Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| pañcamo'dhyāyaḥ ||

śrīruvāca-
kṣmāparigrahakāryeṣu yajamānaḥ svayaṃ gurum|
varayet pāñcarātrajñamityavocad bhavān kila|| 5.1 ||
brahmādidevalokeṣu bimbarūpiṇamādarāt|
prārthaye tvāṃ tatra śilpī guruḥ ko bhaveddhare|| 5.2 ||
nirmāṇe cālaye deva vastu kiṃ bhavati prabho|
bhagavān-
devā maharṣayaḥ siddhāḥ manuṣyāścārcituṃ rame|| 5.3 ||
prārthayiṣyanti māṃ devi bimbarūpiṇamadbhutam|
madarthamālayaṃ cāpi tasya tasyānurūpataḥ|| 5.4 ||
devāḥ sāttvikadeśeṣu siddhāḥ parvatamūrdhani|
devānāṃ devalokeṣu mandiraṃ kanakādibhiḥ|| 5.5 ||
viśvakarmā kalpayati siddhānāmapi cālayam|
maharṣayastvaraṇyeṣu tapasā ca śilāmayaiḥ|| 5.6 ||
kalpayantyālayaṃ devi manujā grāmapattane|
pakveṣṭakāśilābhiśca racayanti ca śilpibhiḥ|| 5.7 ||
tatprakāraṃ pravakṣyāmi śṛṇuṣva kamalodbhave|
tato'parasmin divase sumuhūrte gurūttamaḥ|| 5.8 ||
anaḍa़्vāhau snāpayitvā mālyādibhiralaṃkṛtau|
(1)vṛṣabhau tau puraskṛtya yajamānena saṃmitaḥ|| 5.9 ||
(1.gra. anaḍvāhau)
sarvāvāditrasaṃghaiśca brāhmaṇairveda(2)pāragaiḥ|
pūrvoktāṃ bhuvamāsādya brahmasthāne yathāvidhi|| 5.10 ||
(2.gra. pāṭhakaiḥ)
bhūmiṃ saṃpūjayed vidvān varāheṇa samaṃ guruḥ|
uddhṛtāsīti bhūdevīṃ puṃsūktena hariṃ yajet|| 5.11 ||
puṃsūktena varāhaṃ ca (3)bhūsūktena ca vai bhuvam|
tilājya(4)samidhānnena hutvā pūrṇāhutiṃ hunet|| 5.12 ||
(3.gra. bhūmimaṃtreṇa)
(4.samidho)
bhūmiṃ (5)pradakṣiṇīkṛtya mantrametamudīrayet|
(6)nāgāḥ piśācā yakṣāśca bhūmāvatra vasanti ye|| 5.13 ||
(5.. bhūmiṃ pradakṣiṇaṃ kṛtvā)
(6.. yakṣāḥ piśācāḥ nāgāśca ye'tra tiṣṭhanti sarvadā|)
(7)sarve prayāntu rakṣobhirhareḥ saudhaṃ karomyaham|
tato'stramantrasaṃsiddhān siddhārthān sarvataḥ kṣipet|| 5.14 ||
(7.. sarve te yāntvato'nyatra viṣṇoḥ sthānaṃ karomyaham|)
pūrvavadvāstuhomaṃ ca tathā vāstubaliṃ kṣipet|
tato bhāgavatācāryo halena vilikhedbhuvam|| 5.15 ||
halaṃ yugaṃ ca pālāśaṃ brāhmaṇasya vidhīyate|
nyagrodhaṃ kṣatriyasya syāt plākṣaṃ viṭśūdrayorapi|| 5.16 ||
nyagrodhapippalau syātāṃ sarveṣāṃ yugalāṅgalau|
sarveṣāmeva varṇānāṃ sauvarṇaḥ kuśiko bhavet|| 5.17 ||
rājataṃ tāmramathavā yoktraṃ teṣāṃ yathākramam|
kuśādhanurjyāvīriṇyaḥ kāśarajjuśca tanmayī|| 5.18 ||
halabhūtaṃ ca medhiṃ ca kārayedekayonikam|
snāto navāmbaradharaḥ (8)soṣṇīkaḥ śucirātmavān|| 5.19 ||
(8.gra. soṣṇīṣa)
mālyānulepanāyuktaḥ sottarīyaparicchadaḥ|
pañcāṅgabhūṣaṇairyuktaḥ pādau prakṣālayettataḥ|| 5.20 ||
ācamyāyamya ca prāṇān nyāsaṃ kṛtvā yathāvidhi|
brāhmaṇairabhyanujñāto vaiṣṇavairmantravittamaiḥ|| 5.21 ||
puṇyāhaṃ vācayet pūrvaṃ tena saṃprokṣayed bhuvam|
sumuhūrte sulagne ca skandhe vṛṣabhayostataḥ|| 5.22 ||
uccaran mūlavidyāṃ ca yugaṃ deśikasattamaḥ|
lāṅgalaṃ ca yugenaiva yojayed vidyayā tayā|| 5.23 ||
bherīpaṭahaśaṅkhādīn (9)nādayet sarvato diśi|
sūktaṃ śākunikaṃ viprāḥ paṭheyuḥ sarvaśāntidam|| 5.24 ||
(9.. ghoṣayet sarvadikṣu ca)
hṛtsaroje ca māṃ dhyāyan vidyārūpeṇa cakṣuṣā|
daṇḍaṃ pravahaṇaṃ kuryāt palāśādimahīruhān|| 5.25 ||
(10)prathamaṃ prāṅmukhenaiva karṣayenmūlavidyayā|
sūktena pauruṣeṇaiva dvitīyaṃ (11)bhuvi karṣaṇam|| 5.26 ||
(10. prāṅmukhaḥ prathamaṃ brahman)
(11.. bhūmikarṣaṇam)
tṛtīyaṃ viṣṇusūktena tadgāyatryā (12)caturthakam|
nārāyaṇānuvākena (13)pañcamaṃ karṣaṇaṃ bhavet|| 5.27 ||
(12.. turīyakam)
(13.. karṣaṇaṃ pañcamaṃ smṛtam)
(14)pañcopa(15)niṣadā mantraiḥ ṣaṣṭhaṃ syāt (16)karṣaṇaṃ (17)bhuvaḥ|
saptamaṃ bhūmisūktena karṣayet (18)kamalāsane|| 5.28 ||
(14.. pañcopaniṣadaiḥ)
(15.gra. niṣada)
(16.. bhūmikarṣaṇam)
(17.gra. bhuvam)
(18.. deśikottamaḥ)
pradakṣiṇakrameṇaiva bhuvi karṣaṇamācaret|
evaṃ dakṣiṇamārabhya (19)karṣayeduttarāvadhi|| 5.29 ||
(19.gra. kārayed)
anaḍvacchayane caiva (20)yugādīnāṃ ca bhedane|
vyatyāsabhramaṇe caiva durnimittodaye tathā|| 5.30 ||
(20.. yoktrādīnāṃ)
chede ca sūtraśaṅkūnāṃ yajamānamṛtirdhruvā|
śāmyanti doṣāste sarve nārtimṛcchet prayojakaḥ|| 5.31 ||
pañcopaniṣadā kuryāt śataṃ vārān ghṛtāhutīḥ|
ācāryo yajamānaśca brāhmaṇāṃstoṣayeddhanaiḥ|| 5.32 ||
bhojayecca bhuvaṃ kṛṣṭāṃ samīkuryāt tataḥ param|
ālavālān(21)prakurvīta (22)bahukulyāsamanvitān|| 5.33 ||
(21.. pṛthakkṛtvā)
(22.. jalakulyā)
śālimudgayavādīni tatra bījāni vāpayet|
siktaṃ pratidinaṃ kṣetraṃ toyena mahatā bhavet|| 5.34 ||
rakṣāṃ ca kuryādyatnena paripākāvasānikam|
pakvaṃ lunīyā(23)cchālyādi tatkṣetraṃ gokulaṃ nayet|| 5.35 ||
(23.. tatkṣetramānayet gokulāni tat|)
phale mahati taddhāma dīrghakālaṃ bhaviṣyati|
brāhmaṇān bhojayet tatra sahasraṃ śatameva || 5.36 ||
bhuktavadbhyo dhanaṃ dadyād brāhmaṇebhyo gavādikam|
prokṣayet pañcagavyena pañcopaniṣadā bhuvam|| 5.37 ||
kuddālaikvā khanitrairvā yāvadambhaḥ khanenmahīm|
prathamāvaraṇaṃ yāvat tāvaddhistāra iṣyate|| 5.38 ||
bhūtale khanyamāne tu bhasmāṅgāratuṣādikam|
sarpavṛścikajantūn paśyedyadi gurūttamaḥ|| 5.39 ||
juhuyācchāntaye teṣāṃ (24)tilājyasamidāhutīḥ|
pañcopaniṣadā devi sūktena puruṣeṇa ca|| 5.40 ||
(24.. ācāryaḥ sarpirādinā|)
brāhmaṇebhyo yathāśakti dadyāddhemādikaṃ (25)vasu|
ratnādidarśane dhāma samṛddhaṃ sarvadā bhavet|| 5.41 ||
(25.. dhanam|)
tataḥ khātasthalaṃ kumbhajalenāpūrayed guruḥ|
tasmin puṣpāṇi salile nikṣipecchubhasūcane|| 5.42 ||
śubhaṃ pradakṣiṇāvartaṃ prabhordevālayasya ca|
vṛddhidaṃ tvanyathā syāccecchāntihomaṃ samācaret|| 5.43 ||
khātahomaṃ bahiḥ khātāt sthaṇḍile caturaśrake|
sthāpayitvāgnimādīpya (26)mūlamantreṇa deśikaḥ|| 5.44 ||
(26.. kuryād ājyena deśikaḥ)
(27)kuryādājyena sūktena pauruṣeṇa ca vai carum|
gulggulaṃ tilanīvāraṃ juhuyānmūlavidyayā|| 5.45 ||
(27.. mūlamantreṇa|)
[puṇyāhaṃ vācayitvātha śāliṃ khāte vinikṣipet|
kumbhānupari śālīnāṃ sūtravastraiḥ suveṣṭitān|| 5.46 ||
kumbhā lohamayāḥ proktāstadabhāve tu mṛnmayāḥ|
ādhāraśaktiṃ sauvarṇīṃ (28)madhyakumbhe vinikṣipet|| 5.47 ||
(28.. madhye kṛtvā)
tasya kumbhasya vai prācīkumbhe bījāni pūrayet|
(29)āgneyyāṃ sarvalohāni sarvadhātūni dakṣiṇe|| 5.48 ||
(29.. caturthaṃ)
puṇyatīrthamṛdaṃ kumbhe nairṛte vāruṇe punaḥ|
madhunā pūrayet kumbhaṃ vāyavīyaṃ tu sarpiṣā|| 5.49 ||
(30)ratnāni kumbhe kaubere aiśānye śailamṛttikām|
nikṣipenmadhyakumbhe tu śālikṣetramṛdaṃ tathā|| 5.50 ||]
(30.. ratnaiḥ dhaneśvare kumbhe)
[aśoṣyahradasaṃbhūtāṃ valmīkabhavamṛttikām|
kandāni cotpalādīnāṃ prakṣipetprāṅmukhaḥ sthitaḥ|| 5.51 ||
loharatnāni ca tathā nidadhyād darbhakūrcakam|
saṃpūrya caitairmṛdbhiśca śarāveṇa pidhāpayet|| 5.52 ||
madhyakumbhoparinyastakumbhe svarṇādilohajam|
nikṣipya kūrcaṃ kālāgniṃ tṛtīye'nantarūpiṇam|| 5.53 ||
(31)ghaṭe tu vasudhādhāramupariṣṭād vinikṣipet|
gandhodakena tatkumbhān (32)pūrayet pūjayettataḥ|| 5.54 ||
(31.. caturthaṃ vasudhādhāramupariṣṭāt ghaṭaṃ kṣipet|)
(32.. pūrayitvā samarcayet|)
mṛttikāvālukābhiśca jalaistu samatāṃ nayet|
tato bālālayaṃ kuryāt sarvadoṣopaśāntaye|| 5.55 ||
(33)ārabhyamāṇe prāsāde bahavo vighnakāriṇaḥ|
bālālaye kṛte devi naśyanti svayameva te|| 5.56 ||
(33.ārabhyamāṇe prāsāde ye vai pratyūhakāriṇaḥ|
  [ī.15] bālālaye devadevaṃ pratiṣṭhāpya yathāvidhi|)
athavā bālabimbaṃ tamanuviśya varānane|
sarvadoṣān haniṣyāmi tasmāt taṃ sthāpayet purā|| 5.57 ||
yathābhimatadeśe tu prārabdhasyālayasya ca|
bālālayasya sthānaṃ syāt pañcahastāyataṃ śubhe|| 5.58 ||
yatra sthānaṃ mūladhāmno dvāraṃ tatraiva vallabhe|
bālālayasya kalpyaṃ syād bimbaṃ lohena punaḥ|| 5.59 ||
aśmanā dāruṇā śaṃkhacakragadādharam|
caturbhujaṃ caturhastaṃ sarvalakṣaṇasaṃyutam|| 5.60 ||]
[utsedhastasya bimbasya (34)caturviṃśatiraṅgulāḥ|
(35)hrāse pañcāṅgulaḥ kāryo nyūnaṃ tasya na vidyate|| 5.61 ||
(34.. hrāse pañcāṅgulau bhavet|)
(35.. trayaśca viṃśatiścaiva vṛddhau aṅgulayaḥ smṛtāḥ|)
kalpyamānasyālayasya mūlabimbaṃ yathā bhavet|
kārayīta tathā bimbaṃ bālaṃ lohādivastubhiḥ|| 5.62 ||
jale'dhivāsya tadbimbaṃ maṇḍape vādhivāsayet|
bālālayasya vai madhye mekhalātrayasaṃyutam|| 5.63 ||]
hastocchrite vedimadhye prabhāte sanmuhūrtake|
bālabimbaṃ pratiṣṭhāpya mantranyāsādikaṃ caret|| 5.64 ||
(36)prārthayīta hariṃ tatra saṃnidhiṃ bālavigrahe|
ā mūladhāmaprārambhādā samāpterhare vibho|| 5.65 ||
(36.. prārthayeta harestatra saṃnidhiṃ bālamandire)
pūjāṃ gṛhṇīṣva bhagavannasmiṃstvaṃ bālasadmani|
śamayan mūladhiṣṇyasya vighnakṛddaityasaṃhatim|| 5.66 ||
iti (37)saṃprārthya natvā taṃ parivārān prakalpayet|
dvāre caṇḍapracaṇḍaṃ ca kṣetrapālaṃ khageśvaram|| 5.67 ||
(37.. vijñāpya)
indrādilokapālāṃśca svāsu dikṣu prakalpayet|
(38)vighneśamīśakoṇe tu gaṇeśaṃ nairṛte yajet|| 5.68 ||
(38.. seneśaṃ)
aśarīragatān devān sthaṇḍile pūjayed (39)guruḥ|
kumudādigaṇān (40)(41)sarvāṃstasya pīṭhe tu pūjayet|| 5.69 ||
(39.. budhaḥ)
(40.. sarvān mahāpīṭhe samarcayet|)
(41.gra. sarva(svasva))
evaṃ kṛtvā ca medhāvī utsavaṃ vāpi kārayet|
devālaye tu saṃvṛtte mūlaberasya vai rame|| 5.70 ||
pratiṣṭhānte bālabimbagatāṃ śaktiṃ ghaṭe tadā|
niyojya (42)mūle bere tu tāṃ śaktiṃ paricintayet|| 5.71 ||
(42.gra. śvāpa)
evaṃ bālagṛhe viṣṇo pūjite kamalekṣaṇe|
pratyūhakāriṇaḥ sarve praṇaśyanti na saṃśayaḥ|| 5.72 ||

    || iti śrīśrīpraśnasaṃhitāyāṃ (43)bālabimbapratiṣṭhā nāma pañcamo'dhyāyaḥ ||
 (43.idaṃ gra. pustake nāsti|)

Like what you read? Consider supporting this website: