Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| ekatriṃśo'dhyāyaḥ ||

athotsavārambhadināt pūrvasminnavame'hani|
ṣaṣṭhe syāttṛtīya pūrvasmin divase'pi || 31.1 ||
rajanyāmeva kurvīta bījāvāpaṃ gurūttamaḥ|
aṅkurārpaṇakārmārthaṃ mṛtsaṃgrahaṇamācaret|| 31.2 ||
mṛtsaṃgrahadine prātaḥ ṛtvigbhiḥ saha deśikaḥ|
(1) mahotsavasya dīkṣārthaṃ snāyādvapanapūrvakam|| 31.3 ||
(1.[ī.a.10] snāyādvapanapūrvaṃ tu bhagavadyāgasiddhaye|)
śuddhavastatrairyajñasūtrairūrdhvapuṇḍrairalaṃkṛtaḥ|
kaṭakāṅgadakeyūrairgandhamālyairalaṃkṛtaḥ|| 31.4 ||
bhagavadgehamāsādya nityapūjāmupakraman|
caṇḍādidvārapālāṃśca bhaktabimbāṃśca vai guruḥ|| 31.5 ||
ālayāśritamūrtīśca (2)sādhakaiḥ pūjayettataḥ|
svarṇādipātre tāmbūlanālikerākṣatādikān|| 31.6 ||
(2.gra. sādhakena ca pūjayet|)
ādāya viṣvaksenasya saṃnidhiṃ prāpya deśikaḥ|
(3)saṃpūjya viṣvaksenaṃ taṃ prārthayenmṛdgrahāya ca|| 31.7 ||
(3.[ī.a.10] viṣvaksenaṃ samabhyarcya yāgavighnapraśāntaye|)
deva sūtravatīnātha sarvadevanamaskṛta|
upakrānto mayā hyadya vāsudevamahotsavaḥ|| 31.8 ||
vanirvighnasiddhaye tasya vāsudevābhyanujñayā|
senādhipa bhavānadya mṛtsaṃgrahaṇakarmaṇi|| 31.9 ||
āgacchatu harerdhāma hnujñārthaṃ jagadguroḥ|
iti vijñāpya senānyaṃ yānamāropya deśikaḥ|| 31.10 ||
sumuhūrte garbhagehaṃ gatvā devasya saṃnidhau|
sthāpayitvā phalādīni namaskṛtya yathāvidhi|| 31.11 ||
tato guruvaraḥ sarvān vaiṣṇavān pāñcarātrikān|
yatīn vedavido viprān jñānino brahmavādinaḥ|| 31.12 ||
mahānto devadevasya samārabdho mahotsavaḥ|
nirvighnena samāptyarthaṃ yāvattīrthāvasānakam|| 31.13 ||
karmakāle mayā yūyaṃ sthitvā yāgamatandritāḥ|
samāpya yajñakāryāṇi prāpyānujñāṃ tato hareḥ|| 31.14 ||
gantumarhasi sarvajñā gṛhṇīta prārthanāṃ mama|
ityabhyarthya tatastebhyaḥ anujñāṃ pratigṛhya ca|| 31.15 ||
(4)tataḥ svadehaśuddhyarthamṛtviksādhakaśuddhaye|
pūjopakaraṇānāṃ ca puṇyāhaṃ vācayedrame|| 31.16 ||
(4.[i.a.10] paścāt svadehaśuddhyarthaṃ puṇyāhaṃ vācayed guruḥ|)
tajjalairātmanaḥ śuddhimanyeṣāmapi (5)kārayet|
svayaṃ dravyāṇi sarvāṇi prokṣayetpūjayeddharim|| 31.17 ||
(5.gra. śodhayet|)
nivedya phalatāmbūlaṃ nīrājanamathācaret|
namaskṛtya tato bhūmau kṛtāñjalipuṭo guruḥ|| 31.18 ||
atṛptāmṛtalokeśa pūrṇakāma ramāpate|
utsavo'yaṃ mayārabdho bāliśena hare tava|| 31.19 ||
tatpūrtaye ramādhyakṣa seneśaṃ saṃdiśa prabho|
ityanujñāṃ hareḥ prāpya seneśaṃ prārthayettataḥ|| 31.20 ||
yajñasaṃrakṣaṇārthāya hariṇā jñāpito bhavān|
mṛtsaṃgrahaṇamārabhya hyutsavāvabhṛthāvadhi|| 31.21 ||
senāpate mayā sārdhaṃ sarvakāryāṇi sādhaya|
āgaccha mṛdamānemutsavāṅkurakarmaṇe|| 31.22 ||
iti saṃprārthya vighneśaṃ mālāṃ bhagavato guruḥ|
viṣvaksenasya śirasi pādukāmapi dhārayet|| 31.23 ||
sarvopakaraṇaiḥ sārdhaṃ sarvavāditraniḥsvanaiḥ|
ṛgādivedaghoṣaiśca prācīṃ somasya diśam|| 31.24 ||
viṣvaksenaṃ prāpayitvā prapāyāṃ tatra vai rame|
puṇyāhavāriṇā prokṣya sthāpayetsainyanāyakam|| 31.25 ||
puratastasya vai bhūmāvīśāne nyastamaulikām|
nerṛte nyastapādāntāmūrdhvavaktrāṃ kṛtāñjalim|| 31.26 ||
evaṃ vilikhya vasudhāṃ dhānyapīṭhaṃ tato guruḥ|
śiraḥ pradeśe tasyāstu dakṣiṇe prakalpayet|| 31.27 ||
śuddhaṃ khanitraṃ tasmiṃstu darbhādyaiḥ samalaṃkṛtam|
sthāpayitvā paristīrya dhānyapīṭhaṃ bhuvaṃ tathā|| 31.28 ||
vastrādibhiralaṃkṛtya bhūṣaṇaiścāpi bhūṣayet|
saptadarbhakṛtaṃ kūrcaṃ tālamānasamanvitam|| 31.29 ||
dharāyā hṛdi vinyasya khanitre'pi ca kūrcakam|
puṇyāhavāriṇā prokṣya bhūmirbhūmnoti mantrataḥ|| 31.30 ||
abhintrya tatastasyāḥ khanitrasya ca vai guruḥ|
pīṭhaṃ prakalpayeddevi prārthayettatra vai dharām|| 31.31 ||
vāsudevapriye devi tanmahotsavasiddhaye|
mṛtsnāyāṃ saṃnidhatsvātra tadutsavahite śubhe|| 31.32 ||
ityāvāhyārghyapādyādyairabhyarcya tadanantaram|
kroḍāvatārabhūmyāptahiraṇyākṣavadhodyata|| 31.33 ||
utsavārthaṃ bhagavato mṛtsaṃgrahaṇakarmaṇi|
saṃnidhatsvācirāddeva lokānāṃ kṣemahetave|| 31.34 ||
ityāvāhyārghyapādyādyairarcayet kroḍarūpiṇam|
māṣāpūpaṃ nivedyātha tayornīrājanaṃ caret|| 31.35 ||
guruḥ khanitramādāya gāyatrīṃ kroḍarūpiṇaḥ|
uccaran vasudhāyāstu mukhabāhustanāṅghriṣu|| 31.36 ||
khanitrānmṛdamādāya gāyatryā viṣṇupūrvayā|
(6)lohaje vetraje vātha nikṣipet tāṃ mṛdaṃ rame|| 31.37 ||
(6.[ī.a.10] lohaje bhājane mṛsnāṃ vetraje yathāruci|)
vālukāṃ gokarīṣaṃ ca tasmāt saṃpādayeda(7)guruḥ|
pātratrayaṃ nūtanena vastreṇa pidadhāt pṛthak|| 31.38 ||
(7.gra. rame|)
(8)syandane gajaskandhe paricārakamūrdhani|
nidhāya sa ca vādyānāṃ vedānāṃ dhvanibhiryutaḥ|| 31.39 ||
([ī.a.10] yānādike samāropya yadvā dīkṣitamūrdhani|)
(9)dhāma pradakṣiṇīkṛtya nayenmaṇḍapamabjaje|
tāṃ mṛdaṃ maṇḍape nyasya vīthīḥ sarvāḥ parikriyāt|| 31.40 ||
(9.gatvā pradakṣiṇaṃ grāmaṃ praviśenmaṇḍapaṃ tataḥ|)
niyojayet karmakārān śuddhīkartuṃ ca vīthikāḥ|
te nu nimnonnatāḥ padyāḥ samīkṛtya ca pāṃsubhiḥ|| 31.41 ||
śodhayedgomayāmbhobhirgandhayed gandhavāriṇā|
candanāgarudhūpaiśca dhūpayet sarvavīthikāḥ|| 31.42 ||
prapāyāṃ sarvato bhadre vitānādyairalaṃkriyāt|
vividhaiścitritairvastrairmālābhiścāpi vandanaiḥ|| 31.43 ||
dīpastambhān sadīpāṃśca sarvataḥ sthāpayettataḥ|
śobhārthaṃ sarvavīthīṣu pārśvayorubhayorapi|| 31.44 ||
pātreṣu pālikāḥ(:)sthāpyāḥ pratistambhaṃ ca vai rame|
rambhāstambhān phalairyuktān vastramālyaiśca veṣṭitān|| 31.45 ||
nālikerāṇi pūgīni phalāni panasānyapi|
lambayenmaṇḍapasyotdhve pānīyāni ca dāpayet|| 31.46 ||
vīthikāsu ca sarvāsu tathā sadmasu sarvataḥ|
gopurāṇāṃ ca kumbheṣu maṇḍapeṣu patākikāḥ|| 31.47 ||
bandhayeccitravarṇāśca pakṣirājavicitritāḥ|
deśāddeśādāgatānāṃ madbhaktānāṃ varānane|| 31.48 ||
tṛtīyāvaraṇe vāpi caturthāvaraṇe'pi |
śayanārthaṃ bhojanāya pānīyārthaṃ sukhārthakam|| 31.49 ||
pacanārthaṃ ca vividhāḥ śālāḥ syuḥ sumanoharāḥ|
vaidyaśālāśca kartavyāḥ samarthaiḥ sacikitsakaiḥ|| 31.50 ||
yajamānaḥ pratidinaṃ paśyan sarvāṃśca toṣayet|
prathamāvaraṇe vāpi dvitīyāvaraṇe'pi || 31.51 ||
vistāraṃ tu dvādaśabhirāyāmaṃ daśabhiḥ karaiḥ|
saptabhirvā pālikānāṃ maṇḍapaṃ parikalpayet|| 31.52 ||
caturdikṣu caturdvāraṃ gavākṣaiḥ samalaṃkṛtam|
tanmadhye pālikādīnāṃ sthāpane vīthivarjitā|| 31.53 ||
hastonnatā vedibhūmiḥ śodhayetpuṇyavāriṇā|
pañcagavyaiśca tadanu sudhācūrṇairalaṃkriyāt|| 31.54 ||
vedikāsu ca sarvāsu vrīhibhiḥ sthaṇḍilāni ca|
padmāni vilikhetteṣu mantroccāraṇapūrvakam|| 31.55 ||
pālikā ghaṭikāścaiva śarāvāḥ sthāpayet guruḥ|
pratīcyāṃ somakumbhaṃ ca karakaṃ cāpi vai rame|| 31.56 ||
somakumbhasya paritaḥ upakumbhāṣṭakaṃ nyaset|
dvāratoraṇakumbhādīnarghyādyaiḥ pūjayet purā|| 31.57 ||
pālikādiṣu sarvāsu somakumbhe tathaiva ca|
upakumbheṣu padmānaṃ pīṭhamākalpya cākṣataiḥ|| 31.58 ||
saṃkarṣaṇāṃśajaṃ viṣṇuṃ pūjayet pālikāsu (10)vai|
aniruddhāṃśasaṃbhūtaṃ brahmāṇaṃ ghaṭikāsu ca|| 31.59 ||
(10.gra. ca|)
pradyumnāṃśajaṃ śarvaṃ śarāveṣu ca vai smaret|
pradyumnāṃśātsamudbhūtaṃ somakumbhe niśākaram|| 31.60 ||
indrādīnupakumbheṣu pūjayet kamalāsane|
eteṣāṃ rakṣaṇārthāya karake ca sudarśanam|| 31.61 ||
nīvāridiṣu dhānyeṣu keśavādīn samarcayet|
sarvārthapālikānāṃ tu kramāt (11)ṣoḍa(śa)ke guruḥ|| 31.62 ||
(11.gra. ṣoḍaśake)
vāsudevādi caturo dāśa dvau keśavādikān|
viṣṇvādīnaṣṭake devi janārdanapurogamān|| 31.63 ||
pūjanaṃ caturṣu proktaṃ pāyasānnaṃ nivedayet|
pratyekaṃ navavastreṇa pidhāya ca gurūttamaḥ|| 31.64 ||
ghaṭikānāṃ pūrvabhāge kuṇḍe sthaṇḍile'pi |
pīṭhamākalpya (12)pādyāntaṃ lakṣmīśaṃ tatra pūjayet|| 31.65 ||
(12.gra. padmāntaṃ)
bhagavan puṇḍarīkākṣa yātrotsavanimittataḥ|
dhvajārthāṅkurasiddhyarthamagnimutpādayāmi bhoḥ|| 31.66 ||
iti vijñāpya tatrāgnimutpādya juhuyāttataḥ|
bhagavantaṃ tataḥ somaṃ hutvā deśikasattamaḥ|| 31.67 ||
bījāvāpaṃ tataḥ kuryāt saṃpātājyaṃ ca nikṣipet|
utsavārthaṃ yāgagehaṃ dvitīyāvaraṇādiṣu|| 31.68 ||
avakāśo yatra syāttatra sthānaṃ prakalpayet|
tanmaṇḍapasya vistāramāyāmaṃ vedikalpanam|| 31.69 ||
kuṇḍāni śṛṇu mānena vadāmi kamalekṣaṇe|
caturdaśakarairmānairvistārāyāmasaṃmitām|| 31.70 ||
pañcahastasamāṃ vediṃ hastocchrāyāṃ tu madhyataḥ|
kuryāt samekhalāṃ tasyāḥ paritaḥ kuṇḍakalpanam|| 31.71 ||
caturaśraṃ pauruhūtyāṃ dakṣiṇasyāṃ dhanu rame|
cakrakuṇḍaṃ tu vāruṇyāṃ cāndramasyāṃ trikoṇakam|| 31.72 ||
itthaṃ (13)kuṇḍāni śilpajñaiḥ kalpayitvā tataḥ param|
yāgopakaraṇārthaṃ ca hastadvayasamāyatām|| 31.73 ||
(13.gra. kuṇḍān lakṣaṇoktān)
vediṃ prakalpayed dhīmān vahnikoṇe'tha nairṛte|
yāgabimbasthāpanāya vāyavye maṇḍalāya ca|| 31.74 ||
īśakoṇe pālikādisthāpane kalpayecca tām|
ekakuṇḍavidhāne tu vedyāḥ prācīnabhūtale|| 31.75 ||
caturaśraṃ bhavet kuṇḍaṃ pātravediṃ tu dakṣiṇe|
pratīcyāṃ makhabimbasya kauberyāṃ maṇḍalasya ca|| 31.76 ||
aiśānyāṃ pālikārthāya kalpayed vedikāṃ guruḥ|
śilādimaṇḍape devi yadi kuṇḍāni kalpayet|| 31.77 ||
yathāyogaṃ prakurvīta nimnamantastu tatra vai|
evaṃ vedīśca kuṇḍāni śāstroktenaiva vartmanā|| 31.78 ||
tato devālayaṃ sarvaṃ salilaiḥ śodhayet purā|
sudhālepadhvajocchrāyāṃstoraṇān darbhamālikāḥ|| 31.79 ||
kuryāt sarvatra satkārān kadalīstambhasaṃyutān|
alaṃkṛtāsu vīthīṣu prasāde ca tathā kṛte|| 31.80 ||
tato yātropakaraṇairyānamāropya senapam|
vāditravedaghoṣaiśca prādakṣiṇyena vai guruḥ|| 31.81 ||
vīthīḥ pradarśayettasmai prāsādaṃ cāpi sarvataḥ|
arghyādibhistato'bhyarcya ninayettasya taṃ gṛham|| 31.82 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ (14)mahotsave karmaṇi ekatriṃśo'dhyāyaḥ ||
(14.mahotsave dvātriṃśo'dhyāyaḥ iti gra. pustake|)

Like what you read? Consider supporting this website: