Hanuman Nataka (critical study)

by Nurima Yeasmin | 2015 | 41,386 words

This page relates ‘Influence of other Poets upon Shri Damodara Mishra’ of the English study on the Hanuman-nataka written by Shri Damodara Mishra in the 11th century. The Hanumannataka is a Mahanataka—a fourteen-act Sanskrit drama dealing with the story of Rama and Hanumat (Hanuman) and presents the events in the lifes of Rama, Sita, Ravana and Hanuman (the son of Anjana and Vayu—the God of the Winds) based on the Ramayana story.

2. Influence of other Poets upon Śrī Dāmodara Miśra

Śrī Dāmodara Miśra, the author of the Hanumannāṭaka, is found to be influenced much by the writing skill of some noted poets who flourished prior to him.

As the story of the Hanumannāṭaka is taken from the Rāmāyaṇa it may be said that Śrī Dāmodara Miśra is influenced by Vālmīki. In some places he makes certain changes from the original, but in most places the author does not make any change.

In Sanskrit literature, it is observed that many later poets are influenced by Kālidāsa. Śrī Dāmodara Miśra is also influenced by him. In the Hanumannāṭaka we find only one verse from the Abhijñanaśakuntalam.[1] Another verse is quoted from the Raghuvaṃsa of Kālidāsa in the Hanumannāṭaka[2] As one verse of Uttararāmacarita (UC) is quoted in the Hanumannāṭaka, so it may be said that Śrī Dāmodara Miśra is also influenced by the great dramatist Bhavabhūti.[3] Also there are found two verses from Bhavabhūti’s Mahāvīracarita.[4]

Śrī Dāmodara Miśra is also influenced by the dramatist Jayadeva. There are ten verses found in the Hanumannāṭaka taken from Jayadeva’s Prasannarāghava. The verses ādvīpātparato’pyamī[5] bho brahmanbhavata[6], hāraḥ kaṇṭhe[7], svairaṃ kairava[8], mātastātaḥ kva yātaḥ[9], rāme prāpte[10], rāmaramaṇa… …[11], adyaivāsya vibhīṣaṇasya śaraṇāpannasya[12], virama virama[13] and paśyodeti viyogino[14] of the Hanumannāṭaka are taken from the Prasannarāghava.

Śrī Dāmodara Miśra as noticed in the Hanumannāṭaka, is also influenced by Murāri, the author of the drama Anargharāghava (AR). There are found thirty-one verses from the Anargharāghava in the Hanumannāṭaka

There are two verses mentioned in the Hanumannāṭaka taken from the Bhojaprabandha of Vallalasena.[15]

A good number of former poets made impact upon the author of Hanumannāṭaka The dramatist could not resist his temptation to quote some stanzas from the earlier writers. As a result, there arises the scope for criticizing the Hanumannāṭaka as a mere compilation of so many slokas of earlier writers. Perhaps, this was done out of reverence to those great writers, and may it be further that Śrī Dāmodara Miśra found no more suitable lines than those of these writers, befitting the context.

Footnotes and references:

[1]:

grīvābhaṅgābhirāmaṃ muhuranupatati spandane baddhdṛṣṭiḥ paścārdhena praviṣṭaḥ śarapatanabhayād bhūyasā pūrvakāyam/
darbhairdhāvalīḍaiḥ śramavivṛtamukhabhraṅśibhiḥ kīrṇavartmā paśyodvignaplutatvādviyati bahutaraṃ stokamurvyāṃ prayāti // Hanumannāṭaka,IV.3, Abhijñānaśakuntala, I.7

[2]:

ājanma brahmacārī pṛthulabhujaśilāstambhavibhrājamāna jyāghātaśreṇisanjñāntaritavasumatīcakrajaitrapraśastiḥ/
vakṣaḥpīṭhe ghanāstrabraṇakiṇakaṭhine saṅkṣṇubānaḥ pṛṣatkān prāpto rājanyagoṣṭhīvanagajamṛgayākautukī jāmadagnyaḥ// Hanumannāṭaka., I.31, ṚgvedaXI.64

[3]:

cūḍācumbitakaṅkapatramabhitastūṇīdvayaṃ pṛṣṭhato bhasmastokapavitralāñchanamuro dhatte tvacaṃ rauravīm/
maurvyā mekhalayā niyantritamadho vāsaśca māñjiṣṭhakaṃ pāṇau kārmukamakṣasūtravalayaṃ daṇḍo’paraḥ paippalaḥ// Hanumannāṭaka, I.29, UC. IV.20

[4]:

(i) utpattirjamadagnitaḥ bhagavāndevaḥ pinākī guru vīryaṃ yattu na yadgirāmanupathaṃ vyaktaṃ hi tatkarmabhiḥ
tyāgaḥ saptasamudramudritamahīnirvyājadānāvadhiḥ styaṃ brahmataponidherbhagavataḥ kiṃ vā na lokottaram// Hanumannāṭaka.,I.53, Mahāvīra-carita,II.36
(ii) utkṛtyotkṛtya garbhānapi śakalayituṃ kṣatrasantānaroṣā duddāmasyaikaviṅśatyavadhi viśasataḥ sarvato rājavaṃśyān/
pitryam tadraktapūrṇaprativacanamaho mandamandāyamana-krodhāgneḥ sarvato me sa khalu na viditaḥ sarvabhūtaiḥ svabhāvaḥ// Hanumannāṭaka, I.36, Mahāvīra-carita II.48

[5]:

ādvīpātparato’pyamī nṛpatayaḥ sarve samabhyāgatāḥ kanyāyāḥ kaladhautakomalaruceḥ kīrteśca lābhaḥ paraḥ/
nākṛṣṭaṃ na ca taṅkitaṃ na namitaṃ notthāpitaṃ sthānataḥ kenāpīdamaho mahaddhanuridaṃ nirvīramurvītalam// Hanumannāṭaka, I.10, PR.,I.32

[6]:

bho brahmanbhavatā samaṃ na ghaṭate saṅgramavartāpi no sarve hīnabalā vayaṃ balavatāṃ yūyaṃ sthitā mūrdhani/
yasmādekaguṇaṃ śarāsanamidaṃ suvyaktamurvībhujā masmākaṃ bhavato yato navaguṇaṃ yajñopavītaṃ balam// Hanumannāṭaka, I.40, PR., IV.25

[7]:

hāraḥ kaṇṭhe viśatu yadi vā tīkṣṇadhāraḥ kuthāraḥ strīṇāṃ netrāṇyadhivasatu vai kajjalajalaṃ vā/
sampaśyāmo dhruvamapi sukhaṃ pretabharturmukhaṃ vā yadvā tadvā bhavatu na vayaṃ brāhmaṇeṣu pravīrāḥ// Hanumannāṭaka, I.44, PR., IV.23

[8]:

svairaṃ kairavakorakānvidalayan yūnāṃ manaḥ khedaya-nnambhojāni nimīlayanmṛgadṛśāṃ mānaṃ samunmūlayan/
jyotsnāṃ kandalayaṃstamaḥ kavalayannambhodhimudvelayan kokānākulayandiśo dhavalayanninduḥ samujjṛmbhate// Hanumannāṭaka, II.4, PR., VII..60

[9]:

mātastātaḥ kva yātaḥ surapatibhavanaṃ hā kutaḥ putraśokāt ko’sau putraścaturṇāṃ tvamavarajatayā yasya jātaḥ kimasya/
prāpto’sau kānanāntaṃ kimiti nṛpagira kiṃ tathā’sau babhāṣe madvāgbaddhaḥ phalaṃ tekimiha tava dharādhīśatā hā hato’smi// Hanumannāṭaka,III.8, PR., V.18

[10]:

rāme prāpte vanāntaṃ kathamapi bharataścetanāṃ prāpya tātaṃ nītvā devendralokaṃ munijanavacanādūrdvadehakriyābhiḥ/
bhrātuḥ śokājjaṭāvāna jinavṛtatanuḥ pālayāmāsa nandi grāme tiṣṭhannayodhyāṃ raghupatipunarāgāmibhogāya vīraḥ/Hanumannāṭaka,III.11, PR., V.19

[11]:

hā rāma hā ramaṇa hā jagadekavīra hā nātha hā raghupate kimupekṣase mām/
itthaṃ videhatanayāṃ muhurālapantī mādāya rākṣasapatirnabhasā jagāma// Hanumannāṭaka, IV. 14, PR., V.45

[12]:

adyaivāsya vibhiṣaṇasya śaraṇāpannasya mūrdhnā nate rānṛṇyāya dadātyayaṃ raghupatirtaṅkādhipatyaśriyam/
etasyaiva bhujāviha pratibhuvau sugrīvarājyārpaṇe trailokyaprathimānasatyacaritāḥ sarve vayaṃ sākṣiṇah// Hanumannāṭaka, VII.13, PR., VII.12

[13]:

virama virama rakṣaḥ kiṃ vṛthā jalpitena spṛśati nahi madīyaṃ kaṇṭhasīmānamanyaḥ/
raghupatibhujadaṇḍādutpalasyāmakānterdaśamukha bhavadīyo niṣkṛpo vā kṛpāṇaḥ// Hanumannāṭaka, X.16, PR., VI.30

[14]:

paśyodeti viyogino danamapiḥ sṛṅgāravīkṣāmaṇih prauḍānaṅgabhujaṅgamastakamaniścaṇḍīścaḍāmaṇiḥ/
tārāmauktikahāranāyakamaṇiḥ kandarpasīmantinī kāñcāmadyamaṇiścakorapariṣaccintāmaṇiścandramāḥ// Hanumannāṭaka, XIV.63,PR., VII.59

[15]:

iha khalu viṣamaḥ purākṛtānāṃ … tāni luṭhanti gṛdhrapādaiḥ// Hanumannāṭaka, XIV. 49, Bhoja Prabhandha

Like what you read? Consider supporting this website: