Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| dvātriṃśo'dhyāyaḥ ||

tataḥ parasmin divase nityakarma samāpya ca|
ṛtvigbhiḥ sādhakācāryairbodhakaiśca samanvitaḥ|| 32.1 ||
praviśedālayaṃ śrīmaddevaṃ saṃpūjayettataḥ|
garutntaṃ senapaṃ ca dvāḥsthānapyālayāśritān|| 32.2 ||
pālikādvārapūjāṃ ca pālikādisamarcanam|
ṛtvigbhiḥ sādhayet sarvaṃ tato gururatandritaḥ|| 32.3 ||
dukūlaṃ paṭṭajaṃ vāpi kārpāsajamathāpi |
dhvajārohāya sudṛḍhaṃ snigdhaṃ lakṣaṇasaṃyutam|| 32.4 ||
nīlaromādirahitaṃ śvetaṃ vastramathāpi |
(1)āyataṃ pañcadaśabhirdaśabhiḥ saptamistu || 32.5 ||
(1.. āyataṃ daśabhirahastaiḥ)(1.[ī.a.10] āyataṃ navabhirhastaiḥ saptabhiḥ pañcabhistu |)
(2)mūlaberasamaṃ vāpi garbhadvārāyataṃ tu |
(3)vistāraṃ pañcabhirhastaistribhirvāpi varānane|| 32.6 ||
(2.. mūlaberasamāyāmaṃ dvārāyāmamathāpi |)(2.[ī.a.10] mūlaberasamāyāmaṃ dvārāyāmamathāpi |)
(3.. vistīrṇaṃ pañcabhirdṛḍhaṃ)
pakṣirāṭ-lekhayogyasya paṭasya parimāṇakam|
ādāya pūrvaṃ tanmadhyāccandanakṣodavāriṇā|| 32.7 ||
sūtreṇa madhyarekhāyāḥ koṇātkoṇaṃ ca madhyame|
āsphālayenmadhyadeśādyāvanmastakapādayoḥ|| 32.8 ||
pakṣayoravaśiṣṭaṃ yat parihāryaṃ tu śilpinā|
garuḍaṃ gamanodyaktaṃ hemāṅgaṃ kuṭilekṣaṇam|| 32.9 ||
nīlanāsāgrasaṃyuktaṃ sarvāvayavasundaram|
baddhāñjalipuṭaṃ saumyaṃ śaṅkhacakradharaṃ vibhum|| 32.10 ||
(4)lalāṭe nyastatilakaṃ pakṣavikṣapaṇānvitam|
sarvābharaṇasaṃyuktaṃ śvetavarṇaṃ caturbhujam|| 32.11 ||
(4. . lalāṭe racitālakam)
karaṇḍikāmakuṭinaṃ śvetavastropaśobhitam|
ākuñcitaṃ savyapādamaparaṃ pṛṣṭhataḥ sthitam|| 32.12 ||
maulau mālāyitaṃ nāgaṃ śaṅkhaṃ tu tuhinaprabham|
padmaṃ ca dakṣiṇe karṇe śoṇābhaṃ kuṇḍalākṛtim|| 32.13 ||
mahāpadmaṃ piṅgalābhaṃ vāmakarṇasya kuṇḍalam|
meghābhaṃ gulikaṃ kaṇṭhe kaṇṭhābharaṇarūpiṇam|| 32.14 ||
(5)raktābhaṃ vāsukaṃ bhīmaṃ brahmasūtropaśobhitam|
(6)kārkoṭakaṃ dhūmranibhaṃ hārarūpiṇamabjaje|| 32.15 ||
(5.. ananto kaṭako yajñasūtraṃ tu vāsukiḥ|)
(6.. urasi nyastakārkoṭaṃ kaṭisūtritatakṣakam|)
takṣakaṃ pītavarṇābhaṃ kaṭisūtropaśobhitam|
anantaṃ (7)kṣaumasadṛśaṃ kaṭakaṃ dakṣiṇe kare|| 32.16 ||
(7.gra. kṣomavarṇābhaṃ)
vāme kare mahāśvetaṃ vilikhet kaṭakāyitam|
(8)paritaḥ śaṅkhacakraṃ ca gadākhaḍgau tathā dhanuḥ|| 32.17 ||
(8.[ī.a.10] cakraṃ khaḍgaṃ śaraṃ caiva śaṃkhaṃ śārṅgagadāṃ tathā| paṭordhve hyubhaye pāśrve)
(9)tārkṣyasya sirasi chatraṃ pārśvayoścāmarāvapi|
(10)dīpastambhau pādapārśve pālikāḥ sāṅkurāstathā|| 32.18 ||
(9.. upariṣṭācca karttavyaṃ pārśvayoścāmaradvayam|)
(10.[ī.a.10] dīpau suśobhanau kuryātpālikānāṃ tu pārśvayoḥ|)
(11)evaṃ likhet pañcavarṇairdeśikaḥ śilpino'pi |
śilpinaṃ toṣa(12)yettasmāt paṭamādāya deśikaḥ|| 32.19 ||
(11.[ī.a.10] pañcavarṇairlikhadevaṃ pañcāyudhaṃ tathā|)
(12.gra. toṣayitvātha)
śibikāyāṃ samāropya vādyaghoṣapuraḥsaram|
(13)dhāma pradakṣiṇīkṛtya pratiṣṭhāmaṇḍapaṃ nayet|| 32.20 ||
(13.. prādakṣiṇyena dhāmādīnnītvā tūryanināditam|)
vāstuśāntiṃ tataḥ kuryāt grāmādīnāṃ viśuddhaye|
dhānyādikalpite pīṭhe paṭaṃ tatra prasārayet|| 32.21 ||
paṭaṃ puṇyāhasalilaiḥ prokṣayenmaṇḍapādikān‌|
dvārādi(14)devān saṃpūjya kuṇḍe sthaṇḍile'pi || 32.22 ||
(14.gra. sarvadoṣasya śāntaye|)
bhadrāsanaṃ kalpayitvā lakṣmīnārāyaṇaṃ vibhum|
saṃpūjya vidhivaddevaṃ prārthajjalajodbhave|| 32.23 ||
lakṣmīpate jagannātha mahotsavasamṛddhaye|
dhvajārohaṇakāryāya paṭe'smin pañcavarṇakaiḥ|| 32.24 ||
likhitaṃ garuḍaṃ deva (15)sarvadoṣapraśāntaye|
śīlatābhyāṃ (16)ca netrābhyāṃ paśya tvaṃ parameśvara|| 32.25 ||
(15.gra. devatāḥ pūjya)
(16.[ī.a.10] samālokya netrābhyāṃ śītalābhyāṃ paṭasthitam|)
tārkṣyapratiṣṭhākarmāṅgamagni (18)mutpādayāmi bhoḥ|
iti vijñāpya vai kuṇḍaṃ tayoḥ saṅgaṃ vicintayet|| 32.26 ||
(18.gra. mutpādaya prabho)
tajjātaṃ vaiṣṇavāgniṃ taṃ dhyāyeddeśikasattamaḥ|
vāsudevājñāpya vai guṇḍaṃ tayoḥ saṅgaṃ vicintayet|| 32.27 ||
tārkṣyasya kautukaṃ caiva chāyāyāmadhivāsanam|
(19)pañcabhiḥ kalaśaiścaiva snapanaṃ darpaṇe bhavet|| 32.28 ||
(19.. kumbhaiḥ ṣoḍaśabhiḥ chāyāsnapanaṃ darpaṇe bhavet|)
tārkṣyasya pannagānāṃ ca nayanonmīlanaṃ caret|
dhānyādīn darśayitvātha śayyāyāṃ śāyayet paṭam|| 32.29 ||
svadehe tārkṣyamantreṇa nyāsaṃ kuryādvicakṣaṇaḥ|
kṣipedaṣṭottaraśataṃ praṇavādyantasaṃyutam|| 32.30 ||
japtvā gandhajalaiḥ pañca kalaśān pūrayedrame|
dānyapīṭhe sthāpayitvā svalaṃkṛtya yathāvidhi|| 32.31 ||
pīṭhamākalpya kumbheṣu vihagāṃsteṣu pūjayet|
puṣpāñjalidharo bhūtvā prārthayedvihagādhipam|| 32.32 ||
vāsudevātsamutpanna pakṣīndra kanakaprabha|
utsavārthaṃ bhagavataḥ kumbhe'smin saṃnidhiṃ kuru|| 32.33 ||
iti saṃprārthya hṛdayāt kumbhe tārkṣyaṃ vicintayet|
āvāhanādiṣaṇamudrāṃ pradarśyārdhyādibhiryajet|| 32.34 ||
vāsudevāṃśasaṃbhūta satsamūrte taṭitprabha|
apamṛtyujayāya tvaṃ kumbhe'smin saṃnidhiṃ kuru|| 32.35 ||
saṃkarṣaṇāṃśaja svāmin dvijānāṃ jñānavṛddhaye|
suparṇāgaccha kumbhe'smin saṃnidhiṃ sphaṭikaprabha|| 32.36 ||
pradyumnasyāṃśasaṃbhūta nṛpāṇāṃ balavṛddhaye|
kumbhe'smin kuru sānidhyaṃ garuḍa tvaṃ taṭitprabha|| 32.37 ||
aniruddhāt samutpanna vaiśyānāmarthasiddhaye|
tārkṣya tārānibha svāmin kumbhe'smin saṃnidhiṃ kuru|| 32.38 ||
āgneyādiṣu koṇeṣu kumbheṣvāvāhya yatnataḥ|
āvāhanādiṣaṇmudrāḥ saparyāṃ ca tataścaret|| 32.39 ||
bhojyāsanaṃ tato datvā modakādīn nivedayet|
agniṃ saṃtarpya vidhivat tattvahomaṃ samācaret|| 32.40 ||
saṃpātājyaṃ samādāya paṭe kūrcena vinyaset|
vahnimadhye yogapīṭhaṃ saṃkalpya vidhivad guruḥ|| 32.41 ||
vihagendrasya mantreṇa hṛdayādavatārayet|
āvāhanādiṣaṇmudrāṃ darśayet kamalāsane|| 32.42 ||
mantrāsanādibhojyāntamājyena juhuyāttataḥ|
caruṃ puruṣasūktena juhuyāt ṣoḍaśāhutīḥ|| 32.43 ||
vihagādhipagāyatryā ghṛtenāṣṭottaraṃ śatam|
tatsaṃkhyayā samidbhiśca palāśāśvatthakhādiraiḥ|| 32.44 ||
bilvaiśca juhuyādājyaiḥ punaraṣṭottaraṃ śatam|
saṃpātājyaṃ gṛhītvā tu tārkṣyagāyatriyā tataḥ|| 32.45 ||
nyaset sarveṣu kumbheṣu paṭe ca gurusattamaḥ|
tataḥ pūrṇāhutiṃ hutvā kuṇḍāt viṣṇurathaṃ rame|| 32.46 ||
udvāsya kumbhāttadanu satyādīn visṛjettataḥ|
nyūnādhikyopaśāntyarthaṃ śāntihomaṃ samācaret|| 32.47 ||
kuṇḍādagniṃ samudvāsya śarkarānnaṃ nivedayet|
kumudādibaliṃ dadyāt vainateyasya vai manum|
(20)japan rātriṃ jāgareṇa nayenniyamamāsthitaḥ|| 32.48 ||
(20.. tūryaghoṣairvedaghoṣairjāgareṇa nayonniśam|)
|| iti śrīśrīpraśnasaṃhitāyāṃ[utsavakarmaṇi](21)dvātriṃśo'dhyāyaḥ ||
(21.mahotsave trayastriṃśo'dhyāyaḥ iti gra. pustake|)

Like what you read? Consider supporting this website: