Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 74 - Soma

someti 74|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcitto buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo brāhmaṇa āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī trayāṇāṃ vedānāṃ pāragaḥ sanighaṇṭakaiṭabhānāṃ sākṣaraprabhedānāmitihāsapañcamānāṃ padaśo vyākaraṇaḥ| sa pañca māṇavakaśatāni brāhmaṇakānmantrānpāṭhayati|| tena putrahetoḥ sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārikā jātābhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā|| tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| prāyaśo 'smākaṃ putrapautrikayā somanāmāni kriyatte bhavatu dārikāyāḥ someti nāma| somā dārikā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||

yadā krameṇa mahatī saṃvṛttā paṇḍitā vyaktā medhāvinī paṭupracārā smṛtimatī śrutidharā ca| yāvadasyāḥ pitā māṇavakānmantrānpāṭhayati śrutamātreṇodgṛhṇāti śrutvā ca teṣāṃ śāstrāṇāṃ pūrvāpareṇa vyākhyānaṃ karoti|| tato 'syā yaśasā sarvā śrāvastī sphuṭā saṃvṛttā tīrthyāścāsyā ahanyahani darśanāyopasaṃkrāmatti tayā ca saha viniścayaṃ kurvatti|| yadā bhagavānanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ tadā śrāvastīmāgataḥ| prāyeṇa ye paṇḍitāḥ paṇḍitasaṃkhyātāḥ te bhagavato darśanāyopasaṃkrāmatti|| tatassā na paśyattī attarjanamāmantrayate| ko 'tra bhavatto heturyenaitarhi śāstravido nopasaṃkrāmattīti|| te kathayatti| bhagavānsarvajñaḥ śākyamunirnāmeha saṃprāptaḥ sarve tatpravaṇāḥ saṃvṛttā iti| tato buddha ityaśrutapūrvaṃ ghoṣaṃ śrutvāsyāḥ sarvaromakūpāhṛṣṭāḥ|| tatra somā dārikā buddhaśabdaśravaṇādbhagavatsakāśamupasaṃkrāttā| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanācca bhagavatpādābhivandanaṃ kṛtvā purastānniṣaṇā dharmaśravaṇāya| atha bhagavānsomāyā dārikāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃpravedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā somayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam| dṛṣṭasatyā mahāprajāpatyāḥ sakāśe pravrajitā|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā|| yadā bhagavatā bhikṣubhya ājñā dattā yūyameva bhikṣavo 'nvardhamāsaṃ prāmokṣasūtroddeśamuddiśateti tadā mahāprajāpatyā uddiśatu bhagavānprātimokṣamuddiśatu sugataḥ prātimokṣamiti|| bhagavānāha| na hi bhikṣuṇyastathāgatā arhattaḥ samyaksaṃbuddhāḥ padaśo dharmamuddiśatti| yadi yuṣmākaṃ kāciducchahate sakṛduktaṃ dhārayitumevamahamuddiśeyamiti|| tena khalu samayena bhikṣuṇī tasyāmeva parṣadi saṃniṣaṇā saṃnipatitā| atha bhikṣuṇī utthāyāsanādyena bhagavāṃstenāñjaliṃ praṇamayya bhagavattametadavocat| uddiśatu bhagavānprātimokṣamuddiśatu sugataḥ prātimokṣamahaṃ sakṛduktaṃ dhārayiṣye|| tato bhagavatā vistareṇoddiṣṭaḥ somayā sakṛdukto dhāritaḥ|| tatra bhagavānbhikṣūnāmantrayate sma| eṣāgrā me bhikṣavo bhikṣuṇīnāṃ mama śrāvikāṇāṃ bahuśrutānāṃ śrutadharīṇāṃ yaduta somā bhikṣuṇī||

bhikṣavaḥ saṃśayajātāssarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta somayā bhikṣuṇyā karmāṇi kṛtānyupacitāni yenāḍhye kule jātābhinūpā darśanīyā prāsādikā śrutidharā ca saṃvṛtteti|| bhagavānāha| somayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| somayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| yāvadanyatarā brāhmaṇadārikā bhagavataḥ kāśyapasya śāsane pravrajitā| tayā tatroddiṣṭaṃ paṭhitaṃ skandhakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ ca kṛtaṃ na tu śakitaṃ naiṣṭhikaṃ jñānamutpādayituṃ yasyāścopādhyāyikāyāḥ sakāśe pravrajitāsītsā bhagavatā kāśyapena śrutadharīṇāmagrā nirdiṣṭā| tataḥ somayā bhikṣuṇyā maraṇakāle praṇidhānaṃ kṛtam| yathā me upādhyāyikā śrutadharīṇāmagrā nirdiṣṭā evamahamapyanāgate 'dhvani yo 'sau bhagavatā kāśyapenottaro nāma māṇavo vyākṛto bhaviṣyasi tvaṃ mānavavarṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhansamyaksaṃbuddha iti tasya śāsane pravrajitā bhagavatā śākyamuninā śrutidharīṇāmagrā nirdiśyeya||

bhagavānāha| kiṃ manyadhve bhikṣavo yāsau brāhmaṇadārikā āsīdiyaṃ somā bhikṣuṇī| yadanayā praṇidhānaṃ kṛtaṃ tena śrutidharīṇāmagrā nirdiṣṭā| yadanayā tasyoddiṣṭaṃ paṭhitaṃ svādhyāyitaṃ tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: