Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

caturviṃśo'dhyāyaḥ - 24
śrīḥ{1}---
paraṃ brahma paraṃ dāma paraṃ jyotiranūpamam|
lakṣmīnārāyaṇaṃ brahma doṣasūnyaṃ nirañjanam || 1 ||
1. - - - - - - - - - - - - -
{1. śrīruvāca I. }
ekaṃ sarvamidaṃ vyāpya sthitaṃ sarvottaraṃ mahaḥ{2}|
ahaṃtāhaṃ parā tasya brahmaṇaḥ paramātmanaḥ || 2 ||
2. - - - - - - - - - - - -
{2. mahat A. B. C. D. G. }
hitāya {3}sarvajīvānāmunmiṣantī svavāñchayā|
śabdabrahmamayī bhūtvā mātṛkāmantravigrahā || 3 ||
3. - - - - - - - - - - -
{3. sarvabhūtānāṃ D. }
bhavāmi mantrarūpāhaṃ{4} tattadvācyānukāriṇī|
prathamaṃ tārarūpeṇa {5}yathāsmyevaṃ samuddharet || 4 ||
4. - - - - - - - - - - - - -
{4. bhūtāhaṃ D. }
{5. yathāstho'yaṃ B. C. }
prathamaṃ dhruvamādāya tataḥ karṇaṃ samuddharet|
nābhiṃ samuddharetpaścāt trayamekatra yojayet || 5 ||
5. - - - - - - - - - - - - -
omityetat samutpannaṃ prathamaṃ brahmatārakam|
bindunā bhūṣayet paścānnādena tadanantaram || 6 ||
6. - - - - - - - - - - - - -
dhyāyet saṃtatanādena tailadhārāmivātatām|
etattadvaiṣṇavaṃ rūpaṃ tryakṣaraṃ brahma śāśvatam || 7 ||
7. - - - - - - - - - - - -
aniruddhastvakāro'tra pradyumnaḥ pañcamaḥ svaraḥ|
saṃkarṣaṇo makārastu vāsudevastu bindukaḥ || 8 ||
8. - - - - - - - - - - - - -
caturṇāmavibhāgastu nādastatra sureśvara|
nādasya parā kāṣṭhā sāhaṃtā parameśvarī || 9 ||
9. - - - - - - - - - - - - -
śaktiḥ paramā sūkṣmā {6}nādāntagaganāhvayā|
śabdabrahmamayī sūkṣmā sāhaṃ sarvāvagāhinī || 10 ||
10. nādāntetyādi| pūrvoktasya nādasyānte yat gaganaṃ daharākāśaḥ, tadrūpetyarthaḥ| devyā daharākāśarūpatvāt parabrahmaṇastanniyatavasatitvaṃ śrūyate---"tatrāpi dahraṃ gaganaṃ viśokastasmin yadantastadupāsitavyam" iti| śrīsāttvate ca---"nādāvasānagagane devo'nantaḥ samanvitaḥ" (2-69) iti|
{6. nādāntā A. I. }
virāme sati nādasya {7}yaḥ sphuṭībhavati {8}svayam|
jyotistatparamaṃ brahma lakṣmīnārāyaṇāhvayam || 11 ||
11. - - - - - - - - - - - - -
{7. yā D. }
etatte vaiṣṇavaṃ dhāma kathitaṃ pauruṣaṃ param|
śāntamasyaiva yadrūpaṃ tasya tattvaṃ niśāmaya || 12 ||
12. - - - - - - - - - - - - -
{9}visṛṣṭiṃ pūrvamādāya sūryamante niyojayet|
saṃnikarṣe pare jāte tadomityuditaṃ mahaḥ || 13 ||
13. visṛṣṭiḥ visargaḥ| sūryaḥ aṃkāraḥ| aḥ+aṃ iti sthite "ato roḥ" ityuttve guṇe pūrvarūpe ca omiti bhavati|
{9. visṛṣṭaṃ B. D. }
etat tat paramaṃ dhāma śāktisaṃhāralakṣaṇam|
smaryamāṇaṃ paraṃ tattvaṃ prakāśayati yad dhruvam || 14 ||
14. visargabindusaṃyogarūpatvāt sṛṣṭisaṃhāralakṣaṇamityarthaḥ|
saṃhṛtya sarvasaṃbhāraṃ śuddhāśuddhādhvasaṃbhavam|
sṛṣṭau samudyatā śaktiḥ sūrye puṃsi sanātane || 15 ||
15. sūrye puṃsi; bindurūpe|
parame bhoktṛrūpe vidhāya pratisaṃcaram|
agnīṣomamayādbhāvāt sthūlātsā pratinirgatā || 16 ||
16. - - - - - - - - - - - - -
dāṃpatyaṃ madhyamaṃ śaśvadbindunādamayaṃ śritā|
śaktiḥ śāntātmakaṃ divyaṃ {10}sūkṣmadāṃpatyamāśritā || 17 ||
17. - - - - - - - - - - - - - - -
{10. sūkṣmā D. }
pratitiṣṭhati divye vyāpake paramātmani|
asya mātrā vidhānajñaiḥ sārdhāstisra udāhṛtāḥ || 18 ||
18. - - - - - - - - - - - - -
trayo'gnayasrayo {11}lokāsrayo vedāsrayo guṇāḥ|
trayo devāsrayo vyūhāsrayo varṇāsrayaḥ svarāḥ || 19 ||
19. - - - - - - - - - - - - -
{11. vedāḥsrayolokāḥ B. F. }
tritayaṃ tritayaṃ śakra yat kiṃcijjagatīgatam|
tadādi tritayaṃ jñeyamardhamātrā nirañjanā || 20 ||
20. ādi tritayamiti| akārādi trayamityarthaḥ| ardhamātrā binduḥ|
sarve śabdā akārotthā ukārāttejasāṃ trayam|
pṛthivyādi prakṛtyantaṃ makārotthaṃ puraṃdara || 21 ||
21. tejasāṃ trayam; sūryasomāgnirūpam|
jyotirmayyardhamātrā cinmayī paramā kalā|
yugbhiḥ svaraiḥ sabindvantairādyantasvaraṣaṭkayoḥ || 22 ||
22. paramā kalā; nādaḥ| ādisvaraṣaṭkam akārādyūkārāntam| antasvaraṣaṭkam lṛkārādyaukārāntam| teṣu yuksvarāḥ ā, ī, ū, lṝ, ai, au iti| taiḥ sabindubhi raṅganyāsaḥ| upāṅganyāsastu satāraiḥ jñānādipadaiḥ|
jñānādiguṇaṣaṭkāntairaṅgaklṛptiramuṣya tu|
nābhau pṛṣṭhe tathā bāhvorūrujānupadeṣu ca || 23 ||
23. - - - - - - - - - - - - -
tārapūrvān guṇān bhūyo vinyaset pākaśāsana|
evaṃ vinyasya tanmantramaṅgopāṅgasamanvitam || 24 ||
24. - - - - - - - - - - - - -
svadehe gururātmasthaṃ cintayet puruṣottamam|
viśvādilayapūrvaṃ tu yathāvat tannibodha me || 25 ||
25. - - - - - - - - - - - -
viśvaṃ jāgratpadeśānaṃ sarvendriyasamīrakam|
bhoktāraṃ śabdapūrvāṇāṃ pañcānāṃ viṣayātmanām || 26 ||
26. viśveti jāgratpadasthātmanāma|
{12}aniruddhātmakaṃ {13}taṃ ca cintayet prathamākṣaram{14}|
taṃ sopakaraṇaṃ devamakāre pravilāpya tu || 27 ||
27. aniruddhapradyumnasaṃkarṣaṇavāsudevalakṣmīnārāyaṇāḥ viśvataijasaprājñaturyaturyātītasaṃjñakajāgradādyadhiṣṭhātāro devāḥ|
{12. aniruddhābhidhānaṃ ca I. }
{13. tattvaṃ A. B. G. }
{14. prathamākṣare I. }
akāraṃ taijase deve pradyumne svapnavartmage{15}|
antaḥkaraṇavṛttīnāṃ prerake pravilāpayet || 28 ||
28. - - - - - - - - - - -
{15. sadmani I. }
taṃ sopakaraṇaṃ devamukāre pravilāpayet|
ukāraṃ cesvare prājñe saṃkarṣaṇatanusthite || 29 ||
29. - - - - - - - - - - -
suṣuptipadage śaśvat prāṇādiprerake vibhau|
vilāpya taṃ ca deveśaṃ turyasaṃsthe'rthamātrake || 30 ||
30. - - - - - - - - - - - - -
jñānānandamaye deve vāsudeve vilāpayet|
turyātīte ca tatturyaṃ lakṣmīnārāyaṇātmani || 31 ||
31. - - - - - - - - - - - - -
pravilāpya svayaṃ divyāmahaṃtāṃ vaiṣṇavīṃ śrayet|
tanmayastādṛśaṃ prāpya layasthānaṃ tataḥ kramāt || 32 ||
32. tanmayaḥ; ahaṃtāmayaḥ|
jāgarāmavatīryātha {16}dīkṣitaṃ śiṣyamagrataḥ|
sadgururmanmayo bhūtvā tāramadhyāpayetsvayam || 33 ||
33. layasthānāt sṛṣṭisthānāvataraṇacintāmāha---jāgarāmiti|
{16. uditaṃ A. C. }
sāṅgopāṅgakramaṃ śaśvat sasamādhiṃ savistaram|
sa ca dadyāt svamātmānaṃ dakṣiṇāṃ gurave dhanaiḥ || 34 ||
34. - - - - - - - - - - - - -
{17}labdhānujñastataḥ kurvan pauraścaraṇikaṃ vidhim|
mahānadītaṭaṃ gatvā siddhādyāyatanaṃ tu || 35 ||
35. puraścaraṇaṃ nāma gurorlabdhasya mantrasya vīryavattaratvasaṃpādanāyānuṣṭheyo japahomādiḥ| tacca pañcāṅgam| tathā coktam---"japahaumau tarpaṇaṃ cābhiṣeko viprabhojanam| pañcāṅgopāsanaṃ loke puraścaraṇamucyate||" iti|
{17. labdhvānujñāṃ F. }
pālāśaṃ {18} vanaṃ samyakparyantādṛṣṭabhūtalam|
snānaṃ triṣavaṇaṃ kurvan brahmacārī jitendriyaḥ || 36 ||
36. - - - - - - - - - - - - -
{18. pāvanaṃ A. I. }
payoyāvakabhaikṣāṇāmaśannanyatamaṃ sakṛt|
kuśoccaye niṣaṇṇaḥ san kāśacīrakuśeśayaḥ || 37 ||
37. - - - - - - - - - - - - -
pālāśaṃ {19}dhārayeddaṇḍaṃ saṃvītaḥ kṛṣṇacarmaṇā|
maccitto manmayo bhūtvā gurvādiṣṭena vartmanā || 38 ||
38. - - - - - - - - - - - - -
{19. dhārayan B. F. }
{20}nityaṃ yogaparo bhūtvā samyagjñānasamādhimān|
daśalakṣaṃ japenmaunī tāraṃ saṃsāratārakam || 39 ||
39. - - - - - - - - - - - -
{20. nityayoga B.; nityayāga I. }
daśāṃśaṃ juhuyāt parṇaiḥ samidbhiḥ sarpiṣāpi |
prītā tasya prakāśe'hamahaṃtā vaiṣṇavī parā || 40 ||
40. daśāṃśamiti| lakṣakṛtva ityarthaḥ|
sādhakasya tataḥ samyak sadvivekini cetasi|
lakṣmīnārāyaṇākhyaṃ tat sāmarasyaṃ prakāśate || 41 ||
41. - - - - - - - - - - - - -
jīvanneva bhavenmuktaḥ punīte cakṣuṣā jagat|
siddhāḥ syustasya mantrāste laukikā vaidikāśca ye || 42 ||
42. - - - - - - - - - - - - - - -
snātaḥ sarveṣu vedeṣu vidyāsu sakalāsu ca|
siddhānteṣu ca sarveṣu tīrtheṣu ca bhavedasau || 43 ||
43. - - - - - - - - - - - -
prayogāḥ sarvamantrāṇāṃ yāvanto yādṛśāśca ye|
tāvantastādṛśāste'sya prayogā iti nirṇayaḥ || 44 ||
44. - - - - - - - - - - - - -
asya vyāhṛtayastisro varṇatrayasamudgatāḥ|
pabhdyaḥ samudgatā hyasyāḥ sāvitrī sarvapāvanī || 45 ||
45. - - - - - - - - - - - - -
asyāḥ padbhyasrayo vedā ṛgyajuḥsāmalakṣaṇāḥ|
ityetanmayamevedaṃ laukikaṃ vaidikaṃ vacaḥ || 46 ||
46. - - - - - - - - - - - -
yathā nyagrodhadhānāyāmantarbhūto mahādrūmaḥ|
tathedaṃ vāṅmayaṃ viśvamasminnantaḥ sthitaṃ sadā || 47 ||
47. tārasya samastavāṅmayarūpatve dṛṣṭān ucyate---yatheti| dhānā sūkṣmaṃ bījam| mahādrumasya bīje sūkṣmatayāvasthānakathanaṃ cātra sāṃkhyakatkāryavādamanurudhya| aupaniṣadamate tu dhānāyā mahādrumasya copādānaikyāt satkāryavāda iti avasthābhedāt kāryakāraṇabhāvavyavahāra iti ca bhidā|
etadādyaṃ mahābījaṃ śabdānāṃ prakṛtiḥ parā|
śabdabrahma paraṃ dhāma pavitraṃ paramaṃ mahat || 48 ||
48. - - - - - - - - - - - -
oṃkāraḥ praṇavastāro haṃso nārāyaṇo dhruvaḥ|
vedātmā sarvavedādirādityaḥ sarvapāvanaḥ{21} || 49 ||
49. - - - - - - - - - - - - -
{21. pālanaḥ B. C. }
mokṣado muktimārgaśca sarvasaṃdhāraṇakṣamaḥ{22}|
evamādīni nāmāni śāsre śāsre vicakṣaṇaiḥ || 50 ||
50. - - - - - - - - - - - -
{22. saṃdhāraṇaḥ paraḥ I. }
{23}adhītāni mahāpuṇyānyoṃkārasya mahātmanaḥ|
idaṃ śaraṇamajñānāmidameva vijānatām || 51 ||
51. - - - - - - - - - - -
{23. kathitāni A. G. }
ayamanvicchatāṃ svargaḥ potaḥ pāraṃ titīrṣatām|
hakāraukārasaṃyogādayaṃ prāsādasaṃjñakaḥ || 52 ||
52. - - - - - - - - - - -
piṇḍo'yaṃ sarvatattvānāṃ piṇḍabhūtaḥ sanātanaḥ|
sādhanaṃ pratipattiśca viniyogho'tha dhāraṇā || 53 ||
53. - - - - - - - - - - - -
bījasyeva sureśāna prāsādasyāsya viddhi tat|
asyaiva saṃjñāmantro'yaṃ haṃso nāma mahāmanuḥ || 54 ||
54. - - - - - - - - - - - - -
bhoktāraṃ prathamaṃ varṇaṃ viddhi bhogyaṃ dvitīyakam|
nārāyaṇamayaṃ pūrvamakṣaraṃ śrīmayaṃ param || 55 ||
55. prathamaṃ varṇamiti| hakāramityarthaḥ| dvitīyakamiti| sakāramityarthaḥ|
agnīṣomātmakāvetau varṇau viddhi sanātanau|
anayorantarā śakra bindudharmau vyavasthitau || 56 ||
56. bindudharmau sṛṣṭisaṃhārau|
ādhārānmūrdhaparyantaṃ bhoktāraṃ varṇamunnayet|
visṛjenmukhato varṇaṃ dvitīyaṃ bhogyasaṃjñakam || 57 ||
57. ādhārasthānamārabhya mūrdhaparyantagāminā pavanena hakāramuccaret| sakāraṃ mukhato visṛjet|
sarvā sṛṣṭiḥ kṛtā tena haṃsoccāraprayogataḥ|
ajapeyaṃ samākhyātā vidyā sarvāṅgaśobhanā || 58 ||
58. haṃsamantrasyājapāmantra iti nāma|
catuḥṣaṣṭyadhikāśītikoṭisaṃkhyāsu yoniṣu|
tadbhedeṣu ca mantro'yaṃ svayamuccarate sadā || 59 ||
59. - - - - - - - - - - - - -
niśvāsena samaṃ vidyā samudetyantarujjvalā|
udayāstamayāvasyāḥ śvāsaniśvāsatulyakau || 60 ||
60. - - - - - - - - - - - - -
ṣaṣṭiḥ śvāsā bhavetprāṇāḥ ṣaṭprāṇā nāḍikā matā|
nāḍyaḥ ṣaṣṭirahorātramevaṃ kālakriyāgatiḥ || 61 ||
61. - - - - - - - - - - - -
evaṃ haṃsodayādviddhi sahasrāṇyekaviṃśatim|
śatāni ṣaṭca deveśa tāvantaḥ syurjapāḥ kṛtāḥ || 62 ||
62. haṃsamantre sakṛjjapte sati 21600 saṃkhyākā japāḥ kṛtā bhavantīti bhāvaḥ|
kiṃtu saṃkalpanaṃ kuryādaharādau manīṣayā|
evaṃsaṃkhyān{24} japānasya kariṣyāmīti buddhimān || 63 ||
63. evaṃsaṃkhyāniti| iyatsaṃkhyākānityarthaḥ|
{24. saṃkhyāṃ B. C. F. }
vinyaset pañca cāṅgāni teṣāṃ rūpaṃ nibodha me|
sūryasomau caturthyantau namaḥ svāhāsamanvitau || 64 ||
64. sūryasomau hakārasakārau|
nirañjanau nirābhāsau vauṣaḍhuṃphaḍantakau|
phaḍantaṃ mūlamevāsramityaṅgānyasya pañca tu || 65 ||
65. - - - - - - - - - - - - -
ayameva viparyastaḥ paramātmamanuḥ smṛtaḥ|
{25}smṛtvā śaktiṃ {26}sasaṃbhārāṃ sūrye bhoktari saṃnayet || 66 ||
66. viparyasta iti| so'hamiti mantra ityarthaḥ| sakāreṇa śaktimādāya hakāre paramātmani yojayedityarthaḥ|
{25. hutvā A. B. }
{26. susaṃbhārāṃ A. B. C. }
śiṣṭaṃ praṇavavaccintyamiti saṃjñāmanorvidhiḥ|
padamantrāsrayo'sya syurvidhāne pāñcarātrike || 67 ||
67. traya iti| yadyapi catvāro mantrā vakṣyante| tathāpi teṣu kaṃcidbhedamādāya trayāṇāṃ pṛthak nirdeśaḥ kriyate|
viṣṇave nama ityevaṃ namo nārāyaṇāya ca|
namo bhagavate pūrvaṃ vāsudevāya cetyapi || 68 ||
68. mantrasvarūpāṇyāha--viṣṇave ityādi| ādau namo bhagavate iti| antevāsudevāyeti| namo bhagavate vāsudevāyeti mantra ityarthaḥ|
jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana|
namaste'stu hṛṣīkeśa mahāpuruṣa pūrvaja || 69 ||
69. - - - - - - - - - - -
padamantraścaturtho'yaṃ praṇavasya puraṃdara{27}|
oṃkārasahitānetān mantrān pūrvavido viduḥ || 70 ||
70. - - - - - - - - - - - - -
{27. prakīrtitaḥ I. }
jñānādiguṇasaṃyuktairakṣaraiḥ praṇavādibhiḥ{28}|
namo'ntairaṅgaklṛptiḥ syāttathaivopāṅgakalpanā || 71 ||
71. - - - - - - - - - - - - -
{28. praṇavādikaiḥ I. }
nyūnākṣarasya mantrasya varṇena carameṇa tu|
upāṅgakalpanā kāryā {29}tattadguṇapadairyutā || 72 ||
72. nyūnākṣarasyeti| ṣaḍakṣarāṣṭākṣaramantrayoḥ nyūnākṣaratvam| tatra caramākṣareṇa pūraṇaṃ kartavyamityarthaḥ|
{29. tattatpadaguṇaiḥ B. F. }
{30}tathaiva sphītavarṇasya śiṣṭaistu dvādaśādhikaiḥ|
samastaiścaramopāṅgaṃ kalpayettejasā saha || 73 ||
73. sphītavarṇasyeti| adhikavarṇasyetyarthaḥ; yathā jitaṃ te iti mantre|
{30. tathaivādhika I. }
kevalastārakaścaiva catvāraśca tadādikāḥ|
pañcaite vyāpakā mantrāḥ pāñcarātre prakīrtitāḥ || 74 ||
74. - - - - - - - - - - - - -
{31}nāsādhyaṃ kiṃcidastīha mantrairebhirmahātmabhiḥ|
niśreṇī pañcaparvaiṣā parabrahmādhirohaṇe || 75 ||
75. - - - - - - - - - - -
{31. nānāsādyaṃ kiṃcidasti I. }
eṣā divyā mahāsattā pañcamantrī tu manmayī|
arcanājjapato dhyānādimāṃ{32} samyak samāśritaḥ|
svāṃ sattāṃ vaiṣṇavīṃ prāpya paraṃ brahmādhigacchati || 76 ||
46. - - - - - - - - - - - - -
{32. amuṃ D. F. }
iti {33}śrīpāñcarātrasāre lakṣmītantre {34}tāraprakāśo nāma caturviṃśo'dhyāyaḥ
{33. śrīpañcarātra A; śrīpāñcarātre B. }
{34. tāraka I. }
********iti caturviṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 24

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: