapratyavamarśātmako yo'yamahamiti pratyaya utpadyate sa khalvahaṃkāraḥ, mahatastattvāntaram / kasmāt ? tasya sarvaviṣayādhyavasāyarūpatvāt, asya tu svātmapratyavamarśāt / na tvarthāntaram / kasmāt ? prakṛtivikārayorananyatvābhyupagamāt na hi naḥ prakṛterarthāntarabhūto vikāra iti prāgvistareṇa pratipāditam / sa ca mūrtipratyayābhyāṃ mahataḥ sthūlataraḥ / kasmāt ? avibhāgāt, vibhāganiṣpatteḥ kālādivat / triguṇasya ca mahato vikāratvādasāvapi triguṇaḥ / kasmāt ? prakṛtirūpasya vikāre dṛṣṭatvāt tantupaṭavat / tadbhāvasanniviṣṭāstu ye sattvādayasya ācāryairvaikārikataijasabhūtādiśabdenākhyāyante / tathā ca śāstramāha "etasmāddhi mahata ātmana ime traya ātmānaḥ sṛjyante vaikārikataijasabhūtādayo'haṃkāralakṣaṇāḥ / ahamityevaiṣāṃ sāmānyalakṣaṇaṃ bhavati / guṇapravṛttau ca punarviśeṣalakṣaṇamiti" /
āha, punarguṇapravṛttiryasyāmasmipratyayaikarūpasyāhaṅkārasya viśeṣapratipattirbhavatīti ?
ucyate- yo'yaṃ

tasmāddvividhaḥ pravartate sargaḥ /

dvividha indriyalakṣanastanmātralakṣaṇaśca / guṇavṛttirityucyate / kasmāt ? tatkāryatvāt / guṇapravṛttikāryo hi sargaḥ / dṛśyate ca khalu loke kāryakāraṇamupacaryamāṇam / tadyathā śālīnbhuṅkta iti /
āha, prāguktamahaṃkārātṣoḍaśako gaṇa utpadyate / idānīṃ punarucyate tasmāddvividhaḥ pravartate sargaḥ / tadidaṃ pūrvottaravyāghātādayuktamiti /
ucyate- na, sāmānyena vivakṣitatvāt /
abhedavivakṣāyāṃ hi kṛtvā kāryakāraṇalakṣaṇamevamasmābhirupadiṣṭaṃ dvividhaḥ sarga iti / bhedavivakṣāyāṃ punaḥ

aindriya ekādaśakastānmātraḥ pañcakaścaiva // ISk_24 //

indriyāṇāmayamaindriyaḥ ekādaśa parimāṇamasya ekādaśakaḥ / evaṃ tanmātreṣu vaktavyam / tanmātrāṇāṃ śabdasparśādīnāmayaṃ tānmātraḥ sargaḥ / pañcakaśca pañca parimāṇamasyeti pañcakaḥ / asya tu ṣoḍaśakasya vikārasya saṃjñālakṣaṇaprayojanānyuttaratra vakṣyati / eṣā guṇapravṛttirvyākhyātā / yasyāmasmipratyayasya viśeṣagrahaṇaṃ bhavati- śabde'haṃ sparśe'haṃ rūpe'haṃ rase'haṃ gandhe'hamiti /
āha, ahaṅkāre sattvādīnāṃ saṃjñāntarāvacanam, ānarthakyāt / yadidamahaṃkāre sattvādīnāṃ saṃjñāntaramārabhyate vaikārikastaijaso bhūtādiriti, tanna vaktavyam / kasmāt ? ānarthakyāt / na hi tattvāntarasanniveśināṃ sattvādīnāṃ saṃjñāntarābhidhāne kiṃcitprayojanamastīti, saṃjñābhūyastvāt / athāyaṃ nirbandhastattvāntaram, saṃjñābhūyastvaṃ prāpnoti / prayojanābhidhānaṃ / viśiṣṭayatnānāmanākasmikatvāt / athavā prayojanaṃ vaktavyam- evamarthamahaṅkāre saṃjñāntarābhidhānamiti / kasmāt ? na hi viśiṣṭayatnānāmākasmikatvamupapadyata iti /
ucyate- na, kāryaviśeṣahetutvāt / mahadādilakṣaṇānāṃ hi guṇānāmanekarūpastattvārambha iti hi na saṃjñāntaramārabhyate / ahaṃkārastu sattvatamobahulayorindriyatanmātraparvaṇoḥ prakṛtiḥ tadarthamācāryāṇāṃ yatnaviśeṣaḥ / dharmādiviśeṣābhyupāmānmahati prasaṃga iti cet na viśeṣitatvāt / tattvāntarārambha iti viśeṣitam, na tu dharmādayastattvāntaramato na mahati prasaṃgaḥ / viśeṣānabhidhānādayuktamiti cet syādetat, kaḥ punaratra viśeṣo yena dharmādi na tattvāntaram, tattvāntaraṃ tu śrotrādīti ? etacca naivam kutaḥ ? vṛttimātre tadupacārāt / vṛttimātre hi mahato dharmādyupacāraḥ / tathā ca tantrāntare'pyuktam "prakāśavṛttirdharma" iti / vṛttiniṣpāditastu saṃsthānaviśeṣo vṛttimatastattvāntaramityanayorviśeṣaḥ / tasmādyuktametat kāryaviśeṣahetutvamiti // 24 //

Like what you read? Consider supporting this website: