Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 73 - Śukla

śukleti 73|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| śākyeṣu rohiṇo nāma śākyaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato na putro na duhitā| sa kare kapolaṃ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṃ me gṛhaṃ na me putro na duhitā| mamātyayātsarvasvāpateyamaputrakamiti kṛtvā rājavidheyaṃ bhaviṣyatīti| sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavairucyate devatārādhanaṃ kuruṣveti|| so 'putraḥ putrābhinandī śivavaruṇakuberavāsavādīnanyāṃśca devatāviśeṣānāyācate| tadyathā ārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate sma| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṃ trayāṇām| mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavatyeteṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca||

sa caivamāyācanaparastiṣṭhati anyatamā ca dārikā anyatamasmāddevanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāttā| tayā svāmine niveditam| tataḥ svāminocyate| bhadre yadi putraṃ janiṣyasītyevaṃ kuśalamatha duhitaraṃ tayaiva saha tvāṃ niṣkāsayāmīti|| yāvadasāvaṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā atikrāttā mānuṣaṃ varṇamasaṃprāptā ca divyaṃ varṇaṃ śuklairvastraiḥ prāvṛtā anupaliptai garbhamalena|| yāvadrohiṇena śrutaṃ prajāpatī te prasūtā dārikā jāteti| sa kupitaḥ praviṣṭaḥ| tato 'sya prajāpatyā divyavastraprāvṛtā dārikopanītā| tato rohiṇaḥ śākyo dārikāṃ dṛṣṭvā paraṃ vismayamāpannaḥ|| tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādiyaṃ śuklavastraparivṛtā jātā tasmādbhavatu dārikāyāḥ śukleti nāmeti|| śuklā dārikā aṣṭābhyo dhātrībhyo dattā dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| sāṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yathā yathā ca śuklā dārikā vardhate tathā tathā tānyapi vastrāṇi vardhatte na ca malinībhavatti na cāsyāḥ kāyo malenābhibhūyate||

yadā śuklā dārikā krameṇa mahatī saṃvṛttā tadāsyā bahavo yācanakā āgacchatti rājaputrāmātyaputrāśca| tatastairupadrūyamāṇaḥ pitā cāsyāḥ kare kapolaṃ dattvā cittāparo vyavasthitaḥ| yadyekasmai dāsyāmi anye me amitrā bhaviṣyattīti|| yāvadasau dārikā pitaraṃ cittāparamavekṣyovāca| tāta kimasi cittāpara iti| tena so 'rtho vistareṇa samākhyātaḥ|| dārikā kathayati| tāta na te śokaḥ kartavyo nāhaṃ kāmenārthinī bhagavacchāsane pravrajiṣyāmi anujānīhi māṃ tāteti|| yāvadasau mātāpitarāvanujñāpya bhagavacchāsane pravrajitā| yenaiva vastreṇa prāvṛtā jātā tata eva paripūrṇaṃ pañcacīvaraṃ saṃpannam|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā|

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta śuklayā karmāṇi kṛtāni yenāḍhye kule jātābhinūpā darśanīyā prāsādikā śuklavastraprāvṛtā pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| śuklayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| śuklayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| yāvadanyatarā śreṣṭhibhāryā śrāddhā bhadrā kalyāṇāśayā kenacideva karaṇīyena ṛṣipatanaṃ gatā|| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanācca bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇā dharmaśravaṇāya| tato 'syā bhagavatā kāśyapena dharmo deśitaḥ| tayā labdhaprasādayā bhagavattaṃ saśrāvakasaṅghamattargṛhe bhojayitvā bhikṣusaṅghāya kaṭhinacīvaramanupradattaṃ krameṇa ca mātāpitarāvanujñāpya bhagavacchāsane pravrajitā||


kiṃ manyadhve bhikṣavo yāsau śreṣṭhibhāryā eṣaivāsau śuklā bhikṣuṇī| yadanayā bhikṣusaṅghāya kaṭhinacīvaramanupradattaṃ tena śuklavastraprāvṛtā jātā| yadbrahmacaryavāsaḥ paripālitasteneha janmanyarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: