Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| ṣaṣṭho'dhyāyaḥ ||

śubhe māse śubhe vāre śubhanakṣatrasaṃyute|
lagne sthire sthirāṃśe ca vāsudeve ca pūjite|| 6.1 ||
yajamānasyālayasya vṛddhide śāstravittamaḥ|
ārabheta sthapatibhī rathakāraiśca śilpibhiḥ|| 6.2 ||
mukhyaṃ śilāmayaṃ gehaṃ madhyamaṃ ceṣṭakāmayam|
adhamaṃ dārujaṃ vidyānmṛnmayaṃ tvadhamādhamam|| 6.3 ||
śilābhirveṣṭakābhirvā yaddhāma kriyate hareḥ|
śreṣṭhaṃ tat saṃcitaṃ vidyād dravyayugmamasaṃcitam|| 6.4 ||
mandiraṃ madhyamaṃ tatsyāt mṛtsnādārukṛtaṃ rame|
upasaṃcitamākhyātamadhamaṃ dhāma tadbhavet|| 6.5 ||
garbhayuktaśilādāru varjayeddevatālaye|
kuryāccedāmayī sa syādyajamāno na saṃśayaḥ|| 6.6 ||
devatāntarasadmasthaṃ na gṛhṇīyācchilādikam|
jīrṇālayād gṛhītvā ya ālayaṃ kārayedyadi|| 6.7 ||
vaṃśakṣayo bhavettasya narakaṃ ca bhaviṣyati|
dvividhā iṣṭakāḥ proktāḥ śilāḥ pakveṣṭakā rame|| 6.8 ||
(1)śailajena samutpādye śilāḥ (2)syāt prathameṣṭakā|
pakveṣṭakā vimānaṃ syāt saiva mūleṣṭakā bhavet|| 6.9 ||
(1.gra. syuḥ)
(2.gra. viṣṇupāriṣadā)
śilāpakveṣṭakābhyāṃ tanmūle tu śilayā bhavet|
śilāsaṃgrahaṇe deśe tvadhivāsādikaṃ caret|| 6.10 ||
puṃliṅgādi parīkṣyaiva śilāsaṃgrahaṇaṃ caret|
strīliṅgaśilayā kuryāt prathamāmiṣṭakāvidhim|| 6.11 ||
upānadādistūpyantaṃ puṃliṅgaśilayā bhavet|
napuṃsakena śilayā mūrdhānaṃ chādayed guruḥ|| 6.12 ||
pakveṣṭakāsaṃgrahasya kathyate tvadhunā vidhiḥ|
rathakāreṇa nirdiṣṭaṃ kṣetraṃ gatvā ca deśikaḥ|| 6.13 ||
jvalantaṃ vahnimutpādya mūlamantreṇa vai rame|
śatamājyena juhuyāt pauruṣeṇa caruṃ punaḥ|| 6.14 ||
hutvāhutīḥ ṣoḍaśadhā mūlamantreṇa vai śatam|
samidbhirjuyānmantrī (3)viṣṇuṃ pāriṣadāhutīḥ|| 6.15 ||
(3.. śaileṣṭakābhyāṃ racite śilā syāt prathameṣṭakā|)
vāstvīśasya kṣetrapaterbhūtānāmapi vai rame|
devatānāmṛṣīṇāṃ ca dikpālānāṃ yathākramam|| 6.16 ||
yathāliṅgena mantreṇa svāhāntena ca homayet|
bhūrādivyāhṛtībhiśca mahāvyāhṛtibhistathā|| 6.17 ||
hutvā pūrṇāhutiṃ cāpi prācyādiṣu yathākramam|
mantrametaṃ samuccārya baliṃ dadyād gurūttamaḥ|| 6.18 ||
viṣṇupāriṣadebhyaśca sarvabhūtebhya eva ca|
vāstukṣetreśayoścāpi baliṃ datvāgnimutsṛjet|| 6.19 ||
kulālaḥ prāṅmukhaḥ kuryāt tatra bhūmṛttikeṣṭakām|
caturviṃśaṅgulāyāmā śreṣṭhā syānmadhyamā punaḥ|| 6.20 ||
aṣṭādaśāṅgulāyāmā ṣoḍaśā syāt kanīyasī|
āyāmasyārdhavistārastadardhaṃ ghanamiṣyate|| 6.21 ||
puṃliṅgādivibhāgaṃ tajjñātavyaṃ rekhayā punaḥ|
pauṃsnī śilā ṛjū rekhā tvayugmā tatra vai bhavet|| 6.22 ||
tiraścīnāthavā yugmā rekhā (4)syādyoṣito rame|
napuṃsakā syā(5)nnikṛte rekhā karṇayordvayoḥ|| 6.23 ||
(4.. straiṇī tadiṣṭikā)
(5.. nnirlekhā rekhā vā'gre'tha karṇayoḥ|)
śilānāmapyetadeva lakṣaṇaṃ parikīrtitam|
strīliṅgeṣṭakayā kuryād garbhādhānādipīṭhikām|| 6.24 ||
puṃliṅgābhiśceṣṭakābhiryāvanmūrdheṣṭakāvadhi|
ācchādaneṣṭakāyāmaḥ samaḥ syādvaravarṇini|| 6.25 ||
(6)supakvāpakvabimbābhā susvarā sudṛḍhā samā|
ekavarṇā praśastā syādiṣṭakā prathamā hitā|| 6.26 ||
(6.. supakvā susvarā pakvā bimbābhā sudṛḍhā samā|)
kālamaṇḍalasaṃyuktāṃ chinnāṃ bhinnāmathānṛjūm|
sphuṭitāṃ varjaye(7)ddevi prāsādārambhaṇe(8)ṣṭakāḥ|| 6.27 ||
(7.. dbrahman)
(8. . ṣṭakām|)
catasraḥ prathamā (9)sthāpyā devānāmālaye śubhe|
āvāse pañca martyānāṃ kalpayet prathame(10)ṣṭakāḥ|| 6.28 ||
(9.. kuryāt iṣṭakā devatālaye|)
(10.. ṣṭakām|)
aṅkurānarpayet pūrvamadhivāsanakarmaṇi|
ārabhyamāṇadhāmnastu yasyāṃ kasyāṃ ca vai diśi|| 6.29 ||
prāpāyāṃ madhyavedyāṃ tu kalpayeddhānyapīṭhikām|
vinyasya navasaṃkhyākān kalaśāṃstu tathottare|| 6.30 ||
śilānāmadhivāsārthaṃ vediṃ tu parikalpayet|
dhānyādipīṭhikāṃ tasya yathāvatparikalpya ca|| 6.31 ||
snapanārthaṃ sthāpiteṣu kumbheṣu ca yathākramam|
(11)sarpirmadhyamakumbhe syāt prācyāṃ kṣīraṃ tato dadhi|| 6.32 ||
(11..madhyame kalaśe sarpiḥ prācye kṣīraṃ vinikṣipet|)
(12)āgneyakumbhe kṣeptavyaṃ yāmye tvikṣujalaṃ ghaṭe|
(13)nairṛte pañcagavyaṃ syād vāruṇe tu phalodbhavam|| 6.33 ||
(12.. āgneye dadhi, yāmye tu guḍaṃ naiṛtadiśyapi|)
(13.. pañcagavyaṃ phalarasaṃ vāruṇe mātariśvani|)
(14)vāyavye gandhavāri syāt saumye lohajalaṃ bhavet|
īśāne madhupūrṇaṃ vai ghaṭeṣvitthaṃ prakalpayet|| 6.34 ||
(14.gandhavāri tathā saumye lohatoyaṃ śive madhu|)
vastrasūtraiḥ samāveṣṭya darbhakūrcāni nikṣipet|
phalāni nālikerasya tvāmrapallavasaṃyutaiḥ|| 6.35 ||
nārāyaṇaṃ madhyakumbhe vāsudevādikān kramāt|
yajed gandhādibhirdravyaiḥ pāyasānnaṃ nivedayet|| 6.36 ||
rakṣārthaṃ sthāpite kumbhe cakrarājaṃ ca pūjayet|
(15)sthāpitāśceṣṭakāḥ pīṭhe snāpayet kalaśaiḥ kramāt|| 6.37 ||
(15.. sthāpayitveṣṭakā|)
(16)payoghṛteti sāmnāgre snāpayet payasā tataḥ|
snāpayedikṣutoyena madhuvāteti mantrataḥ|| 6.38 ||
(16.. payoghṛtena)
phalinītyanuvākena snāpayet phalavāriṇā|
hiraṇyagarbhamantreṇa snāpayet lohavāriṇā|| 6.39 ||
dadhikrāvṇeti yajuṣā dadhnā (17)snānaṃ prakalpayet|
snāpayet pañcagavyena pañca (18)vāruṇantrataḥ|| 6.40 ||
(17.. saṃsnāpayettanaḥ|)
(18.. vāruṇiketyataḥ|)
gandhadvāreti mantreṇa snāpayed gandhavāriṇā|
madhuvāteti mantreṇa madhusnānaṃ samācaret|| 6.41 ||
ghṛtasāmeti sāmnā vai ghṛtena snāpaye(19)cchilāḥ|
parigṛhyeṣṭakāḥ sarvā alaṃkṛtya yathāvidhi|| 6.42 ||
(19.. ttataḥ)
vyāghrādicarmasaṃyakte śayanīye niveśayet|
nūtanenaiva vastreṇa chādayet gurusattamaḥ|| 6.43 ||
toraṇadvārakumbhāṃśca (20)pūjayecca dhvajān kramāt|
pūrvasyāmuttarasyāṃ diśi (21)kuṇḍaṃ prakalpayet|| 6.44 ||
(20.. dhvajāṃśca paripūjayet|)
(21.. kuṇḍān)
(22)athavā sthaṇḍile (23)tvagnau huhuyāt kamalāsane|
(24)ājyaṃ tu mūlamantreṇa sūktena caruṇā (25)tathā|| 6.45 ||
(22.. sthaṇḍilenā'gnimānīya juhuyāt samidādibhiḥ|)
(23.gra. vāgnau)
(24.. juhuyāt)
(25.. punaḥ)
sparśayediṣṭakāḥ sarvāḥ saṃpātājyena vai guruḥ|
svapnādhipatimantreṇa juhuyāt sarpiṣā śatam|| 6.46 ||
svapnārthaṃ (26)yajamānastu guruṇā saha saṃviśet|
duḥkhapnadarśane jahyānnirmāṇaṃ tasya veśmanaḥ|| 6.47 ||
(26.. guruṇā sārdhaṃ yajamānastu saṃviśet|)
susvapne paridṛṣṭe tu parasmin divase guruḥ|
prāveśayecca prāsādamiṣṭakāstāḥ supūjitāḥ|| 6.48 ||
klṛptasya dvāradeśasya dakṣiṇe (27)khātabhūtale|
pādamūlādadhastāttāḥ (28)somāntaṃ tūryaghoṣite|| 6.49 ||
(27.. deśikottamaḥ)
(28.. kṣipettūryādi ghoṣayet|)
nidadhyānmūlamantreṇa śrīsūktena śriyo gṛhe|
(29)caturaśre caturmūrtivyaktivyūhaṃ vicintayet|| 6.50 ||
(29.[ī.16]Sl.50c, d is same as sl. 65a, b
            Sl.51a, b is same as sl. 65c, d
            Sl.51c, d is same as sl.66a, b)
caturaśrāyate dhyāyed divyaṃ vidyāgamābhidham|
vṛtte śāntoditaṃ cakraṃ saṃvṛtāvayavaṃ smaret|| 6.51 ||
anantaśayanaṃ devaṃ dhyāyet vṛttāyate śubhe|
puryaṣṭakaṃ yadamalaṃ kālapuṣkaradehabhṛt|| 6.52 ||
nābhirandhrodbhavaṃ viṣṇoḥ sthitamaṣṭadigātmanā|
devālaye rame'ṣṭāśre smartavyaṃ vasudhāgṛham|| 6.53 ||
sarvagā brahmavadanā dyotakī satyavikramā|
saṃpūrṇā ceti kathitā śaktayo viśvadhārikāḥ|| 6.54 ||
śilā kalaśādhārāṃ saṃjñāṃ tāṃ viddhi sarvagām|
sāmarthyaśaktisāmānyāṃ niṣkalāṃ pārameśvarīm|| 6.55 ||
saṃtarpya mūlamantrācca śikhāmantreṇa padamje|
(30)ajanābhāvadhyekamiti mantreṇa deśikaḥ|| 6.56 ||
(30.gra. ajasya nābhā
   [ī.16] Sl.
          Sl. 52a, b " " 66 c, d}
          Sl. 52c, d " " 67 a, b}
          Sl. 53,a,b} same as " 67 c, d}
          Sl. 53,c,d} " 68 a, b}
   " Sl. 54a,b,c, d is in same as sl.176, a,b,c,d.
   " Sl. 55a,b,c, d " sl.177a,b,c,d
   " Sl. 56a,b,c, d " Sl.178a,b,c,d
ekāyanaiḥ sthāpanīyāḥ śilāścānyāstu śilpibhiḥ|
garbhavinyāsaparyantaṃ śilābhiḥ sarvato diśam|| 6.57 ||
pūrvoktāḥ śaktayo devi pūjanīyāśca saṃdhiṣu|
evaṃ saṃpūjya vidhivad garbhavinyāsamācaret|| 6.58 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ ṣaṣṭho'dhyāyaḥ ||

Like what you read? Consider supporting this website: