Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

dvitīyo'dhyāyaḥ - 2
śrīruvāca---
asti nirduḥkhaniḥsīmasukhānubhavalakṣaṇaḥ|
paramātmā paraṃ yasya padaṃ paśyanti sūrayaḥ || 1 ||
1. nirduḥkhetyādinā nikhilaheyapratyanīkatvānantakalyāṇaguṇākaratvarūpobhayaliṅgatvaṃ paramātmana uktaṃ bhavati|
kaścitkeṣāṃcidātmā syāttasyānyeṣāṃ ca kaścana|
tasyāpyanya[1] itītthaṃ tu yatraiṣā[2] vyavatiṣṭhate || 2 ||
2. ātmā| niyantetyarthaḥ| eṣeti| vyavastheti śeṣaḥ| vyavatiṣṭhate samāpnoti, sa paramātmeti pūrveṇānvayaḥ|
[1. evam A. ]
[2. eṣaḥ E. I. ]
[3]adhvanāmadhvanaḥ pāraṃ paramātmānamūcire|
ahaṃ nāma smṛto yo'rthaḥ sa ātmā samudīryate || 3 ||
3. adhvanāmiti| traivargikādhvāpekṣayā paramo yo'dhvā mokṣādhvā arcirādiḥ, tasya pāraṃ prāpyamityarthaḥ; "so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam" iti vacanāt| "adhvanāmadhvapate" iti śrutyuddharaṇamatra| ahamiti| yaḥ ahaṃpratyayagocaraḥ sa ātmetyarthaḥ|
[3. adhvānam A. B. C. ]
anavacchinnarūpo'haṃ paramātmeti śabdyate[4]|
kroḍīkṛtamidaṃ sarvaṃ cetanācetanātmakam || 4 ||
4. anavacchinneti| vastvādyaparicchedena yo'haṃśabdāparyavasānavṛttyā pratīyate sa paramātmetyarthaḥ|
[4. śasyate B. C. ]
yena so'haṃsmṛto bhāvaḥ paramātmā sanātanaḥ|
sa vāsudevo bhagavān kṣetrajñaḥ paramo mataḥ || 5 ||
5. - - - - - - - - - - - -
viṣṇurnārāyaṇo viśvo viśvarūpa itīryate|
ahaṃtayā samākrāntaṃ yasya [5]viśvamidaṃ jagat || 6 ||
6. āha ca śakro'nyatra---"tvayaitadviṣṇunā cāmba jagadvyāptaṃ carācaram" iti|
[5. sarvaṃ B. E. ]
[6]vastvavastu ca tannāsti yannākrāntamahaṃtayā|
[7]idaṃtayā yadālīḍhamākrāntaṃ tadahaṃtayā || 7 ||
7. idaṃtayeti| idaṃśabdārthatayā pratītaṃ sarvaṃ jagadityarthaḥ|
[6. vastutastu A. B. C. ]
[7. A. B. C. D. omit this line. ]
[8]sarvataḥ śānta evāsau nirvikāraḥ sanātanaḥ|
ananto deśakālādiparicchedavivarjitaḥ || 8 ||
8. - - - - - - - - - - -
[8. sarvaḥ śāntaḥ sa B. ]
mahāvibhūtirityukto vyāptiḥ mahatī yataḥ|
tadbrahma paramaṃ dhāma nirālambanabhāvanam[9] || 9 ||
9. - - - - - - - - - - - - - -
[9. nirālambamabhāvanam I. ]
nistaraṅgāmṛtāmbhodhikalpaṃ ṣāḍguṇyamujjvalam|
ekaṃ taccidghanaṃ śāntamudayāstamayojjhitam || 10 ||
10. nistaraṅgetyādinā bhagavataḥ śāntoditāvasthocyate| tadevāha---śāntamiti|
apṛthagbhūtaśaktitvād brahmādvaitaṃ taducyate|
tasya paramā śaktirjyotsneva himadīdhiteḥ || 11 ||
11. brahmādvaitamiti| svāpṛthaksiddhaśaktyahaṃtāviśiṣṭatvāt tadviśiṣṭaṃ brahmaikameva tattvamityarthaḥ| svasvarūpasya tadapṛthaksiddhatvameva dṛṣṭāntamukhenāha---jyosneti|
sarvāvasthāgatā devī svātmabhūtānapāyinī|
ahaṃtā brahmaṇastasya sāhamasmi sanātanī || 12 ||
12. sarvāvasthāgatānapāyinītyanena "rāghavatve'bhavatsītā rukmiṇī kṛṣṇajanmani| anyeṣu cāvatāreṣu viṣṇoreṣānapāyinī" iti maharṣivacanaṃ smāryate|
ātmā sa sarvabhūtānāmahaṃbhūto hariḥ smṛtaḥ|
ahaṃtā sarvabhūtānāmahamasmi sanātanī || 13 ||
13. - - - - - - - - - - -
yena bhāvena bhavati vāsudevaḥ sanātanaḥ|
bhavatastasya devasya [10]sa bhāvo'hamitīritā || 14 ||
14. - - - - - - - - - - - - - - -
[10. sahāyo B. C. ]
bhavadbhāvātmakaṃ brahma tatastacchāśvataṃ padam|
bhavannārāyaṇo devo bhāvo lakṣmīrahaṃ parā || 15 ||
15. - - - - - - - - - - - -
lakṣmīnārāyaṇākhyātamato[11] brahma sanātanam|
ahaṃ tayā samākrānto hyahamarthaḥ prasidhyati || 16 ||
16. śrīviśiṣṭameva paraṃ brahma| na tu niḥśrīkamityarthaḥ| lakṣmīnārāyaṇayorubhayorātmahaviḥśeṣitve'pi āgnāvaiṣṇavādiṣviva viśiṣṭasyaive ddeśyatvāt tasya caikatvāt na śeṣidvitvaprasaktiriti bhāvaḥ|
[11. ṇākhyaṃ tat E. I. ]
ahamarthasamutthā ca sāhaṃtā parikīrtitā|
anyonyenāvinābhāvādanyonyena samanvayāt || 17 ||
17. - - - - - - - - - - - - -
tādātmyaṃ viddhi saṃbandhaṃ mama nāthasya cobhayoḥ|
ahaṃtayā vināhaṃ hi nirupākhyo na sidhyati || 18 ||
18. nirupākhyo nirviśeṣaḥ| loke sarvamapi vastu idamitthamiti prakāraviśeṣapuraskāreṇaiva sidhyati; na tu nirviśeṣaṇiti bhāvaḥ|
ahamarthaṃ vināhaṃtā nirādhārā na sidhyati|
bhavadbhāvātmakaṃ rūpaṃ samastavyastagocaram || 19 ||
19. - - - - - - - - - - - - -
parokṣamaparokṣaṃ ca jagati pravicintyate[12]|
nirunmeṣe nirunmeṣā sāhaṃtā parameśvarī || 20 ||
20. - - - - - - - - - - - -
[12. vibhāvyate E; vibhajyate I. ]
kroḍīkṛtyākhilaṃ [13]sarvaṃ brahmaṇi vyavatiṣṭhate|
unmeṣastasya yo nāma yathā candrodaye'mbudheḥ || 21 ||
21. - - - - - - - - - - - - - -
[13. viśvaṃ B. ]
ahaṃ nārāyaṇī śaktiḥ sisṛkṣālakṣaṇā tadā|
nimeṣastasya yo nāma saṃhṛtau paramātmanaḥ || 22 ||
22. devyāḥ śaktirūpatvaṃ pūrvamuktam| adhunā tadbheda ucyate---sisṛkṣāśaktiḥ suṣupsāśaktiśceti| prathamayā sṛṣṭiḥ, dvitīyayā saṃhāraśca jāyate| tatra nityavibhūtiviṣaye prathamāyā eva pravṛttiḥ| dvitīyāyāstu līlāvibhūtāvevopayogaḥ|
ahaṃ nārāyaṇī śaktiḥ suṣupsālakṣaṇā hi |
[14]sisṛkṣāyā mamodyantyā devāllakṣmīpateḥ svayam || 23 ||
23. - - - - - - - - - - - - - - - -
[14. sisṛkṣāyāṃ mamodyantyāṃ E. ]
avyāhatamasaṃkocamaiśvaryaṃ pravijṛmbhate|
jñānaṃ tatparamaṃ brahma [15]sarvadarśi nirāmayam || 24 ||
24. jñānādiṣu ṣaṭsu guṇeṣu jñānaṃ tatsvarūpanirūpakadharmaḥ| anye guṇāstu nirūpitasvarūpaviśeṣaṇabhūtā iti vivekaḥ| tadeva vakṣyatyuttaratra `śeṣamaiśvaryavīryādi jñānadharmaḥ' iti| jñānākhyasya svarūpasya dharma ityarthaḥ|
[15. sarvādeśi B. ]
jñānātmikā tathāhaṃtā sarvajñā sarvadarśinī|
jñānātmakaṃ paraṃ rūpaṃ brahmaṇo mama cobhayoḥ || 25 ||
25. - - - - - - - - - - - - -
śeṣamaiśvaryavīryādi jñānadharmaḥ sanātanaḥ|
ahamityāntaraṃ rūpaṃ jñānarūpamudīryate[16] || 26 ||
26. - - - - - - - - - - - - -
[16. mitīryate E. ]
prakāśakādikaṃ rūpaṃ sphaṭikādisalakṣaṇam|
[17]atastu jñānarūpatvaṃ mama nārāyaṇasya ca || 27 ||
27. - - - - - - - - - - - - - - -
[17. atastat I. ]
avyāhatiryadudyatyāstadaiśvaryaṃ paraṃ mama|
iccheti socyate tattattattvaśāsreṣu paṇḍitaiḥ || 28 ||
28. iccheti| sisṛkṣāśakteraiśvaryarūpatvaṃ pūrvaṃ caturviṃśe śloke varṇitamatra smartavyam| sisṛkṣā hi sraṣṭumicchā|
jagatprakṛtibhāvo me yaḥ śaktiritīryate|
sṛjantyā yacchramābhāvo mama tadbalamiṣyate || 29 ||
29. devyā jagatprakṛtibhāvo na svarūpataḥ, tathātve vikāritvaprasaṅgāt| kiṃtu svaprakārabhūtacidacidātmaneti draṣṭavyam| eṣaiva hi brahmaṇo jagatprakṛtitve gatiḥ|
bharaṇaṃ yacca kāryasya balaṃ tacca pracakṣate|
[18]śaktyaṃśakena tatprāhurbharaṇaṃ tattvakovidāḥ || 30 ||
  30. - - - - - - - - - - - - - -
[18. śakyaṃ śaktena ca A. C. G. ]
vikāraviraho vīryaṃ prakṛtitve'pi me sadā|
svabhāvaṃ hi jahātyāśu payo dadhisamudbhave || 31 ||
31. vikāravirahitvaṃ, pūrvoktarītyā prakārāṃśe piraṇāmaḥ na tu prakāryaṃśa iti svīkārāt| prakāribhūte svarūpa eva pariṇāmamaṅgīkṛtya aghaṭitaghaṭanāsāmarthyāt vikārābhāvanirvāhastu na yuktisahaḥ| atha eva "māyāṃ tu prakṛtiṃ vidyāt" ityatreśvaropādhibhūtamāyāyāṃ prakṛtitvamartha iti keṣāṃcidabhyupagamaḥ|
jagadbhāve'pi nāsti [19]vikṛtirmama nityadā|
vikāraviraho vīryamatastattvavidāṃ matam || 32 ||
32. - - - - - - - - - - - - -
[19. prakṛtiḥ I. ]
vikramaḥ kathito vīryamaiśvaryāṃśaḥ sa tu smṛtaḥ|
sahakāryanapekṣā me sarvakāryavidhau hi || 33 ||
33. - - - - - - - - - - - -
tejaḥ ṣaṣṭhaṃ guṇaṃ prāhustamimaṃ tattvavedinaḥ|
parābhibhavasāmarthyaṃ tejaḥ kecitpracakṣate || 34 ||
34. - - - - - - - - - - - -
aiśvarye yojayantyeke tattejastattvakovidāḥ|
iti pañca guṇā ete jñānasya [20]srutayo'mahāḥ || 35 ||
35. - - - - - - - - - - - - - - -
[20. sphūrtayaḥ E. I. ]
jñānādyāḥ ṣaḍguṇā ete ṣāḍguṇyaṃ mama tadvapuḥ|
udyatītthaṃ sisṛkṣāyā mamāyutatamī kalā || 36 ||
36. udyatīti| udayaṃ prāptetyarthaḥ|
śuddhāśuddhātmako vargastayā kroḍīkṛto'khilaḥ|
tatra śuddhamayaṃ mārgaṃ vyākhyāsyāmi sureśvara || 37 ||
37. śuddha sṛṣṭiḥ, aśuddhasṛṣṭiśceti dvividhā sṛṣṭiḥ| tatra śuddhā tnaiguṇyarahitā śuddhasattvamayī| tasyāḥ svayaṃprakāśatvādajaḍatvamiti kecit| jaḍatvameveti pare| asyā eva nityavibhūtiriti vyavahāraḥ| aśuddhasṛṣṭistu traiguṇyamayī jaḍarūpā līlāvibhūtiriti vyavahṛtā|
abhivyaktānabhivyaktaṣāḍguṇyakramamujjvalam|
ālambitacatūrūpaṃ rūpaṃ tatpārameśvaram || 38 ||
38. na kevalaṃ nityavibhūtireva śuddhasṛṣṭiḥ| kiṃtu tatra vidyotamānāḥ vāsudevasaṃkarṣaṇapradyumnāniruddhākhyā vyūhā api tatheti mantavyam| tatra prathame vāsudeve ṣāḍguṇyakramasya na sphuṭāvabhāsaḥ| tadanantaravyūheṣu tu kiṃcitkiṃcit krameṇeti jñeyam|
[21]guṇakalpanayādhyasto guṇonmeṣakṛtakramaḥ|
mūrtīkṛtaguṇaśceti tridhā mārgo'yamadbhutaḥ || 39 ||
39. teṣu vkacit vyūhe guṇānāṃ samyaganunmeṣāt na guṇātmatayā jñānam| vkacittu krameṇonmeṣāt kramādabhivyaktiḥ| vkacittu guṇānāmatiprakāśāt guṇātmanā parijñānamiti kramaḥ|
[21. guṇānāṃ kalpanāvastho I. ]
yugāni trīṇi ṣaṇṇaṃ yānyāhurjñānādikāni vai[22]
samāsavyāsatasteṣāṃ cāturātmyaṃ vivicyate[23] || 40 ||
40. - - - - - - - - - - - - - - -
[22. vedinaḥ E. ]
[23. amūrtimat A. B. C. D. ]
[24]samastavyastabhedena guṇānāṃ tadyugatrayam|
vivakṣyate yadā me śāntāyāścāturātmyatā[25] || 41 ||
41. - - - - - - - - - - - - - - - -
[24. A. B. C. D. omit verses 41 and 42. ]
[25. caturātmatā I. ]
ākṛtīranavekṣyāpi [26]guṇānāṃ kalpanākṛtam|
cāturātmyamidaṃ prāhuḥ śāntāyāstattvacintakāḥ || 42 ||
42. - - - - - - - - - - - - - -
[26. guṇakalpanayā I. ]
[27]śāntātiśāntādunmeṣo mama rūpādyugatraye|
kramavyaktaṃ tadādyaṃ me cāturātmyamamūrtimat || 43 ||
43. - - - - - - - - - - - - -
[27. A. B. C. D. F. omit this verse. ]
ataraṅgamanirdeśyaṃ niḥsattaṃ sattvamavyayam|
saccinmātrākhya unmeṣaḥ sādyā me śāntatācyutiḥ || 44 ||
44. - - - - - - - - - - - - - - -
vyaktajñānabalākyāyāṃ pūrvaṃ saṃkarṣaṇātmani|
[28]tilakālakavatsarvo vikāro mayi tiṣṭhati || 45 ||
45. tilakālakavaditi| yathā prāṇināṃ dehe tilavat sūkṣmaḥ kālavarṇaśca binduviśeṣo'tyalpaparimite vkacitkoṇe dṛśyate, tadvat sarvo'pi prapañcaḥ mamaikadeśe tiṣṭhatītyarthaḥ| saṃkarṣatīti saṃkarṣaṇa ityanvarthaṃ nāma| atra jñānabalayoḥ samunmeṣaḥ|
[28. tilakālika E. I. ]
tanmāṃ saṃkarṣaṇātmānaṃ vidurjñānabale budhāḥ|
svayaṃ gṛhṇāmi kartṛtvamunmiṣantī tataḥ param[29] || 46 ||
46. - - - - - - - - - - - - - - - -
[29. parā A. B. C. G. I. ]
pradyumna iti māmāhuḥ sarvārthadyotanīṃ tadā|
yugaṃ prasphuritaṃ rūpaṃ[30] tasminnaiśvaryavīryayoḥ || 47 ||
47. prakṛṣṭaṃ dyumnaṃ tejo yasyetyanvarthaṃ nāma| sṛṣṭikartṛtvāt atra vīryaiśvaryayoḥ samunmeṣaḥ|
[30. rūpe B. C. D. I. ]
tatastayā kriyāśaktyā [31]labdhāveśā cikīrṣayā|
yujyamānāniruddhākhyāṃ lambhitā tattvakovidaiḥ || 48 ||
48. aniruddheti| pālanakartaiṣaḥ| atra śaktitejasoḥ samunmeṣaḥ| tathā ca saṃjagṛhuḥ---"ṣāḍguṇyādvāsudeḥ para iti sa bhavānmuktabhogyo balāḍhyādbodhātsaṃkarṣaṇastvaṃ harasi vitanuṣe śāstramaisvaryavīryāt| pradyumnaḥ sargadharmau nayasi ca bhagavan śaktitejo'niruddho bibhrāṇaḥ pāsi sattvaṃ samayasi ca tathā vyūhya raṅgadhirāja|| " iti|
[31. labdhāvasthā A. B. C. D. ]
avasthāḥ kramaśo me tāḥ suṣuptisvapnajāgarāḥ|
tisro mama svabhāvākhyā vijñānaiśvaryaśaktayaḥ || 49 ||
49. suṣuptītyādi| saṃkarṣaṇapradyumnāniruddhānāṃ suṣuptyādyadhiṣṭhātṛtvam| vāsudevastu turīyādhiṣṭhāteti vevekaḥ| ayameva vibhavagaḥ māṇḍūkyopaniṣadi viśvataijasaprājñaturyanāmabhirnirdiṣṭaḥ|
unmiṣantyaḥ pṛthaktattvatrayeṇa parikīrtitāḥ|
balaṃ vīryaṃ tathā teja [32]ityetattu guṇatrayam || 50 ||
50. - - - - - - - - - - - - - -
[32. iti tattu E. I. ]
[33]śramādyavadyābhāvākhyaṃ jñānāderupasarjanam|
itthaṃ śāntoditāvasthādvayabhedajuṣo mama || 51 ||
51. śāntoditeti| śāntāvasthā paravāsudevāvasthā| uditāvasthā vyūhāvasthā| tatrāpi śāntoditāvasthaḥ prathamavyūhaḥ| nityoditāvasthā anye traya iti viśeṣaḥ|
[33. śramādyavidyā A. B. C. G. ]
svadharmormisamullāso na bhedāyāmbudheriva|
prāyo yadguṇakartavye varte kṛtyā yayā hyaham || 52 ||
52. - - - - - - - - - - - - - -
tatra tadguṇayugmaṃ tu mama rūpatayocyate|
ato jñānabale devaḥ saṃkarṣaṇa [34]udīryate || 53 ||
53. - - - - - - - - - - - - - -
[34. itīryate B. ]
aiśvaryavīrye pradyumno'niruddhaḥ śaktitejasī|
[35]ādyastvabhinnaṣāḍguṇyo brahmatattvāpṛthaksthitau || 54 ||
54. - - - - - - - - - - - - - - - -
[35. ādyaṃ D. ]
eko'pyanunayaudāryakrauryaśauryādibhirguṇaiḥ|
naṭaḥ pravartate yadvadveṣaceṣṭādibhedavān || 55 ||
55. - - - - - - - - - - -
tadvadekāpi saivāhaṃ [36]jñānaśaktyādibhirguṇaiḥ|
saṃkarṣaṇādisadbhāvaṃ bhaje lokahitepsayā || 56 ||
56. - - - - - - - - - - - -
[36. jñānaiśvaryā E. I. ]
[37]kramaśaḥ pralayotpattisthitibhiḥ prāṇyanugrahaḥ|
prayojanamathānyacca śāstraśāstrārthatatphalaiḥ || 57 ||
57. saṃkarṣaṇaḥ prakalayakartā śāstropadeṣṭā ca| pradyumnaḥ sṛṣṭikartā śāstrārthapravartayitā ca| aniruddhaḥ pālanakartā śāstrārthaphalanirvāhakaśceti pratyekaṃ vyāpāravibhāgaḥ|
[37. krameṇa I. ]
daśāsturyasuṣuptyādyāścaturvyūhe'pi lakṣayet|
vibhavo'nantarūpastu padmanābhamukho vibhoḥ || 58 ||
58. paravyūhāvupavarṇya vibhavaḥ kathyate'tra| vibhavāvatārāḥ padmanābhādayo bahavaḥ| matsyakūrmādayo'pyatraiva parigaṇitā avatārāḥ|
aniruddhasya vistāro darśitastasya sāttvate|
arcāpi laukikī bhagavadbhāvitātmanām || 59 ||
59. arcā nāma devālayeṣu pratiṣṭhitā bimbaviśeṣāḥ|
mantramantreśvaranyāsātsāpi ṣāḍguṇyavigrahā|
[38]parādyarcāvasāne'sminmama rūpacatuṣṭaye || 60 ||
60. - - - - - - - - - - - - -
[38. parādyarcāvatāre A. B. C. D. ]
turyādyavasthā vijñeyā itīyaṃ śuddhapaddhatiḥ|
īṣadbhedena vijñeyaṃ tadvayūhavibhavāntaram||
śuddhetaraṃ tvatho mārgaṃ mama śakra niśāmayā || 61 ||
61. - - - - - - - - - - - -
iti [39]śrīpāñcarātrasāre lakṣmītantre [40]śuddhamārgaprakāśo nāma dvitīyo'dhyāyaḥ
[39. pāñcarātre I. ]
[40. A. B. C. D. F. omit the title; śuddhasṛṣṭi G. ]
********iti dvitīyo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 2

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: