Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 176 - Yaśodharā seeks to bring the Buddha back to her

yaśodharā saṃlakṣayati: yadi rāhulasya pitā antaḥpuraṃ praviśati tathāivānucaritavyo yathā na bhūyo nirgacchati iti; tata ātmānamādau kṛtvā gopikāmṛgajāpramukhāni ṣaṣṭistrīsahasrāṇi nānāvidhālaṃkārairalaṃkṛtāni surabhimālyadhūpavastrairvibhūṣitāni; atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vineyajanāpekṣā antaḥpuraṃ praviṣṭaḥ; tato yaśodharāmṛgajāgopikāpramukhāni ṣaṣṭistrīsahasrāṇi rūpayauvanavibhramāśākhedākulavilasitacalitaśithilamekhalākalāpanisvanair(a 438 ) hasitamadhuragītamadhunetrabhrūvikārotkaṃpanapayodharodaradarśanāṃgavispaṣṭaceṣṭitairbhāvaṃ darśayāmāsuḥ; atha bhagavata etadabhavat: sacedbhokṣye vaineyajanakālātikramo bhaviṣyati; etāḥ striyāḥ kāmarāgābhibhūtāḥ satyānāmabhājanabhūtā (i 37) bhaviṣyanti; astyāśu pṛthagjanasya riddhirāvarjanakarī; yannvahamantaḥpuramṛddhiprātihāryeṇāvarjayeyamiti; viditvā pūrvasyāṃ diśyupari vihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati; tadyathā caṃkramyate tiṣṭhati niṣīdati śayyāṃ kalpayati; tejodhātumapi samāpadyate; tejodhātusamāpannasya buddhasya bhagavato vividhānyarcīṃṣi kāyānniścaranti; tadyathā nīlāni pītāni lohitānyavadātāni maṃjiṣṭhāni sphaṭikavarṇāni; yamakānyapi prātihāryāṇi vidarśayati; adhaḥkāyaḥ prajvalati, uparimātkāyācchitalā vāridhārāḥ syandante, uparimaḥ prajvalati, adhaḥkāyācchitalā vāridhārā syandante; yathā pūrvasyāṃ diśyavaṃ dakṣiṇāyāṃ paścimāyāmuttarasyāṃ diśi iti caturdiśaṃ caturvidhamṛddhiprātihāryaṃ vidarśayanṛddhyabhisaṃskārān pratiprasrabhya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ; atha tāḥ striyo bhagavata ṛddhiprātihāryaṃ dṛṣṭvā āvarjitā mūlanikṛntā iva drumā bhagavataḥ pādayornipatya purastānniṣaṇṇāḥ dharmaśravaṇāya; tato bhagavatā tāsāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā gopikāmṛgajāpramukhaiḥ ṣaṣṭistrīsahasraiḥ srotaāpattiphalaṃ sākṣātkṛtaṃ; yaśodharāyā atyarthaṃ kāmarāgābhibhūtāyā satyadarśanaṃ na kṛtaṃ; tasyā etadabhavat: yannvahaṃ bhagavantaṃ rasatṛṣṇayā anvāvarteyamiti; viditvā svayameva bhagavato'rthāya annapānaṃ sādhayitvā kathayati: adyāhaṃ svahastaṃ bhagavantaṃ saṃtarpayāmi iti; śrutvā bhikṣubhirbhagavata ārocayanti: yaśodharā bhadanta bhagavantaṃ svahastaṃ rasatṛṣṇayā anvāvartayitukāma iti; bhagavānāha: pūrvamahaṃ bhikṣavaḥ sarāgaḥ sadveṣaḥ samohaḥ rasapratisaṃvedī rasarāgapratisaṃvedī ca; etarhyahaṃ vigatarāgo vigatadveṣo vigatamoho rasapratisaṃvedī no tu rasarāgapratisaṃvedī; tatkathamidānīṃ yaśodharā rasatṛṣṇayā anvāvartayati iti.
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta yaśodharā bhagavantaṃ vaśīkaraṇamodakenānvāvartayitukāmārabdhā; bhagavānāha: na bhikṣava etarhi yathātīte'pyadhvani ahamanayā modakenānvāvartitaḥ; tacchrūyatām (i 38)

Like what you read? Consider supporting this website: