Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 22

evaṃ kāraṇāntarapratiṣedhātprakṛteḥ puruṣārtho'yaṃ vyaktabhāvena vipariṇāma iti sthitam / tatredānīṃ vipratipattirācāryāṇām / kecidāhuḥ pradhānādanirdeśyasvarūpaṃ tattvāntaramutpadyate / tato mahāniti / patañjalipañcādhikaraṇavārṣagaṇānāṃ tu pradhānānmahānutpadyata iti / tadanyeṣāṃ purāṇetihāsapraṇetḥṇāṃ mahato'haṃkāro vidyata iti pakṣaḥ- mahato'smipratyayakartṛtvābhyupagamāt / ahaṃkārātpañca tanmātrāṇīti sarve / mahataḥ ṣaḍaviśeṣāḥ sṛjyante pañca tanmātrāṇyahaṃkāraśceti vindhyavāsimatam / tathā ahaṃkārādindriyāṇīti sarve / bhautikānīndriyāṇīti pañcādhikaraṇamatam / ekarūpāṇi tanmātrāṇītyanye / ekottarāṇīti vārṣagaṇyaḥ / indriyāṇi saṃskāraviśeṣayogātparigṛhītarūpāṇīti kecit / paricchinnaparimāṇānītyapare / vibhūnīti vindhyavāsimatam / adhikaraṇamapi kecittrayodaśavidhamāhuḥ / ekādaśakamiti vindhyavāsī / tathānyeṣāṃ mahati sarvārthopalbdhiḥ, manasi vindhyavāsinaḥ / saṃkalpābhimānādhyavasāyanānātvamanyeṣām, ekatvaṃ vindhyavāsinaḥ / tathā karaṇaṃ nirlikhitasvarūpaṃ śūnyagrāmanadīkalpam, prākṛtavaikṛtikāni tu jñānāni prerakāṅgasaṃgṛhītāni pradhānādāgacchanti ceti pañcādhikaraṇaḥ, na tu tathetyanye / kāraṇānāṃ mahatī svabhāvātivṛttiḥ pradhānāt, svalpā ca svata iti vārṣagaṇyaḥ / sarvā svata iti patañjaliḥ / sarvā parata iti pañcādhikaraṇaḥ / buddhiḥ kṣaṇiketi ca kālāntarāvasthāyinītyapare / evamanekaniścayeṣvācāryeṣu ye tāvatpradhānamahatorantarāle tattvāntaramicchanti tatpratikṣepāyācāryaḥ svamatamupanyasyati /

prakṛtermahān

prakṛtermahānutpadyate / mahānbuddhirmatirbrahmāpūrtiḥ khyātirīśvaro vikhara iti paryāyāḥ / sa tu deśamahattvātkālamahattvācca mahān / sarvotpādyebhyo mahāparimāṇayuktatvānmahān /
anyasya tu pakṣe naivāhaṃkāro vidyata iti pratiṣedhavivakṣayedamāha /

tato'haṅkāraḥ

tasmānmahato'haṃkāra utpadyate /
yaḥ punarāha, mahataḥ ṣaḍaviśeṣāḥ sṛjyante pañca tanmātrāṇyahaṃkāraśceti tannirāsārthamāha

tasmādgaṇaśca ṣoḍaśakaḥ /

tasmādahaṃkārātṣoḍaśako gaṇa utpadyate, pañca tanmātrāṇi ekādaśendriyāṇi ca / anenaiva ca bhautikendriyavādī pratikṣipto boddhavyaḥ /

tasmādapi ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni // ISk_22 //

tasmādapi ṣoḍaśakādgaṇādyaḥ pañcako gaṇastataḥ pañca mahābhūtānyutpadyante / pūrvapadalopenātra mahābhūtānīti vaktavye bhūtānītyucyate / bhūtasaṃjñā hi tanmātrāṇāṃ na pṛthivyādīnāmatra tu sāṃkhyācāryāṇāmavipratipattiḥ bhūtakauṭasthyavādinastu mīmāṃsakā ārhatāśca / tatpratikṣepeṇedamucyata iti // 22 //

Like what you read? Consider supporting this website: