Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 90 - Rāṣṭrapāla

rāṣṭrapāla iti 90|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ sthūlakoṣṭhakamupaniśritya viharati sthūlakoṣṭhakīye vanaṣaṇḍe| tena khalu samayena sthūlakoṣṭhake kauravyo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣa cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭhakamekaputramiva rājyaṃ pālayati| tasya bhrātṛputro rāṣṭrapālo nāmnā abhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ|| tasya vinayakālamavekṣya bhagavānpūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛtaḥ sthūlakoṣṭhakaṃ piṇḍāya praviṣṭaḥ| dadarśa rāṣṭrapālo buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccāsya bhagavato 'ttike cittaṃ prasannam| sa prasādajāto bhagavataḥ pādayornipatya pravrajyāṃ yācate|| tatastaṃ bhagavānāha| vatsa anujñāto 'si mātāpitṛbhyāmiti|| rāṣṭrapālaḥ kathayati| no bhadatteti|| bhagavānāha| na hi vatsa tathāgatā tathāgataśrāvakā ananujñātaṃ mātāpitṛbhyāṃ pravrājayattyupasaṃpādayatti ceti||

tato rāṣṭrapālo mātāpitroḥ sakāśamupasaṃkrāttaḥ| upasaṃkramya buddhasya varṇaṃ bhāṣate| dṛṣṭo mayā bhagavāñchākyamuniḥ samyaksaṃbuddhaḥ sphītaṃ cakravartirājyamapahāya pravrajitaḥ ṣaṣṭiṃ cāttaḥpurasahasrāṇi muṇḍaḥ saṅghāṭiprāvṛto 'sminneva sthūlakoṣṭhake piṇḍapātamaṭati| tadarhayuvāṃ māmanujñātuṃ yadahaṃ taṃ bhagavattaṃ pravrajitamanupravrajeyamiti|| tato 'sya mātāpitarau nānujānītaḥ||

tatastenaiko bhaktacchedaḥ kṛtaḥ| dvau trayo yāvacchaṅbhaktacchedāḥ kṛtāḥ|| atha rāṣṭrapālasya mātāpitarau yena rāṣṭrapālo gṛhapatistenopasaṃkrāttau| upasaṃkramya rāṣṭrapālaṃ gṛhapatiputramidamavocatām| yatkhalu tāta rāṣṭrapāla jānīyāstvaṃ hi sukumāraḥ sukhaiṣī na tvaṃ jānako duḥkhasya| duṣkaraṃ brahmacaryaṃ duṣkaraṃ prāvivekyaṃ durabhiramamekatvaṃ durabhisaṃbodhānyaraṇyavanaprasthāni prāttāni śayanāsanānyadhyāvastum| ihaiva tvaṃ tāta rāṣṭrapāla niṣadya kāmāṃśca paribhuṅgva dānāni ca dehi puṇyāni ca kuru|| evamukte rāṣṭrapālo gṛhapatiputrastūṣṇīm|

atha rāṣṭrapālasya gṛhapatiputrasya mātāpitarau jñātīnudyojayataḥ| aṅga tāvajjñātayastātaṃ rāṣṭrapālamutthāpayata|| atha rāṣṭrapālasya gṛhapatiputrasya jñātayo yena rāṣṭrapālo gṛhapatiputrastenopasaṃkrāttāḥ| upasaṃkramya rāṣṭrapālaṃ gṛhapatiputramevamavocan| yatkhalu tāta rāṣṭrapāla jānīyāstvaṃ hi sukumāraḥ sukhaiṣī na tvaṃ jānako duḥkhasya| duṣkaraṃ brahmacaryaṃ duṣkaraṃ prāvivekyaṃ durabhiramamekatvaṃ durabhisaṃbodhānyaraṇyavanaprasthāni prāttāni śayanāsanānyadhyāvastum| ihaiva tvaṃ tāta rāṣṭrapāla niṣadya kāmāṃśca paribhuṅnva dānāni ca dehi puṇyāni ca kuru|| evamukte rāṣṭrapālo gṛhapatiputrastūṣṇīm||

atha rāṣṭrapālasya gṛhapatiputrasya mātāpitarau rāṣṭrapālasya gṛhapatiputrasya vayasyakānudyojayataḥ| aṅga tāvatkumārāstātaṃ rāṣṭrapālamutthāpayata|| atha rāṣṭrapālasya gṛhapatiputrasya vayasyakā yena rāṣṭrapālo gṛhapatiputrastenopasaṃkrāttāḥ| upasaṃkramya rāṣṭrapālaṃ gṛhapatiputramidamavocan| yatkhalu saumya rāṣṭrapāla jānīyāstvaṃ hi sukumāraḥ sukhaiṣī na tvaṃ jānako duḥkhasya| duṣkaraṃ brahmacaryaṃ duṣkaraṃ prāvivekyaṃ durabhiramamekatvaṃ durabhisaṃbodhānyaraṇyavanaprasthāni prāttāni śayanāsanānyadhyāvastum| ihaiva tvaṃ saumya rāṣṭrapāla niṣadya kāmāṃśca paribhuṅnva dānāni ca dehi puṇyāni ca kuru|| evamukte rāṣṭrapālo gṛhapatiputrastūṣṇīm||

atha rāṣṭrapālasya gṛhapatiputrasya vayasyakā yana rāṣṭrapālasya gṛhapatiputrasya mātāpitarau tenopasaṃkrāttāḥ| upasaṃkramya rāṣṭrapālasya gṛhapatiputrasya mātāpitarāvidamavocan| amba tātānujānītaṃ saumyaṃ rāṣṭrapālaṃ pravrajituṃ samyageva śraddhayā agārādanagārikāṃ kiṃ mṛtena kariṣyatha| sacettātaḥ pravrajyāyāmabhiraṃsyate jīvattamenaṃ drakṣyadhve sacennābhiramate kānyā putrasya gatiranyatra mātāpitarāveva|| evamāvāṃ kumārakāstātaṃ rāṣṭrapālamanujānīyāvaḥ sacetpravrajyopadarśiṣya * * * * * * * * * * * * * * * * * * * * * * * *

atha rāṣṭrapālo gṛhapatiputro 'nupūrveṇa kāyasya sthāmaṃ ca balaṃ ca saṃjanayya yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavatpādau śirasā vanditvaikātte 'sthāt| ekātte sthito rāṣṭrapālo gṛhapatiputro bhagavattamidamavocat| anujñāto 'smi bhagavanmātāpitṛbhyām| labheyāhaṃ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ careyamahaṃ bhagavato 'ttike brahmacaryam|| labdhavānrāṣṭrapālo putraḥ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam|| sa evaṃ pravrajitaḥ sannidameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtavān| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ| tatra bhagavānbhikṣūnāmantrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ* * * * yaduta rāṣṭrapālo bhikṣuriti||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta rāṣṭrapālena karmāṇi kṛtāni yenāḍhye rājakule pratyājāta iti abhinūpo darśanīyaḥ prāsādikaḥ pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| rāṣṭrapālenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| rāṣṭrapālena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyatīti| bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani videharājaḥ sapari paracakravitrāsito 'ṭavīmanuprāptaḥ| sa madhyāhne tīkṣṇasūryaraśmiparitāpitaḥ sabalaugha itaścāmutaśca paribhramati mārgaṃ ca nāsādayati|| asati ca buddhānāmutpāde pratyekabuddhā loka utpadyate hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya|| yāvadanyataraḥ pratyekabuddhastasminkāttāramārge prativasati| tena kāruṇyamutpādya tasya videharājasya mārgo vyapadiṣṭaḥ pānīyahradaśca darśito yena sa rājā iṣṭena jīvitenācchāditaḥ|| tato rājñā prasādajātena svanagaramānīya traimāsyaṃ sarvopakaraṇairupasthitaḥ| parinirvṛtasya cāsya śarīrastūpaṃ kārayāmāsa praṇidhānaṃ ca kṛtavān| ahamapyevaṃvidhānāṃ guṇānāṃ lābhī syāṃ prativiśiṣṭataraṃ ca śāstāramārāgayeyaṃ virāgayeyamiti||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāyaṃ sa rāṣṭrapālaḥ| aparāṇyapi rāṣṭrapālena karmāṇi kṛtānyupacitāni| asminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| tena khalu samayena vārāṇasyāṃ nagaryā kṛkī rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati| tasya kanīyānputra ṛṣipatanaṃ gataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccāsya bhagavato 'ttike cittamabhiprasannam| prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tato 'sya bhagavatā kāśyapena dharmo deśitaḥ| tena prasādajātena bhagavānkāśyapaḥ saparivāra upasthitaḥ śaraṇagamanaśikṣāpadāni gṛhītāni parinirvṛtasya ca stūpe kanīyāñchatramāropita||

kiṃ manyadhve bhikṣavo yo 'sau rājaputro 'yamevāsau rāṣṭrapālastena kālena tena samayena| aparāṇyapi rāṣṭrapālena karmāṇi kṛtānyupacitāni| bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ mahānagaryāmanyatamo mūliko brāhmaṇaḥ| sa mūlānāmarthe 'nyatamaṃ parvatamabhinūḍhaḥ| tena tatra paryaṭatā vanātte glānaḥ pratyekabuddho dṛṣṭaḥ| tatastena prasādajātena tasyopasthānaṃ kṛtam| yadā glānyādyutthitastadā piṇḍakena pratipādya praṇidhānaṃ kṛtam| ahamapyevaṃvidhānāṃ lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ virāgayeyamiti||

kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena mūliko brāhmaṇo ayamevāsau rāṣṭrapālaḥ| tasya karmaṇo vipākena saṃsāre na kadācidduḥkhamanubhūtavānidānīmapyāḍhye rājakule pratyājāto 'bhinūpo darśanīyaḥ prāsādikaḥ| tenaiva hetunārhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: