Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 17 - saptadaśaḥ paṭalavisaraḥ

Atha saptadaśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ sarvatathāgatavikurvitaṃ nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya bhagavataḥ śākyamuneḥ ūrṇākośād raśmayo niścarati sma / nīlapītāvadātamāñjiṣṭhasphaṭikavarṇaḥ / sarvaṃ cedaṃ budhakṣetramavabhāsya, sarvalokadhātvantarāṇi cālokayitvā, sarvagrahanakṣatrāṃśca muhūrtamātreṇa jihmīkṛtyākṛṣṭavā / ākṛṣṭā ca svakasvakā sthānāni sanniyojya tat parṣanmaṇḍalaṃ buddhādhiṣṭhānenākṛṣya ca, tatraiva bhagavataḥ śākyamunerūrṇākośāntardhīyate sma / sarvaṃ ca grahanakṣatratārakāḥ jyotiṣoruparudhyamānā ārtā bhītā bhagavantaṃ śākyamuniṃ prajagmuḥ / kṛtāñjalayaśca tasthure prakampayamānā muhurmuhuśca dharaṇitale prapatanamānāḥ //

atha bhagavān śākyamuniḥ sarveṣāṃ grahanakṣatratārakājyotiṣāṇāṃ ca bāliśopajanitabuddhīnāṃ ca dehināmanugrahārthaṃ vācamudīrayate sma / śṛṇvantu bhavanto mārṣāḥ devasaṅghā samānuṣāḥ karma eva sattvānāṃ vibhajate lokavaicitryam / yaśca budhānāṃ bhagavatāṃ vajrakāyaśarīratāmabhiniṣpattiryaśca sasurāsurasya lokasya bhramatsaṃsārāṭavīkāntārapraviṣṭasya lokasya vicitraśarīratāmabhiniṣpattiḥ sarvedaṃ karmajaṃ śubhāśubhaṃ nibandhanam / na tatra kartā kārakaḥ īśvaraḥ pradhāno puruṣā sāṅkhyāpasṛṣṭo pravartate kiñcid varjayitvā tu karmajaṃ sarvakarmapratyayajanito hetumapekṣate / sa ca hetupratyayamapekṣate / evaṃ pratītyasamutpattipratyayānto'nyamupaśliṣyate śleṣmāṇāṃ ca bhūtābhiniṣpattimahābhūtāṃ janayate / te ca mahābhūtā skandhāntaramanādigatikāt pratipadyante / prapannāśca gatideśāntaraṃ vistaravibhāgaśo'bhyupapadyante / kālāntaroparodhavilomatājñānavahnimīritā karmoparacitavāsanā aśeṣamapi nirdahante / tridhāyānasamatā niḥprapañcatāṃ samatinirharante / mahāyānadīrghakāloparacitakarma svakaṃ madhyakālapratyekakhaḍgināṃ svayambhu jñānaṃ pravartate / paraghoṣānupravṛttiśravaśrāvakānāṃ hrasvakālācirādhirājyaṃ tenātyapravṛttidharmāntaraṃ buddhireva pravartate bāliśānāṃ vimohitānām / atha ca punarvicitrakarmajanito'yaṃ lokasanniveśadeśaveṣoparataḥ śivaṃ nirjarasampadamaśokavirajakarmalokasiddhimapekṣate / vimalaṃ mārgavinirmuktamaṣṭāṅgopetasuśītalaṃ karma eva kurute karma nānyaṃ karmāpekṣate //

karmākarmavinirmukto niḥprapañcaḥ sa tiṣṭhati /
tridhā yānapravṛttastu nānyaṃ śāntimajāyate // verse 17.1 //
trividhaiva bhavenmantraṃ tridhā karma prakīrttitā /
trividhaḥ phalaniṣpattistrividhaiva vicāraṇā // verse 17.2 //
viparītaṃ tridhā karma trividhaiva pradṛśyate /
kuśalaṃ tat trividhaṃ proktaṃ punastantre pradṛśyate // verse 17.3 //
punareva vidhaṃ gotraṃ mantrāṇāmāspadaṃ śāntam /
śāntaṃ nirvāṇagotraṃ tu buddhānāṃ śuddhamānasām // verse 17.4 //
(Vaidya 129)
tadeva karma pratyaṃśaṃ mantrāṅge prakīrtitaḥ /
jyotiṣāṅgaṃ tathā loke sidhihetoḥ prakalpitam /
tadeva aṃśaṃ karmaṃ vai pratyayāṃśe pravartate // verse 17.5 //
yathā hi śālī vrīhīṇāmaṅkureṇa vibhāvyate /
tathā hi siddhadravyāṇāṃ lakṣaṇena vibhāvyate // verse 17.6 //
yathā hi śuklo varṇastu vyavahāreṇa prakalpyate /
tathāhi jyotiṣayuktīnāṃ vyavahārthaṃ prakalpyate /
sarvataḥ sarvayuktīnāṃ karma evaṃ praśaṃsitam // verse 17.7 //
na tat karma vinā cihnaiḥ kvacid dehaḥ saṃsthitaḥ /
cihnaiśca caritaiścāpi jātakairgotramāśṛtaiḥ // verse 17.8 //
vividhaiḥ śakunairnityaṃ tat karmaṃ copalabhyate /
na kvacid vigrahī karma antalīno'nyalakṣyate // verse 17.9 //
jvaritaḥ sarvato janturvikāraiścopalakṣyate /
evaṃ dehe samāsṛtya karma dṛśyati dehinām // verse 17.10 //
śubhāśubhaphalācihnajātakāstu prakīrttitāḥ /
vividhā śakunayaḥ sattvā vividhā karmamudbhavā // verse 17.11 //
balakāla tathā yātrā vividhā prāṇināṃ rutā /
śubhāśubhaphalā + + + + + + + + + + + + sadā // verse 17.12 //
siddhyasiddhinimittaṃ tu pratyayārthamavekṣate /
nimittaṃ caritaṃ cihnaṃ pratyayeti prakalpitam // verse 17.13 //
tasmāt sarvaprayatnena pratyayaṃ tu apekṣate /
yajjāpinā satā mantre sidhihetorapekṣayet // verse 17.14 //
karmasvakānyatāni avyaṅgāni lakṣayet /
alakṣitaṃ tu sarvaṃ vai vighrakarmaiḥ sudāruṇaiḥ // verse 17.15 //
tasmāt sarvāṇyetāni aṅgānīti munervacaḥ /
sālendrarājaḥ sarvajño bodhimaṇḍe samāviśet // verse 17.16 //
mantraṃ udīrayāmāsa sarvavighnapranāśanam /
duḥsvapnaṃ durnimitaṃ tu duḥsahaṃ ca vināśanam // verse 17.17 //
tasya bodhigataṃ cittaṃ sarvajñasya mahātmane /
māreṇa duṣṭacittena kṛto vighno mahābhayoḥ // verse 17.18 //
animittaṃ tena dṛṣṭaṃ vai tarormūle mahābhayam /
animittāt tasya jāyante anekākārabhīṣaṇāḥ // verse 17.19 //
tasya puṇyabalādhānā cirakālābhilāṣiṇā /
tena mantravarṇa tasya balāsau bhagnāśau namuciṃstadā // verse 17.20 //
(Vaidya 130)
ṛddhimanto mahāvīryā saṃvṛto'sau mahādyutiḥ /
tasya mantraprabhāvena lipse bodhimuttamām // verse 17.21 //
sa eva vakṣyate mantraḥ durnimittopaghātanam /
duḥsvapnaṃ duḥsahaṃ caivaṃ duṣṭasattvanivāraṇam // verse 17.22 //
śṛṇvantu devasaṅghā vai grahanakṣatrajyotiṣām /
mantrarāṭ bhāṣitaḥ pūrvaṃ śālendreṇa jinena vai // verse 17.23 //
nigrahārthaṃ ca duṣṭānāṃ grahanakṣatratārakām /
bhūtāṃ caiva sarveṣāṃ saumyacittāṃ prabodhanām // verse 17.24 //
śṛṇvantu bhūtagaṇāḥ sarve ye kecit pṛthivīcarāḥ /
apadā bahupadā vāpi dvipadā vāpi catuḥpadā /
sarve saṃkṣepataḥ sattvā ye kecit triṣu sthāvarāḥ // verse 17.25 //

namaḥ samantabuddhānāmapratihataśāsanānām //

om kha kha khāhi khāhi / hum hum / jvala jvala / prajvala prajvala / tiṣṭha tiṣṭha / ṣṇīḥ phaṭ phaṭ svāhā / eṣa buddhāddhyuṣito mantraḥ jvāloṣṇīṣeti prakīrtitaḥ //

yāni karmasahasrāṇi aśīti nava pañca ca /
karoti vividhāṃ karmāṃ sarvamaṅgalasammataḥ /
duḥsvapnān durnimittāṃstu sakṛjjāpena nāśayet // verse 17.26 //
karoti aparāṃ karmāṃ sarvamantreṣu svāminaḥ /
vaśitā sarvasattvānāṃ buddho'yaṃ prabhavo guruḥ // verse 17.27 //
smaraṇādasya mantrasya sarve vighnāḥ praṇaśyire /
devātidevasambuddha ityuktvā munisattamaḥ // verse 17.28 //
muhūrtaṃ tasthure tūṣṇīṃ yāvat kālamudīkṣayet /
tasthure devasaṅghāśca śuddhāvāsoparistadā // verse 17.29 //
sarveṣāṃ devamukhyānāṃ nakṣatragrahatārakām /
samayaṃ jagmu te bhītā uṣṇīṣo mantrabhāṣitāḥ // verse 17.30 //
tulyavīryo mahāvīrya uṣṇīṣākhyo mahāprabhāḥ /
śatapañcacatuṣkāṃ saptāṣṭā navatistathā // verse 17.31 //
dviṣaṣṭi pañcasaptānyā uṣṇīṣendrāḥ prakīrtitāḥ /
etat saṅkhyamasaṅkhyeyā rājāno mūrdhajā śubhā /
teṣa tulyo ayaṃ mantraḥ jinamūrdhajajā iti // verse 17.32 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt pañcadaśamaḥ karmasvakapratyayapaṭalavisaraḥ parisamāpta iti /


__________________________________________________________



(Vaidya 131)
Like what you read? Consider supporting this website: