Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 177 - The story of Ṛṣyaśṛṅga

bhūtapūrvaṃ bhikṣavo anyatamasmin grāmake'raṇyāyatane puṣpaphalasalilakandasaṃpanne riṣiḥ (a 439 ) prativasati; sa kaṣṭatapā mūlaphalāmbubhakṣo'jinavalkalavāsā; anena paṃcābhijñāḥ sākṣātkṛtā; tasya vyāḍamṛgā apyāśramapade viśvastavihāriṇo viharanti; so'nyatamaṃ pradeśaṃ prasrāvaṃ kartumabhisaṃprasthitaḥ; mṛgī pṛṣṭhataḥ samanubaddhā; tena saśukaḥ prasrāvaḥ kṛtaḥ; sa tayā mṛgyā pītaḥ; strīndriyaṃ jihvayā nirlīḍham; acintyaḥ satvānāṃ karmavipākaḥ; āpannasatvā saṃvṛttā; prasavanakāle tameva deśamāgamya prasūtā; dārako jātaḥ; gandhaṃ ghrātvā visabhāgaḥ satvaḥ iti saṃtrastā mūtrapurīṣamutsṛjantī chorayitvā prakrāntā; yāvadasau riṣistaṃ pradeśamanuprāptaḥ; tena sa dārako dṛṣṭaḥ; sa samanvāhartuṃ pravṛttaḥ kasyāyaṃ putraḥ iti; paśyati atmanaḥ; tena svāśramapadaṃ nītvā āpāyitaḥ poṣitaḥ saṃvardhitaḥ; tasyāpi vṛddhiṃ gacchataḥ śirasi mṛgaḍṛṅge prādurbhūte; tasya mṛgasya yādṛśe śṛṅge iti riṣyaśṛṇga iti saṃjñā saṃvṛttā; yāvadasau riṣirmlānaḥ saṃvṛttaḥ; sa ṛṣiḥ pratirūpairbhaiṣajyairupasthīyate; na cāsau vyādhirupaśamaṃ gacchati; yadā tasya maraṇāntikī vedanā prādurbhūtā na cireṇa kālaṃ kariṣyāmi iti; tadā tenāsau putro'bhihitaḥ; putra asminnāśramapade nānādeśanivāsinaḥ riṣayaḥ kālena kālamupasaṃkrāmanti; te tvayā matpriyatayā svāgatavādasamudācāreṇa saṃmodya āsanenopanimantrayitavyā yathāśaktitaśca phalamūlaiḥ pratipādyāḥ ityuktvā
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam* ||
iti kāladharmeṇa saṃyuktaḥ; sa tena ṛṣidharmasamudācāreṇa dhyāpitaḥ; tena pitṛśokābhibhūtena saṃvegātpaṃcābhijñāḥ sākṣātkṛtāḥ; so'pareṇa samayena salilārthī ghaṭamādāya saṃprasthitaḥ; devaśca varṣitumārabdhaḥ; sa pānīyaghaṭaṃ pūrayitvā āgantumārabdhaḥ; skhalitaḥ patitaḥ; āśuprakopino riṣayaḥ; tena pānīyastokaṃ gṛhītvā kṣipatā śāpo dattaḥ; durācāra tvayā pānīyaghaṭaḥ pūrṇo bhagnaḥ; tasmāttvayā idaṃ divasamupādāya dvādaśavarṣāṇi na varṣitavyam (i 39) iti; devo na varṣitumārabdhaḥ; vārāṇasyāṃ mahādurbhikṣaṃ prādurbhūtaṃ; janakāyaḥ samantādvidrutaḥ; rajñā naimittikā āhūya pṛṣṭāḥ: bhavantaḥ kasyānubhāvāddevo na varṣati iti; te kathayanti: deva riṣiprakopādyadyayaṃ riṣistasmāttapasaḥ cālayituṃ śakyeta, evaṃ devo varṣati, anyathā na iti; rājā cintāparo vyavasthitaḥ; antaḥpurāmātyakumārairucyate: deva kimarthaṃ cintāparaḥ? sa kathayati: riṣiprakopāddevo na varṣayati; naimittikāścaivaṃ kathayanti, yadyasau riṣistasmāttapasaścālyate evaṃ devo varṣayati; anyathā na; tanna vijñāyate: kastaṃ śaknoti tasmāttapaśaścālayitum (a 439 ) iti; tasya rājño duhitā śāntā nāma; kathayati: deva yadyevamalpotsuko bhava; ahaṃ tathā kariṣyāmi yathāsau riṣistasmāttapasaḥ calati iti; sa kathayati kenopāyena? kathayati: māṃ brāhmaṇakānmantrān pāṭhaya anyāṃśca kanyāḥ; nausaṃkrame ca āśramapadaṃ kāraya puṣpaphalasalilasaṃpannamiti; tena brāhamṇakānmantrān pāṭhitā anyāśca kanyāḥ, nausaṃkrame ca tādṛśamāśramapadaṃ kāritaṃ, tataḥ tayā tāni phalāni vaśīkaraṇadravyaiḥ madyena ca samāpūritāni; aparāṇi ca nānāvicitrāṇi ca phalāni kāritāni; riṣiveṣaḥ kṛtaḥ; cīvaravalkalaprāvṛtā; tābhiḥ kanyābhiḥ brāhmaṇakānmantrān pāṭhayantī āśramapadaṃ gatā; riṣeḥ śiṣyairniveditamupādhyāya bahavastavāśramapadaṃ riṣaya āgatāḥ; svāgataṃ riṣīṇāṃ praviśantu iti; te praviṣṭāḥ; sa dṛṣṭvā gāthāṃ bhāṣate:
vyāyāmahīnā ca gatiḥ salīlā mukhāni ca śmaśruvivarjitāni |
urāṃsi caiṣāṃ viṣamonnatāni veṣo hyapūrvo'yaṃ mahāriṣīnām* ||
iti; tena vicikitsāparyākulīkṛtamatināpi mūlaphalaiḥ pravāritāḥ; tābhistāni phalāni paribhujya sa riṣirabhihito: yuṣmākametāni phalāni kaṭukatiktakaṣayāni; asmākaṃ tvāśramo jalamadhye yatra phalānyamṛtaprakhyāni; api tu tvamasmābhirāśramapade upanimantrito bhava; tenādhivāsitaṃ; sa tābhiḥ nausaṃkramodyānam (i 40) abhirohitaḥ; tasya tatra madyapūrṇāni vaśīkaraṇadravyasaṃyuktāni nārikelaphalāni ca dattāni; sa madyamadākṣipto vaśīkaraṇadravyayogāttayā sārdhaṃ vipratipannaḥ riddhiparihīṇaḥ; meghāḥ samantādunnatāḥ; varṣābhiprāyā devateti ṛṣiṇā santarjitā; śāntā kathayati: adyāpi tvamātmānaṃ na jānīṣe ko'hamiti; sa tayā rāgapāśapāśito rājñaḥ sakāsamunnītaḥ deva ayaṃ sa riṣiḥ iti; tato devo varṣitumārabdhaḥ; subhikṣaṃ prādurbhūtaṃ; rājñā tasyaiva riṣerbhāryārthaṃ saparivārā dattā; sa śāntāṃ pratyākhyāya tābhiranyābhiḥ sārdhaṃ paricārayitumārabdhaḥ; tatra śāntā īrṣyākulīkṛtahṛdayā tasyāsatkāraṃ kartumārabdhā; tata uttarāduttaraṃ; sa tayā sopānatkena pādena śirasi parāhataḥ; sa saṃlakṣayati: yo'haṃ meghasyāpi garjitaṃ na sahe sa idānīṃ rāgapāśitaḥ strīmātreṇaivaṃ khalīkṛtaḥ iti; tena vīryamāsthāya punarapi paṃcābhijñāḥ sākṣātkṛtāḥ.
kiṃ manyadhve bhikṣavaḥ? yo'sāvṛṣirahameva sa tena kālena tena samayena; yāsau śāntā eṣaiva yaśodharā; tadāpyahamanayā rasatṛṣṇayā anvāvartitaḥ; etarhyapyeṣā māṃ modakenānvāvartituṃ pravṛttā.

Like what you read? Consider supporting this website: