Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 17 - saptadaśaḥ paṭalavisaraḥ

Atha saptadaśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ sarvatathāgatavikurvitaṃ nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya bhagavataḥ śākyamuneḥ ūrṇākośād raśmayo niścarati sma / nīlapītāvadātamāñjiṣṭhasphaṭikavarṇaḥ / sarvaṃ cedaṃ budhakṣetramavabhāsya, sarvalokadhātvantarāṇi cālokayitvā, sarvagrahanakṣatrāṃśca muhūrtamātreṇa jihmīkṛtyākṛṣṭavā / ākṛṣṭā ca svakasvakā sthānāni sanniyojya tat parṣanmaṇḍalaṃ buddhādhiṣṭhānenākṛṣya ca, tatraiva bhagavataḥ śākyamunerūrṇākośāntardhīyate sma / sarvaṃ ca grahanakṣatratārakāḥ jyotiṣoruparudhyamānā ārtā bhītā bhagavantaṃ śākyamuniṃ prajagmuḥ / kṛtāñjalayaśca tasthure prakampayamānā muhurmuhuśca dharaṇitale prapatanamānāḥ //

atha bhagavān śākyamuniḥ sarveṣāṃ grahanakṣatratārakājyotiṣāṇāṃ ca bāliśopajanitabuddhīnāṃ ca dehināmanugrahārthaṃ vācamudīrayate sma / śṛṇvantu bhavanto mārṣāḥ devasaṅghā samānuṣāḥ karma eva sattvānāṃ vibhajate lokavaicitryam / yaśca budhānāṃ bhagavatāṃ vajrakāyaśarīratāmabhiniṣpattiryaśca sasurāsurasya lokasya bhramatsaṃsārāṭavīkāntārapraviṣṭasya lokasya vicitraśarīratāmabhiniṣpattiḥ sarvedaṃ karmajaṃ śubhāśubhaṃ nibandhanam / na tatra kartā kārakaḥ īśvaraḥ pradhāno puruṣā sāṅkhyāpasṛṣṭo pravartate kiñcid varjayitvā tu karmajaṃ sarvakarmapratyayajanito hetumapekṣate / sa ca hetupratyayamapekṣate / evaṃ pratītyasamutpattipratyayānto'nyamupaśliṣyate śleṣmāṇāṃ ca bhūtābhiniṣpattimahābhūtāṃ janayate / te ca mahābhūtā skandhāntaramanādigatikāt pratipadyante / prapannāśca gatideśāntaraṃ vistaravibhāgaśo'bhyupapadyante / kālāntaroparodhavilomatājñānavahnimīritā karmoparacitavāsanā aśeṣamapi nirdahante / tridhāyānasamatā niḥprapañcatāṃ samatinirharante / mahāyānadīrghakāloparacitakarma svakaṃ madhyakālapratyekakhaḍgināṃ svayambhu jñānaṃ pravartate / paraghoṣānupravṛttiśravaśrāvakānāṃ hrasvakālācirādhirājyaṃ tenātyapravṛttidharmāntaraṃ buddhireva pravartate bāliśānāṃ vimohitānām / atha ca punarvicitrakarmajanito'yaṃ lokasanniveśadeśaveṣoparataḥ śivaṃ nirjarasampadamaśokavirajakarmalokasiddhimapekṣate / vimalaṃ mārgavinirmuktamaṣṭāṅgopetasuśītalaṃ karma eva kurute karma nānyaṃ karmāpekṣate //

karmākarmavinirmukto niḥprapañcaḥ sa tiṣṭhati /
tridhā yānapravṛttastu nānyaṃ śāntimajāyate // verse 17.1 //
trividhaiva bhavenmantraṃ tridhā karma prakīrttitā /
trividhaḥ phalaniṣpattistrividhaiva vicāraṇā // verse 17.2 //
viparītaṃ tridhā karma trividhaiva pradṛśyate /
kuśalaṃ tat trividhaṃ proktaṃ punastantre pradṛśyate // verse 17.3 //
punareva vidhaṃ gotraṃ mantrāṇāmāspadaṃ śāntam /
śāntaṃ nirvāṇagotraṃ tu buddhānāṃ śuddhamānasām // verse 17.4 //
(Vaidya 129)
tadeva karma pratyaṃśaṃ mantrāṅge prakīrtitaḥ /
jyotiṣāṅgaṃ tathā loke sidhihetoḥ prakalpitam /
tadeva aṃśaṃ karmaṃ vai pratyayāṃśe pravartate // verse 17.5 //
yathā hi śālī vrīhīṇāmaṅkureṇa vibhāvyate /
tathā hi siddhadravyāṇāṃ lakṣaṇena vibhāvyate // verse 17.6 //
yathā hi śuklo varṇastu vyavahāreṇa prakalpyate /
tathāhi jyotiṣayuktīnāṃ vyavahārthaṃ prakalpyate /
sarvataḥ sarvayuktīnāṃ karma evaṃ praśaṃsitam // verse 17.7 //
na tat karma vinā cihnaiḥ kvacid dehaḥ saṃsthitaḥ /
cihnaiśca caritaiścāpi jātakairgotramāśṛtaiḥ // verse 17.8 //
vividhaiḥ śakunairnityaṃ tat karmaṃ copalabhyate /
na kvacid vigrahī karma antalīno'nyalakṣyate // verse 17.9 //
jvaritaḥ sarvato janturvikāraiścopalakṣyate /
evaṃ dehe samāsṛtya karma dṛśyati dehinām // verse 17.10 //
śubhāśubhaphalācihnajātakāstu prakīrttitāḥ /
vividhā śakunayaḥ sattvā vividhā karmamudbhavā // verse 17.11 //
balakāla tathā yātrā vividhā prāṇināṃ rutā /
śubhāśubhaphalā + + + + + + + + + + + + sadā // verse 17.12 //
siddhyasiddhinimittaṃ tu pratyayārthamavekṣate /
nimittaṃ caritaṃ cihnaṃ pratyayeti prakalpitam // verse 17.13 //
tasmāt sarvaprayatnena pratyayaṃ tu apekṣate /
yajjāpinā satā mantre sidhihetorapekṣayet // verse 17.14 //
karmasvakānyatāni avyaṅgāni lakṣayet /
alakṣitaṃ tu sarvaṃ vai vighrakarmaiḥ sudāruṇaiḥ // verse 17.15 //
tasmāt sarvāṇyetāni aṅgānīti munervacaḥ /
sālendrarājaḥ sarvajño bodhimaṇḍe samāviśet // verse 17.16 //
mantraṃ udīrayāmāsa sarvavighnapranāśanam /
duḥsvapnaṃ durnimitaṃ tu duḥsahaṃ ca vināśanam // verse 17.17 //
tasya bodhigataṃ cittaṃ sarvajñasya mahātmane /
māreṇa duṣṭacittena kṛto vighno mahābhayoḥ // verse 17.18 //
animittaṃ tena dṛṣṭaṃ vai tarormūle mahābhayam /
animittāt tasya jāyante anekākārabhīṣaṇāḥ // verse 17.19 //
tasya puṇyabalādhānā cirakālābhilāṣiṇā /
tena mantravarṇa tasya balāsau bhagnāśau namuciṃstadā // verse 17.20 //
(Vaidya 130)
ṛddhimanto mahāvīryā saṃvṛto'sau mahādyutiḥ /
tasya mantraprabhāvena lipse bodhimuttamām // verse 17.21 //
sa eva vakṣyate mantraḥ durnimittopaghātanam /
duḥsvapnaṃ duḥsahaṃ caivaṃ duṣṭasattvanivāraṇam // verse 17.22 //
śṛṇvantu devasaṅghā vai grahanakṣatrajyotiṣām /
mantrarāṭ bhāṣitaḥ pūrvaṃ śālendreṇa jinena vai // verse 17.23 //
nigrahārthaṃ ca duṣṭānāṃ grahanakṣatratārakām /
bhūtāṃ caiva sarveṣāṃ saumyacittāṃ prabodhanām // verse 17.24 //
śṛṇvantu bhūtagaṇāḥ sarve ye kecit pṛthivīcarāḥ /
apadā bahupadā vāpi dvipadā vāpi catuḥpadā /
sarve saṃkṣepataḥ sattvā ye kecit triṣu sthāvarāḥ // verse 17.25 //

namaḥ samantabuddhānāmapratihataśāsanānām //

om kha kha khāhi khāhi / hum hum / jvala jvala / prajvala prajvala / tiṣṭha tiṣṭha / ṣṇīḥ phaṭ phaṭ svāhā / eṣa buddhāddhyuṣito mantraḥ jvāloṣṇīṣeti prakīrtitaḥ //

yāni karmasahasrāṇi aśīti nava pañca ca /
karoti vividhāṃ karmāṃ sarvamaṅgalasammataḥ /
duḥsvapnān durnimittāṃstu sakṛjjāpena nāśayet // verse 17.26 //
karoti aparāṃ karmāṃ sarvamantreṣu svāminaḥ /
vaśitā sarvasattvānāṃ buddho'yaṃ prabhavo guruḥ // verse 17.27 //
smaraṇādasya mantrasya sarve vighnāḥ praṇaśyire /
devātidevasambuddha ityuktvā munisattamaḥ // verse 17.28 //
muhūrtaṃ tasthure tūṣṇīṃ yāvat kālamudīkṣayet /
tasthure devasaṅghāśca śuddhāvāsoparistadā // verse 17.29 //
sarveṣāṃ devamukhyānāṃ nakṣatragrahatārakām /
samayaṃ jagmu te bhītā uṣṇīṣo mantrabhāṣitāḥ // verse 17.30 //
tulyavīryo mahāvīrya uṣṇīṣākhyo mahāprabhāḥ /
śatapañcacatuṣkāṃ saptāṣṭā navatistathā // verse 17.31 //
dviṣaṣṭi pañcasaptānyā uṣṇīṣendrāḥ prakīrtitāḥ /
etat saṅkhyamasaṅkhyeyā rājāno mūrdhajā śubhā /
teṣa tulyo ayaṃ mantraḥ jinamūrdhajajā iti // verse 17.32 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt pañcadaśamaḥ karmasvakapratyayapaṭalavisaraḥ parisamāpta iti /


__________________________________________________________



(Vaidya 131)
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: