Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

trayoviṃśo'dhyāyaḥ - 23
śrīḥ---
vyāpakaṃ yat paraṃ brahma lakṣmīnārāyaṇaṃ mahat|
{1}ahaṃtā paramā tasya śaktirnārāyaṇī hyaham || 1 ||
1. - - - - - - - - - - - - - -
{1. B. omits this line. }
anugrahāya lokānāmahamācāryatāṃ gatā|
saṃkarṣaṇasvarūpeṇa śāsraṃ pradyotayāmyaham || 2 ||
2. - - - - - - - - - - -
punaśca gurumūrtisthā samyagvijñānaśālinī|
śaktimayyā svayā dṛṣṭyā karuṇāmantrapūrṇayā{2} || 3 ||
3. - - - - - - - - - - - - - - -
{2. pūrayā C. }
{3}pālayāmi gururbhūtvā śiṣyānātmopasarpiṇaḥ|
tasmājjñeyaḥ sadā śiṣyairācāryo'sau{4} madātmakaḥ || 4 ||
4. - - - - - - - - - - - - - - -
{3. pāvayāmi B. }
{4. ācāryaḥ saḥ D. }
śiṣyaṃ saṃjñāpayenmantrān {5}yathā tadavadhāraya|
ādau śuddhe same snigdhe deśe bhūdoṣavarjite || 5 ||
5. bhūdoṣāḥ keśanakhāsthisaṃsargajāḥ, ūṣaratvādayaśca|
{5. yathāvat B. D. F. G. }
varṇānurūpavarṇāḍhye gomayenopalepite|
dhūpite śalyanirmukte gandhapuṣpādyalaṃkṛte || 6 ||
6. varṇānurūpetyādi| brāhnaṇādivarṇānuguṇasitādivarṇayukte ityarthaḥ| tathā coktaṃ paramasaṃhitāyām---"brāhnaṇasya sitā bhūmiḥ kṣatriyasyāruṇā bhavet| pītavarṇā ca vaiśyasya kṛṣṇaā śūdrasya kīrtitā||" (7-5) iti| śalyāni kaṇṭakādīni|
pañcagavyena saṃsikte candanādyanulepite{6}|
sumṛnmayīṃ ca ghaṭikāṃ kevalaiḥ kusumaiḥ śubhaiḥ || 7 ||
7. kevalaiḥ; visrastaiḥ, agrathitairityarthaḥ|
{6. candanādyupalepite B. C. F. I. }
praṇavādinamo'ntena svena mantreṇa pūjayet|
vyāhṛtyā parijapyātha {7}pūrvayā praṇavādyayā || 8 ||
8. pūrvayeti| vyāhṛtyetyarthaḥ|
{7. B. omits this and the next pada. }
mṛdaṃ bhūmau prasāryātha gandhadhūpādhivāsitam{8}|
caturaśraṃ suvṛttaṃ dvihastaṃ hastameva || 9 ||
9. - - - - - - - - - - - -
{8. dhūpādivāsitam A.; puṣpādivāsitam F. }
susamaṃ mātṛkāpīṭhaṃ kṛtvā prastārayettu tām|
ekaiva bhinnavargā {9} devī pañcadaśākṣarā || 10 ||
10. bhinnavargā; kavargādyātmanā bhinnetyarthaḥ|
{9. vargasthā C.; mārgā yā D. F. }
mantrāṇāṃ jananī sākṣānmama śabdamayī tanuḥ|
padmākāreṇa mantrī cakrākāreṇa staret || 11 |
11. - - - - - - - - - - - - -
pauruṣe cakrarūpaṃ tu pādmīṃ lakṣmīmanukramet|
agnīṣomamayī {10}śaktirvisṛṣṭākhyā dviraṣṭadhā || 12 ||
12. - - - - - - - - - - - - - - -
{10. vidyā sṛṣṭyākhyātā dviraṣṭakā I. }
{11}svarākhyāṃ tāṃ likhetpatramaraṃ pūrvadiggatam|
pṛthivyādipumantā ye pañca vargāstu kādayaḥ || 13 ||
13. pṛthivī kakāraḥ| pumān makāraḥ|
{11. svarākhyātāṃ I. }
agnyādivāyuparyante tāṃ likhedarapatravat|
antaḥsthadhāraṇārūpaṃ yādivāntacatuṣṭayam || 14 ||
14. - - - - - - - - - - - -
udaggataṃ likhet patramaraṃ pūrvavadbudhaḥ|
śādyaṃ kṣāntaṃ turīyāntaṃ yaduktaṃ brahmapañcakam || 15 ||
15. - - - - - - - - - - - - -
tallikhedaiśadiksaṃsthamaraṃ patramathāpi |
śabdākhyaṃ yatparaṃ brahma jyotirmayamanāmayam || 16 ||
16. - - - - - - - - - - - - -
dhyāyedālokarūpeṇa paryante cakrapadmayoḥ|
praṇavādyairnamo'ntaistairakṣaraistattvasaṃjñakaiḥ || 17 ||
17. - - - - - - - - - - -
{12}prakṛtiṃ tvarcayettatra tattvarūpāṃ tu māṃ budhaḥ|
tatastatkarṇikāmadhye cintayenmantramātṛkām || 18 ||
18. - - - - - - - - - - - - -
{12. pratisvamarcayettatra I. }
anādinidhanāṃ devīmahaṃtāṃ puruṣottamīm{13}|
pāśāṅkuśadharāṃ devīṃ padminīṃ padmamālinīm || 19 ||
19. puruṣottamasya srī puruṣottamī|
{13. puruṣottamām A. B. C. D. }
prasannāṃ padmagarbhābhāṃ sarvalokamaheśvarīm|
varṇapraklṛptāvayavāṃ varṇālaṃkārabhūṣitām || 20 ||
20. - - - - - - - - - - -
śabdabrahma tanuṃ vidyāt praṇavaṃ tu śiraḥ smaret|
a ā iti bhruvauvidyādi ī vidyāttu cakṣuṣī || 21 ||
21. - - - - - - - - - - - - -
u ū karṇau nāsāpuṭāvanyau kapolakau|
e ai oṣṭhau {14}ca vijñeyau o au daśanapaṅktike || 22 ||
22. anyau; lṛlṝvarṇāvityarthaḥ| anayornapuṃsakatvānna nāmnā nirdeśaḥ|
{14. tu B. C. I. }
aṃ jihvāmaḥ samuccāraṃ kacavargau karau smaret|
ṭatavargau padau vidyāt paphau pārśve smaredbudhaḥ || 23 ||
23. - - - - - - - - - - - - -
babhau paścātpurobhāgau maṃ nābhiṃ paricintayet|
prāṇoṣmāṇau yarau vidyāllaṃ hāraṃ paricintayet || 24 ||
24. - - - - - - - - - - - - -
vakāraṃ kaṭisūtraṃ tu kuṇḍale tu śaṣau smaret|
sakāraṃ hṛdayaṃ vidyāddhṛdayasthaṃ tu haṃ smaret || 25 ||
25. - - - - - - - - - - - -
prasarantīṃ prabhāṃ vidyāt kṣakāraṃ vidyudujjvalām|
{15}raṅgaṃ nāsāgragaṃ vidyādyamākhyaṃ hṛdaye smaret || 26 ||
26. raṅgam; anunāsikam|
{15. B. D. I. omit 3 lines from here. }
jihvāmūlīyakaṃ jihvāmūle vidyādanantaram|
upadhmānīyakaṃ vidyādoṣṭhayoḥ kramaśastathā || 27 ||
27. - - - - - - - - - - - -
śubhairvarṇamayaiḥ padmairagnīṣomamayaiḥ kṛtām|
bibhratīṃ vanamālāṃ ca kaṇṭhātpādāvalambinīm || 28 ||
28. - - - - - - - - - - - - -
agnīṣomārkakoṭyābhaṃ sphuradratnavibhūṣitam|
makuṭaṃ cintayedvidvān {16}hakāraṃ pārameśvaram || 29 ||
29. - - - - - - - - - - - - - -
{16. bhakāraṃ A. B. }
evaṃ saṃsmṛtya tāṃ devīṃ mātṛkāṃ mantramātaram|
pūjayedarghyapuṣpādyairauṃ namo mantramātṛke || 30 ||
30. - - - - - - - - - - -
idamarghyaṃ gṛhāṇeti bhogairevamanukramāt|
tataḥ kṛtāñjaliḥ prahvaḥ praṇamyāṣṭāṅgavadbhuvi || 31 ||
31. - - - - - - - - - - - - - -
padmasthe padmanilaye padme padmākṣavallabhe|
sarvatattvakṛtādhāre mantrāṇāṃ jananīśvari{17} || 32 ||
32. - - - - - - - - - - - - -
{17. īśvare I. }
vyākuru tvaṃ paraṃ divyaṃ rūpaṃ lakṣmīmayaṃ mama|
prārthyaivaṃ prayato mantrī svayaṃ lakṣmīmayo bhavet || 33 ||
33. - - - - - - - - - - - - - -
mātṛkākṛtavinyāsaḥ svayaṃ sanmātṛkāmayaḥ|
uddharedīpsitaṃ mantraṃ śiṣyasyopadiśettataḥ || 34 ||
34. mātṛketyādi| akārādikṣakārāntairvarṇaiḥ kṛtaḥ vinyāsaḥ padmacakrayo nikṣepaḥ yena saḥ|
bījapiṇḍātmakā mantrā mantreṣu śreṣṭhatāṃ gatāḥ|
tatra śreṣṭhāni bījāni piṇḍebhyo'pi sureśvara || 35 ||
35. - - - - - - - - - - - - -
bījeṣu ratnabhūtāni {18}sapta bījāni vāsava|
tārakaḥ prathamaṃ bījaṃ dvitīyaṃ tārikā smṛtā || 36 ||
36. tārādimantroddhārakramo'nantarādhyāye vakṣyate|
{18. tārakādīni I. }
tayostu tejasā tulyaṃ tṛtīyamanutārikā|
caturthaṃ tu jagadyoniḥ paramaṃ bījamucyate || 37 ||
37. - - - - - - - - - - -
{19}prādyumnaṃ pañcamaṃ bījaṃ ṣaṣṭhaṃ sārasvataṃ matam|
mahālakṣmīmayaṃ bījaṃ saptamaṃ parikīrtitam || 38 ||
38. - - - - - - - - - - - -
{19. pradyumnaḥ A. B. C. }
sthūlasūkṣmaparatvaṃ tu pratisvaṃ parikīrtitame|
tvaṃ śakrāvahito bhūtvā śrṛṇu bījānyanukramāt || 39 ||
39. - - - - - - - - - - - - -
iti {20}śrīpāñcarātrasāre lakṣmītantre {21}mātṛkāprakāśo nāma trayoviṃśo'dhyāyaḥ
{20. pañcarātra A.; pāñcarātre B. }
{21. lakṣmīmātṛkā C. }
********iti trayoviṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 23

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: